Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ |
agastyaśiṣyamāsādya vākyametaduvāca ha || 1 ||
[Analyze grammar]

rājā daśaratho nāma jyeṣṭhastasya suto balī |
rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā || 2 ||
[Analyze grammar]

lakṣmaṇo nāma tasyāhaṃ bhrātā tvavarajo hitaḥ |
anukūlaśca bhaktaśca yadi te śrotramāgataḥ || 3 ||
[Analyze grammar]

te vayaṃ vanamatyugraṃ praviṣṭāḥ pitṛśāsanāt |
draṣṭumicchāmahe sarve bhagavantaṃ nivedyatām || 4 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ |
tathetyuktvāgniśaraṇaṃ praviveśa niveditum || 5 ||
[Analyze grammar]

sa praviśya muniśreṣṭhaṃ tapasā duṣpradharṣaṇam |
kṛtāñjaliruvācedaṃ rāmāgamanamañjasā || 6 ||
[Analyze grammar]

putrau daśarathasyemau rāmo lakṣmaṇa eva ca |
praviṣṭāvāśramapadaṃ sītayā saha bhāryayā || 7 ||
[Analyze grammar]

draṣṭuṃ bhavantamāyātau śuśrūṣārthamariṃdamau |
yadatrānantaraṃ tattvamājñāpayitumarhasi || 8 ||
[Analyze grammar]

tataḥ śiṣyādupaśrutya prāptaṃ rāmaṃ salakṣmaṇam |
vaidehīṃ ca mahābhāgāmidaṃ vacanamabravīt || 9 ||
[Analyze grammar]

diṣṭyā rāmaścirasyādya draṣṭuṃ māṃ samupāgataḥ |
manasā kāṅkṣitaṃ hyasya mayāpyāgamanaṃ prati || 10 ||
[Analyze grammar]

gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ |
praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ || 11 ||
[Analyze grammar]

evamuktastu muninā dharmajñena mahātmanā |
abhivādyābravīcchiṣyastatheti niyatāñjaliḥ || 12 ||
[Analyze grammar]

tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇamabravīt |
kvāsau rāmo muniṃ draṣṭumetu praviśatu svayam || 13 ||
[Analyze grammar]

tato gatvāśramapadaṃ śiṣyeṇa saha lakṣmaṇaḥ |
darśayāmāsa kākutsthaṃ sītāṃ ca janakātmajām || 14 ||
[Analyze grammar]

taṃ śiṣyaḥ praśritaṃ vākyamagastyavacanaṃ bruvan |
prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam || 15 ||
[Analyze grammar]

praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ |
praśāntahariṇākīrṇamāśramaṃ hyavalokayan || 16 ||
[Analyze grammar]

sa tatra brahmaṇaḥ sthānamagneḥ sthānaṃ tathaiva ca |
viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ || 17 ||
[Analyze grammar]

somasthānaṃ bhagasthānaṃ sthānaṃ kauberameva ca |
dhāturvidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca || 18 ||
[Analyze grammar]

tataḥ śiṣyaiḥ parivṛto munirapyabhiniṣpatat |
taṃ dadarśāgrato rāmo munīnāṃ dīptatejasaṃ |
abravīdvacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam || 19 ||
[Analyze grammar]

eṣa lakṣmaṇa niṣkrāmatyagastyo bhagavānṛṣiḥ |
audāryeṇāvagacchāmi nidhānaṃ tapasāmimam || 20 ||
[Analyze grammar]

evamuktvā mahābāhuragastyaṃ sūryavarcasaṃ |
jagrāha paramaprītastasya pādau paraṃtapaḥ || 21 ||
[Analyze grammar]

abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ |
sītayā saha vaidehyā tadā rāma salakṣmaṇaḥ || 22 ||
[Analyze grammar]

pratigṛhya ca kākutsthamarcayitvāsanodakaiḥ |
kuśalapraśnamuktvā ca āsyatāmiti so'bravīt || 23 ||
[Analyze grammar]

agniṃ hutvā pradāyārghyamatithiṃ pratipūjya ca |
vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau || 24 ||
[Analyze grammar]

prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ |
uvāca rāmamāsīnaṃ prāñjaliṃ dharmakovidam || 25 ||
[Analyze grammar]

anyathā khalu kākutstha tapasvī samudācaran |
duḥsākṣīva pare loke svāni māṃsāni bhakṣayet || 26 ||
[Analyze grammar]

rājā sarvasya lokasya dharmacārī mahārathaḥ |
pūjanīyaśca mānyaśca bhavānprāptaḥ priyātithiḥ || 27 ||
[Analyze grammar]

evamuktvā phalairmūlaiḥ puṣpaiścānyaiśca rāghavam |
pūjayitvā yathākāmaṃ punareva tato'bravīt || 28 ||
[Analyze grammar]

idaṃ divyaṃ mahaccāpaṃ hemavajravibhūṣitam |
vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā || 29 ||
[Analyze grammar]

amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ |
datto mama mahendreṇa tūṇī cākṣayasāyakau || 30 ||
[Analyze grammar]

saṃpūrṇau niśitairbāṇairjvaladbhiriva pāvakaiḥ |
mahārājata kośo'yamasirhemavibhūṣitaḥ || 31 ||
[Analyze grammar]

anena dhanuṣā rāma hatvā saṃkhye mahāsurān |
ājahāra śriyaṃ dīptāṃ purā viṣṇurdivaukasām || 32 ||
[Analyze grammar]

taddhanustau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada |
jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā || 33 ||
[Analyze grammar]

evamuktvā mahātejāḥ samastaṃ tadvarāyudham |
dattvā rāmāya bhagavānagastyaḥ punarabravīt || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 11

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: