Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

snigdhagambhīraghoṣeṇa syandanenopayānprabhuḥ |
ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ || 1 ||
[Analyze grammar]

biḍālolūkacaritāmālīnanaravāraṇām |
timirābhyāhatāṃ kālīmaprakāśāṃ niśāmiva || 2 ||
[Analyze grammar]

rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām |
graheṇābhyutthitenaikāṃ rohiṇīmiva pīḍitām || 3 ||
[Analyze grammar]

alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām |
līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīmiva || 4 ||
[Analyze grammar]

vidhūmāmiva hemābhāmadhvarāgnisamutthitām |
havirabhyukṣitāṃ paścācchikhāṃ vipralayaṃ gatām || 5 ||
[Analyze grammar]

vidhvastakavacāṃ rugṇagajavājirathadhvajām |
hatapravīrāmāpannāṃ camūmiva mahāhave || 6 ||
[Analyze grammar]

saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām |
praśāntamārutoddhūtāṃ jalormimiva niḥsvanām || 7 ||
[Analyze grammar]

tyaktāṃ yajñāyudhaiḥ sarvairabhirūpaiśca yājakaiḥ |
sutyākāle vinirvṛtte vediṃ gataravāmiva || 8 ||
[Analyze grammar]

goṣṭhamadhye sthitāmārtāmacarantīṃ navaṃ tṛṇam |
govṛṣeṇa parityaktāṃ gavāṃ patnīmivotsukām || 9 ||
[Analyze grammar]

prabhākarālaiḥ susnigdhaiḥ prajvaladbhirivottamaiḥ |
viyuktāṃ maṇibhirjātyairnavāṃ muktāvalīmiva || 10 ||
[Analyze grammar]

sahasā calitāṃ sthānānmahīṃ puṇyakṣayādgatām |
saṃhṛtadyutivistārāṃ tārāmiva divaścyutām || 11 ||
[Analyze grammar]

puṣpanaddhāṃ vasantānte mattabhramaraśālinīm |
drutadāvāgnivipluṣṭāṃ klāntāṃ vanalatāmiva || 12 ||
[Analyze grammar]

saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām |
pracchannaśaśinakṣatrāṃ dyāmivāmbudharairvṛtām || 13 ||
[Analyze grammar]

kṣīṇapānottamairbhinnaiḥ śarāvairabhisaṃvṛtām |
hataśauṇḍāmivākāśe pānabhūmimasaṃskṛtām || 14 ||
[Analyze grammar]

vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām |
upayuktodakāṃ bhagnāṃ prapāṃ nipatitāmiva || 15 ||
[Analyze grammar]

vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām |
bhūmau bāṇairviniṣkṛttāṃ patitāṃ jyāmivāyudhāt || 16 ||
[Analyze grammar]

sahasā yuddhaśauṇḍena hayāroheṇa vāhitām |
nikṣiptabhāṇḍāmutsṛṣṭāṃ kiśorīmiva durbalām || 17 ||
[Analyze grammar]

prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhra maṇḍalam |
pracchannāṃ nīlajīmūtairbhāskarasya prabhāmiva || 18 ||
[Analyze grammar]

bharatastu rathasthaḥ sañ śrīmāndaśarathātmajaḥ |
vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyamabravīt || 19 ||
[Analyze grammar]

kiṃ nu khalvadya gambhīro mūrchito na niśamyate |
yathāpuramayodhyāyāṃ gītavāditraniḥsvanaḥ || 20 ||
[Analyze grammar]

vāruṇīmadagandhāśca mālyagandhaśca mūrchitaḥ |
dhūpitāgarugandhaśca na pravāti samantataḥ || 21 ||
[Analyze grammar]

yānapravaraghoṣaśca snigdhaśca hayaniḥsvanaḥ |
pramattagajanādaśca mahāṃśca rathaniḥsvanaḥ |
nedānīṃ śrūyate puryāmasyāṃ rāme vivāsite || 22 ||
[Analyze grammar]

taruṇaiścāru veṣaiśca narairunnatagāmibhiḥ |
saṃpatadbhirayodhyāyāṃ na vibhānti mahāpathāḥ || 23 ||
[Analyze grammar]

evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ |
tena hīnāṃ narendreṇa siṃhahīnāṃ guhāmiva || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 106

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: