Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato'bravīnmahātejā rāmo lakṣmaṇamagrataḥ |
sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim || 1 ||
[Analyze grammar]

mayādya saha saumitre tvayi gacchati tadvanam |
ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm || 2 ||
[Analyze grammar]

abhivarṣati kāmairyaḥ parjanyaḥ pṛthivīmiva |
sa kāmapāśaparyasto mahātejā mahīpatiḥ || 3 ||
[Analyze grammar]

sā hi rājyamidaṃ prāpya nṛpasyāśvapateḥ sutā |
duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam || 4 ||
[Analyze grammar]

evamuktastu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā |
pratyuvāca tadā rāmaṃ vākyajño vākyakovidam || 5 ||
[Analyze grammar]

tavaiva tejasā vīra bharataḥ pūjayiṣyati |
kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ || 6 ||
[Analyze grammar]

kausalyā bibhṛyādāryā sahasramapi madvidhān |
yasyāḥ sahasraṃ grāmāṇāṃ saṃprāptamupajīvanam || 7 ||
[Analyze grammar]

dhanurādāya saśaraṃ khanitrapiṭakādharaḥ |
agrataste gamiṣyāmi panthānamanudarśayan || 8 ||
[Analyze grammar]

āhariṣyāmi te nityaṃ mūlāni ca phalāni ca |
vanyāni yāni cānyāni svāhārāṇi tapasvinām || 9 ||
[Analyze grammar]

bhavāṃstu saha vaidehyā girisānuṣu raṃsyate |
ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataśca te || 10 ||
[Analyze grammar]

rāmastvanena vākyena suprītaḥ pratyuvāca tam |
vrajāpṛcchasva saumitre sarvameva suhṛjjanam || 11 ||
[Analyze grammar]

ye ca rājño dadau divye mahātmā varuṇaḥ svayam |
janakasya mahāyajñe dhanuṣī raudradarśane || 12 ||
[Analyze grammar]

abhedyakavace divye tūṇī cākṣayasāyakau |
ādityavimalau cobhau khaḍgau hemapariṣkṛtau || 13 ||
[Analyze grammar]

satkṛtya nihitaṃ sarvametadācāryasadmani |
sa tvamāyudhamādāya kṣipramāvraja lakṣmaṇa || 14 ||
[Analyze grammar]

sa suhṛjjanamāmantrya vanavāsāya niścitaḥ |
ikṣvākugurumāmantrya jagrāhāyudhamuttamam || 15 ||
[Analyze grammar]

taddivyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam |
rāmāya darśayāmāsa saumitriḥ sarvamāyudham || 16 ||
[Analyze grammar]

tamuvācātmavān rāmaḥ prītyā lakṣmaṇamāgatam |
kāle tvamāgataḥ saumya kāṅkṣite mama lakṣmaṇa || 17 ||
[Analyze grammar]

ahaṃ pradātumicchāmi yadidaṃ māmakaṃ dhanam |
brāhmaṇebhyastapasvibhyastvayā saha paraṃtapa || 18 ||
[Analyze grammar]

vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ |
teṣāmapi ca me bhūyaḥ sarveṣāṃ copajīvinām || 19 ||
[Analyze grammar]

vasiṣṭhaputraṃ tu suyajñamāryaṃ tvamānayāśu pravaraṃ dvijānām |
abhiprayāsyāmi vanaṃ samastānabhyarcya śiṣṭānaparāndvijātīn || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 28

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: