Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa |
hatānyekena rāmeṇa rakṣasāṃ bhīmakarmaṇām || 1 ||
[Analyze grammar]

dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe |
dṛṣṭvā punarmahānādaṃ nanāda jaladopamā || 2 ||
[Analyze grammar]

sā dṛṣṭvā karma rāmasya kṛtamanyaiḥ suduṣkaram |
jagāma paramaudvignā laṅkāṃ rāvaṇapālitām || 3 ||
[Analyze grammar]

sa dadarśa vimānāgre rāvaṇaṃ dīptatejasaṃ |
upopaviṣṭaṃ sacivairmarudbhiriva vāsavam || 4 ||
[Analyze grammar]

āsīnaṃ sūryasaṃkāśe kāñcane paramāsane |
rukmavedigataṃ prājyaṃ jvalantamiva pāvakam || 5 ||
[Analyze grammar]

devagandharvabhūtānāmṛṣīṇāṃ ca mahātmanām |
ajeyaṃ samare śūraṃ vyāttānanamivāntakam || 6 ||
[Analyze grammar]

devāsuravimardeṣu vajrāśanikṛtavraṇam |
airāvataviṣāṇāgrairutkṛṣṭakiṇavakṣasaṃ || 7 ||
[Analyze grammar]

viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam |
viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam || 8 ||
[Analyze grammar]

snigdhavaidūryasaṃkāśaṃ taptakāñcanakuṇḍalam |
subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam || 9 ||
[Analyze grammar]

viṣṇucakranipātaiśca śataśo devasaṃyuge |
āhatāṅgaṃ samastaiśca devapraharaṇaistathā || 10 ||
[Analyze grammar]

akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam |
kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam || 11 ||
[Analyze grammar]

ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam |
sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā || 12 ||
[Analyze grammar]

purīṃ bhogavatīṃ gatvā parājitya ca vāsukim |
takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ || 13 ||
[Analyze grammar]

kailāsaṃ parvataṃ gatvā vijitya naravāhanam |
vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ || 14 ||
[Analyze grammar]

vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam |
vināśayati yaḥ krodhāddevodyānāni vīryavān || 15 ||
[Analyze grammar]

candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau |
nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ || 16 ||
[Analyze grammar]

daśavarṣasahasrāṇi tapastaptvā mahāvane |
purā svayambhuve dhīraḥ śirāṃsyupajahāra yaḥ || 17 ||
[Analyze grammar]

devadānavagandharvapiśācapatagoragaiḥ |
abhayaṃ yasya saṃgrāme mṛtyuto mānuṣādṛte || 18 ||
[Analyze grammar]

mantrarabhituṣṭaṃ puṇyamadhvareṣu dvijātibhiḥ |
havirdhāneṣu yaḥ somamupahanti mahābalaḥ || 19 ||
[Analyze grammar]

āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam |
karkaśaṃ niranukrośaṃ prajānāmahite ratam |
rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham || 20 ||
[Analyze grammar]

rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam |
taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam |
rākṣasendraṃ mahābhāgaṃ paulastya kulanandanam || 21 ||
[Analyze grammar]

tamabravīddīptaviśālalocanaṃ pradarśayitvā bhayamohamūrchitā |
sudāruṇaṃ vākyamabhītacāriṇī mahātmanā śūrpaṇakhā virūpitā || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 30

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: