Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

yāmeva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm |
bharatenāpi tāṃ rātriṃ svapno dṛṣṭo'yamapriyaḥ || 1 ||
[Analyze grammar]

vyuṣṭāmeva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnamapriyam |
putro rājādhirājasya subhṛśaṃ paryatapyata || 2 ||
[Analyze grammar]

tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ |
āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ || 3 ||
[Analyze grammar]

vādayanti tathā śāntiṃ lāsayantyapi cāpare |
nāṭakānyapare prāhurhāsyāni vividhāni ca || 4 ||
[Analyze grammar]

sa tairmahātmā bharataḥ sakhibhiḥ priya vādibhiḥ |
goṣṭhīhāsyāni kurvadbhirna prāhṛṣyata rāghavaḥ || 5 ||
[Analyze grammar]

tamabravīt priyasakho bharataṃ sakhibhirvṛtam |
suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase || 6 ||
[Analyze grammar]

evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha |
śṛṇu tvaṃ yannimittaṃme dainyametadupāgatam || 7 ||
[Analyze grammar]

svapne pitaramadrākṣaṃ malinaṃ muktamūrdhajam |
patantamadriśikharāt kaluṣe gomaye hrade || 8 ||
[Analyze grammar]

plavamānaśca me dṛṣṭaḥ sa tasmin gomayahrade |
pibannañjalinā tailaṃ hasanniva muhurmuhuḥ || 9 ||
[Analyze grammar]

tatastilodanaṃ bhuktvā punaḥ punaradhaḥśirāḥ |
tailenābhyaktasarvāṅgastailamevāvagāhata || 10 ||
[Analyze grammar]

svapne'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi |
sahasā cāpi saṃśantaṃ jvalitaṃ jātavedasaṃ || 11 ||
[Analyze grammar]

avadīrṇāṃ ca pṛthivīṃ śuṣkāṃśca vividhāndrumān |
ahaṃ paśyāmi vidhvastān sadhūmāṃścaiva pārvatān || 12 ||
[Analyze grammar]

pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasaṃ |
prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ || 13 ||
[Analyze grammar]

tvaramāṇaśca dharmātmā raktamālyānulepanaḥ |
rathena kharayuktena prayāto dakṣiṇāmukhaḥ || 14 ||
[Analyze grammar]

evametanmayā dṛṣṭamimāṃ rātriṃ bhayāvahām |
ahaṃ rāmo'tha vā rājā lakṣmaṇo vā mariṣyati || 15 ||
[Analyze grammar]

naro yānena yaḥ svapne kharayuktena yāti hi |
acirāttasya dhūmāgraṃ citāyāṃ saṃpradṛśyate |
etannimittaṃ dīno'haṃ tanna vaḥ pratipūjaye || 16 ||
[Analyze grammar]

śuṣyatīva ca me kaṇṭho na svasthamiva me manaḥ |
jugupsanniva cātmānaṃ na ca paśyāmi kāraṇam || 17 ||
[Analyze grammar]

imāṃ hi duḥsvapnagatiṃ niśāmya tāmanekarūpāmavitarkitāṃ purā |
bhayaṃ mahattaddhṛdayānna yāti me vicintya rājānamacintyadarśanam || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 63

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: