Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ṛśyamūkāttu hanumān gatvā taṃ malayaṃ giram |
ācacakṣe tadā vīrau kapirājāya rāghavau || 1 ||
[Analyze grammar]

ayaṃ rāmo mahāprājñaḥ saṃprāpto dṛḍhavikramaḥ |
lakṣmaṇena saha bhrātrā rāmo'yaṃ satyavikramaḥ || 2 ||
[Analyze grammar]

ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ |
dharme nigaditaścaiva piturnirdeśapālakaḥ || 3 ||
[Analyze grammar]

tasyāsya vasato'raṇye niyatasya mahātmanaḥ |
rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇamāgataḥ || 4 ||
[Analyze grammar]

rājasūyāśvamedhaiśca vahniryenābhitarpitaḥ |
dakṣiṇāśca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ || 5 ||
[Analyze grammar]

tapasā satyavākyena vasudhā yena pālitā |
strīhetostasya putro'yaṃ rāmastvāṃ śaraṇaṃ gataḥ || 6 ||
[Analyze grammar]

bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau |
pratigṛhyārcayasvemau pūjanīyatamāv ubhau || 7 ||
[Analyze grammar]

śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ |
bhayaṃ sa rāghavādghoraṃ prajahau vigatajvaraḥ || 8 ||
[Analyze grammar]

sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ |
darśanīyatamo bhūtvā prītyā provāca rāghavam || 9 ||
[Analyze grammar]

bhavāndharmavinītaśca vikrāntaḥ sarvavatsalaḥ |
ākhyātā vāyuputreṇa tattvato me bhavadguṇāḥ || 10 ||
[Analyze grammar]

tanmamaivaiṣa satkāro lābhaścaivottamaḥ prabho |
yattvamicchasi sauhārdaṃ vānareṇa mayā saha || 11 ||
[Analyze grammar]

rocate yadi vā sakhyaṃ bāhureṣa prasāritaḥ |
gṛhyatāṃ pāṇinā pāṇirmaryādā vadhyatāṃ dhruvā || 12 ||
[Analyze grammar]

etattu vacanaṃ śrutvā sugrīvasya subhāṣitam |
saṃprahṛṣṭamanā hastaṃ pīḍayāmāsa pāṇinā |
hṛdyaṃ sauhṛdamālambya paryaṣvajata pīḍitam || 13 ||
[Analyze grammar]

tato hanūmān saṃtyajya bhikṣurūpamariṃdamaḥ |
kāṣṭhayoḥ svena rūpeṇa janayāmāsa pāvakam || 14 ||
[Analyze grammar]

dīpyamānaṃ tato vahniṃ puṣpairabhyarcya satkṛtam |
tayormadhye tu suprīto nidadhe susamāhitaḥ || 15 ||
[Analyze grammar]

tato'gniṃ dīpyamānaṃ tau cakratuśca pradakṣiṇam |
sugrīvo rāghavaścaiva vayasyatvamupāgatau || 16 ||
[Analyze grammar]

tataḥ suprīta manasau tāv ubhau harirāghavau |
anyonyamabhivīkṣantau na tṛptimupajagmatuḥ || 17 ||
[Analyze grammar]

tataḥ sarvārthavidvāṃsaṃ rāmaṃ daśarathātmajam |
sugrīvaḥ prāha tejasvī vākyamekamanāstadā || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 5

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: