Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rāmo'pi rātriśeṣeṇa tenaiva mahadantaram |
jagāma puruṣavyāghraḥ piturājñāmanusmaran || 1 ||
[Analyze grammar]

tathaiva gacchatastasya vyapāyād rajanī śivā |
upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata || 2 ||
[Analyze grammar]

grāmān vikṛṣṭasīmāṃstānpuṣpitāni vanāni ca |
paśyannatiyayau śīghraṃ śarairiva hayottamaiḥ || 3 ||
[Analyze grammar]

śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām |
rājānaṃ dhigdaśarathaṃ kāmasya vaśamāgatam || 4 ||
[Analyze grammar]

hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī |
tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate || 5 ||
[Analyze grammar]

yā putramīdṛśaṃ rājñaḥ pravāsayati dhārmikam |
vana vāse mahāprājñaṃ sānukrośamatandritam || 6 ||
[Analyze grammar]

etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām |
śṛṇvannatiyayau vīraḥ kosalān kosaleśvaraḥ || 7 ||
[Analyze grammar]

tato vedaśrutiṃ nāma śivavārivahāṃ nadīm |
uttīryābhimukhaḥ prāyādagastyādhyuṣitāṃ diśam || 8 ||
[Analyze grammar]

gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm |
gomatīṃ goyutānūpāmatarat sāgaraṃgamām || 9 ||
[Analyze grammar]

gomatīṃ cāpyatikramya rāghavaḥ śīghragairhayaiḥ |
mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm || 10 ||
[Analyze grammar]

sa mahīṃ manunā rājñā dattāmikṣvākave purā |
sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīmanvadarśayat || 11 ||
[Analyze grammar]

sūta ityeva cābhāṣya sārathiṃ tamabhīkṣṇaśaḥ |
haṃsamattasvaraḥ śrīmānuvāca puruṣarṣabhaḥ || 12 ||
[Analyze grammar]

kadāhaṃ punarāgamya sarayvāḥ puṣpite vane |
mṛgayāṃ paryāṭaṣyāmi mātrā pitrā ca saṃgataḥ || 13 ||
[Analyze grammar]

nātyarthamabhikāṅkṣāmi mṛgayāṃ sarayūvane |
ratirhyeṣātulā loke rājarṣigaṇasaṃmatā || 14 ||
[Analyze grammar]

sa tamadhvānamaikṣvākaḥ sūtaṃ madhurayā girā |
taṃ tamarthamabhipretya yayauvākyamudīrayan || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 43

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: