Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

yāvattu niryatastasya rajorūpamadṛśyata |
naivekṣvākuvarastāvat saṃjahārātmacakṣuṣī || 1 ||
[Analyze grammar]

yāvad rājā priyaṃ putraṃ paśyatyatyantadhārmikam |
tāvadvyavardhatevāsya dharaṇyāṃ putradarśane || 2 ||
[Analyze grammar]

na paśyati rajo'pyasya yadā rāmasya bhūmipaḥ |
tadārtaśca viṣaṇṇaśca papāta dharaṇītale || 3 ||
[Analyze grammar]

tasya dakṣiṇamanvagāt kausalyā bāhumaṅganā |
vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā || 4 ||
[Analyze grammar]

tāṃ nayena ca saṃpanno dharmeṇa nivayena ca |
uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ || 5 ||
[Analyze grammar]

kaikeyi mā mamāṅgāni sprākṣīstvaṃ duṣṭacāriṇī |
na hi tvāṃ draṣṭumicchāmi na bhāryā na ca bāndhavī || 6 ||
[Analyze grammar]

ye ca tvāmupajīvanti nāhaṃ teṣāṃ na te mama |
kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmyaham || 7 ||
[Analyze grammar]

agṛhṇāṃ yacca te pāṇimagniṃ paryaṇayaṃ ca yat |
anujānāmi tat sarvamasmiṃl loke paratra ca || 8 ||
[Analyze grammar]

bharataścet pratītaḥ syād rājyaṃ prāpyedamavyayam |
yanme sa dadyāt pitrarthaṃ mā mā taddattamāgamat || 9 ||
[Analyze grammar]

atha reṇusamudhvastaṃ tamutthāpya narādhipam |
nyavartata tadā devī kausalyā śokakarśitā || 10 ||
[Analyze grammar]

hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnimiva pāṇinā |
anvatapyata dharmātmā putraṃ saṃcintya tāpasaṃ || 11 ||
[Analyze grammar]

nivṛtyaiva nivṛtyaiva sīdato rathavartmasu |
rājño nātibabhau rūpaṃ grastasyāṃśumato yathā || 12 ||
[Analyze grammar]

vilalāpa ca duḥkhārtaḥ priyaṃ putramanusmaran |
nagarāntamanuprāptaṃ buddhvā putramathābravīt || 13 ||
[Analyze grammar]

vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam |
padāni pathi dṛśyante sa mahātmā na dṛśyate || 14 ||
[Analyze grammar]

sa nūnaṃ kva cidevādya vṛkṣamūlamupāśritaḥ |
kāṣṭhaṃ vā yadi vāśmānamupadhāya śayiṣyate || 15 ||
[Analyze grammar]

utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ |
viniḥśvasanprasravaṇāt kareṇūnāmivarṣabhaḥ || 16 ||
[Analyze grammar]

drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ |
rāmamutthāya gacchantaṃ lokanāthamanāthavat || 17 ||
[Analyze grammar]

sakāmā bhava kaikeyi vidhavā rājyamāvasa |
na hi taṃ puruṣavyāghraṃ vinā jīvitumutsahe || 18 ||
[Analyze grammar]

ityevaṃ vilapan rājā janaughenābhisaṃvṛtaḥ |
apasnāta ivāriṣṭaṃ praviveśa purottamam || 19 ||
[Analyze grammar]

śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām |
klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām || 20 ||
[Analyze grammar]

tāmavekṣya purīṃ sarvāṃ rāmamevānucintayan |
vilapanprāviśad rājā gṛhaṃ sūrya ivāmbudam || 21 ||
[Analyze grammar]

mahāhradamivākṣobhyaṃ suparṇena hṛtoragam |
rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca || 22 ||
[Analyze grammar]

kausalyāyā gṛhaṃ śīghraṃ rāma māturnayantu mām |
iti bruvantaṃ rājānamanayandvāradarśitaḥ || 23 ||
[Analyze grammar]

tatastatra praviṣṭasya kausalyāyā niveśanam |
adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ || 24 ||
[Analyze grammar]

tacca dṛṣṭvā mahārājo bhujamudyamya vīryavān |
uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām || 25 ||
[Analyze grammar]

sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ |
pariṣvajanto ye rāmaṃ drakṣyanti punarāgatam || 26 ||
[Analyze grammar]

na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa |
rāmaṃ me'nugatā dṛṣṭiradyāpi na nivartate || 27 ||
[Analyze grammar]

taṃ rāmamevānuvicintayantaṃ samīkṣya devī śayane narendram |
upopaviśyādhikamārtarūpā viniḥśvasantī vilalāpa kṛcchraṃ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 37

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: