Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam |
nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata || 1 ||
[Analyze grammar]

tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm |
krūrasvaro'tha gomāyurvinanādāsya pṛṣṭhataḥ || 2 ||
[Analyze grammar]

sa tasya svaramājñāya dāruṇaṃ romaharṣaṇam |
cintayāmāsa gomāyoḥ svareṇa pariśaṅkitaḥ || 3 ||
[Analyze grammar]

aśubhaṃ bata manye'haṃ gomāyurvāśyate yathā |
svasti syādapi vaidehyā rākṣasairbhakṣaṇaṃ vinā || 4 ||
[Analyze grammar]

mārīcena tu vijñāya svaramālakṣya māmakam |
vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi || 5 ||
[Analyze grammar]

sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm |
tayaiva prahitaḥ kṣipraṃ matsakāśamihaiṣyati || 6 ||
[Analyze grammar]

rākṣasaiḥ sahitairnūnaṃ sītāyā īpsito vadhaḥ |
kāñcanaśca mṛgo bhūtvā vyapanīyāśramāttu mām || 7 ||
[Analyze grammar]

dūraṃ nītvā tu mārīco rākṣaso'bhūccharāhataḥ |
hā lakṣmaṇa hato'smīti yadvākyaṃ vyajahāra ha || 8 ||
[Analyze grammar]

api svasti bhaveddvābhyāṃ rahitābhyāṃ mayā vane |
janasthānanimittaṃ hi kṛtavairo'smi rākṣasaiḥ |
nimittāni ca ghorāṇi dṛśyante'dya bahūni ca || 9 ||
[Analyze grammar]

ityevaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam |
ātmanaścāpanayanaṃ mṛgarūpeṇa rakṣasā |
ājagāma janasthānaṃ rāghavaḥ pariśaṅkitaḥ || 10 ||
[Analyze grammar]

taṃ dīnamānasaṃ dīnamāsedurmṛgapakṣiṇaḥ |
savyaṃ kṛtvā mahātmānaṃ ghorāṃśca sasṛjuḥ svarān || 11 ||
[Analyze grammar]

tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ |
tato lakṣaṇamāyāntaṃ dadarśa vigataprabham || 12 ||
[Analyze grammar]

tato'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ |
viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā || 13 ||
[Analyze grammar]

saṃjagarhe'tha taṃ bhrātā jeṣṭho lakṣmaṇamāgatam |
vihāya sītāṃ vijane vane rākṣasasevite || 14 ||
[Analyze grammar]

gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ |
uvāca madhurodarkamidaṃ paruṣamārtavat || 15 ||
[Analyze grammar]

aho lakṣmaṇa garhyaṃ te kṛtaṃ yattvaṃ vihāya tām |
sītāmihāgataḥ saumya kaccit svasti bhavediti || 16 ||
[Analyze grammar]

na me'sti saṃśayo vīra sarvathā janakātmajā |
vinaṣṭā bhakṣitā vāpa rākṣasairvanacāribhiḥ || 17 ||
[Analyze grammar]

aśubhānyeva bhūyiṣṭhaṃ yathā prādurbhavanti me |
api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāvahe || 18 ||
[Analyze grammar]

idaṃ hi rakṣomṛgasaṃnikāśaṃ pralobhya māṃ dūramanuprayātam |
hataṃ kathaṃ cinmahatā śrameṇa sa rākṣaso'bhūnmriyamāṇa eva || 19 ||
[Analyze grammar]

manaśca me dīnamihāprahṛṣṭaṃ cakṣuśca savyaṃ kurute vikāram |
asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā vā pathi vartate vā || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 55

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: