Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tatastāṃ rajanīmuṣya bharataḥ saparicchadaḥ |
kṛtātithyo bharadvājaṃ kāmādabhijagāma ha || 1 ||
[Analyze grammar]

tamṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalimāgatam |
hutāgnihotro bharataṃ bharadvājo'bhyabhāṣata || 2 ||
[Analyze grammar]

kaccidatra sukhā rātristavāsmadviṣaye gatā |
samagraste janaḥ kaccidātithye śaṃsa me'nagha || 3 ||
[Analyze grammar]

tamuvācāñjaliṃ kṛtvā bharato'bhipraṇamya ca |
āśramādabhiniṣkrantamṛṣimuttama tejasaṃ || 4 ||
[Analyze grammar]

sukhoṣito'smi bhagavan samagrabalavāhanaḥ |
tarpitaḥ sarvakāmaiśca sāmātyo balavattvayā || 5 ||
[Analyze grammar]

apetaklamasaṃtāpāḥ subhakṣyāḥ supratiśrayāḥ |
api preṣyānupādāya sarve sma susukhoṣitāḥ || 6 ||
[Analyze grammar]

āmantraye'haṃ bhagavan kāmaṃ tvāmṛṣisattama |
samīpaṃ prasthitaṃ bhrāturmaireṇekṣasva cakṣuṣā || 7 ||
[Analyze grammar]

āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ |
ācakṣva katamo mārgaḥ kiyāniti ca śaṃsa me || 8 ||
[Analyze grammar]

iti pṛṣṭastu bharataṃ bhrātṛdarśanalālasaṃ |
pratyuvāca mahātejā bharadvājo mahātapāḥ || 9 ||
[Analyze grammar]

bharatārdhatṛtīyeṣu yojaneṣvajane vane |
citrakūṭo giristatra ramyanirdarakānanaḥ || 10 ||
[Analyze grammar]

uttaraṃ pārśvamāsādya tasya mandākinī nadī |
puṣpitadrumasaṃchannā ramyapuṣpitakānanā || 11 ||
[Analyze grammar]

anantaraṃ tat saritaścitrakūṭaśca parvataḥ |
tato parṇakuṭī tāta tatra tau vasato dhruvam || 12 ||
[Analyze grammar]

dakṣiṇenaiva mārgeṇa savyadakṣiṇameva ca |
gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate |
vāhayasva mahābhāga tato drakṣyasi rāghavam || 13 ||
[Analyze grammar]

prayāṇamiti ca śrutvā rājarājasya yoṣitaḥ |
hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan || 14 ||
[Analyze grammar]

vepamānā kṛśā dīnā saha devyā sumantriyā |
kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ || 15 ||
[Analyze grammar]

asamṛddhena kāmena sarvalokasya garhitā |
kaikeyī tasya jagrāha caraṇau savyapatrapā || 16 ||
[Analyze grammar]

taṃ pradakṣiṇamāgamya bhagavantaṃ mahāmunim |
adūrādbharatasyaiva tasthau dīnamanāstadā || 17 ||
[Analyze grammar]

tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ |
viśeṣaṃ jñātumicchāmi mātṝṇāṃ tava rāghava || 18 ||
[Analyze grammar]

evamuktastu bharato bharadvājena dhārmikaḥ |
uvāca prāñjalirbhūtvā vākyaṃ vacanakovidaḥ || 19 ||
[Analyze grammar]

yāmimāṃ bhagavandīnāṃ śokānaśanakarśitām |
piturhi mahiṣīṃ devīṃ devatāmiva paśyasi || 20 ||
[Analyze grammar]

eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam |
kausalyā suṣuve rāmaṃ dhātāramaditiryathā || 21 ||
[Analyze grammar]

asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ |
karṇikārasya śākheva śīrṇapuṣpā vanāntare || 22 ||
[Analyze grammar]

etasyāstau sutau devyāḥ kumārau devavarṇinau |
ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau || 23 ||
[Analyze grammar]

yasyāḥ kṛte naravyāghrau jīvanāśamito gatau |
rājā putravihīnaśca svargaṃ daśaratho gataḥ || 24 ||
[Analyze grammar]

aiśvaryakāmāṃ kaikeyīmanāryāmāryarūpiṇīm |
mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām |
yatomūlaṃ hi paśyāmi vyasanaṃ mahadātmanaḥ || 25 ||
[Analyze grammar]

ityuktvā naraśārdūlo bāṣpagadgadayā girā |
sa niśaśvāsa tāmrākṣo kruddho nāga ivāsakṛt || 26 ||
[Analyze grammar]

bharadvājo maharṣistaṃ bruvantaṃ bharataṃ tadā |
pratyuvāca mahābuddhiridaṃ vacanamarthavat || 27 ||
[Analyze grammar]

na doṣeṇāvagantavyā kaikeyī bharata tvayā |
rāmapravrājanaṃ hyetat sukhodarkaṃ bhaviṣyati || 28 ||
[Analyze grammar]

abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam |
āmantrya bharataḥ sainyaṃ yujyatāmityacodayat || 29 ||
[Analyze grammar]

tato vājirathānyuktvā divyān hemapariṣkritān |
adhyārohat prayāṇārthī bahūnbahuvidho janaḥ || 30 ||
[Analyze grammar]

gajakanyāgajāścaiva hemakakṣyāḥ patākinaḥ |
jīmūtā iva gharmānte saghoṣāḥ saṃpratasthire || 31 ||
[Analyze grammar]

vividhānyapi yānāni mahāni ca laghūni ca |
prayayuḥ sumahārhāṇi pādaireva padātayaḥ || 32 ||
[Analyze grammar]

atha yānapravekaistu kausalyāpramukhāḥ striyaḥ |
rāmadarśanakāṅkṣiṇyaḥ prayayurmuditāstadā || 33 ||
[Analyze grammar]

sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām |
āsthāya prayayau śrīmānbharataḥ saparicchadaḥ || 34 ||
[Analyze grammar]

sā prayātā mahāsenā gajavājirathākulā |
dakṣiṇāṃ diśamāvṛtya mahāmegha ivotthitaḥ |
vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ || 35 ||
[Analyze grammar]

sā saṃprahṛṣṭadvipavājiyodhā vitrāsayantī mṛgapakṣisaṃghān |
mahadvanaṃ tat pravigāhamānā rarāja senā bharatasya tatra || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 86

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: