Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha taṃ vyathayā dīnaṃ saviśeṣamamarṣitam |
śvasantamiva nāgendraṃ roṣavisphāritekṣaṇam || 1 ||
[Analyze grammar]

āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam |
uvācedaṃ sa dhairyeṇa dhārayan sattvamātmavān || 2 ||
[Analyze grammar]

saumitre yo'bhiṣekārthe mama saṃbhārasaṃbhramaḥ |
abhiṣekanivṛttyarthe so'stu saṃbhārasaṃbhramaḥ || 3 ||
[Analyze grammar]

yasyā madabhiṣekārthaṃ mānasaṃ paritapyate |
mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru || 4 ||
[Analyze grammar]

tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtamapi notsahe |
manasi pratisaṃjātaṃ saumitre'hamupekṣitum || 5 ||
[Analyze grammar]

na buddhipūrvaṃ nābuddhaṃ smarāmīha kadā cana |
mātṝṇāṃ vā piturvāhaṃ kṛtamalpaṃ ca vipriyam || 6 ||
[Analyze grammar]

satyaḥ satyābhisaṃdhaśca nityaṃ satyaparākramaḥ |
paralokabhayādbhīto nirbhayo'stu pitā mama || 7 ||
[Analyze grammar]

tasyāpi hi bhavedasmin karmaṇyapratisaṃhṛte |
satyaṃ neti manastāpastasya tāpastapecca mām || 8 ||
[Analyze grammar]

abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa |
anvagevāhamicchāmi vanaṃ gantumitaḥ punaḥ || 9 ||
[Analyze grammar]

mama pravrājanādadya kṛtakṛtyā nṛpātmajā |
sutaṃ bharatamavyagramabhiṣecayitā tataḥ || 10 ||
[Analyze grammar]

mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi |
gate'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham || 11 ||
[Analyze grammar]

buddhiḥ praṇītā yeneyaṃ manaśca susamāhitam |
tattu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram || 12 ||
[Analyze grammar]

kṛtāntastveva saumitre draṣṭavyo matpravāsane |
rājyasya ca vitīrṇasya punareva nivartane || 13 ||
[Analyze grammar]

kaikeyyāḥ pratipattirhi kathaṃ syānmama pīḍane |
yadi bhāvo na daivo'yaṃ kṛtāntavihito bhavet || 14 ||
[Analyze grammar]

jānāsi hi yathā saumya na mātṛṣu mamāntaram |
bhūtapūrvaṃ viśeṣo vā tasyā mayi sute'pi vā || 15 ||
[Analyze grammar]

so'bhiṣekanivṛttyarthaiḥ pravāsārthaiśca durvacaiḥ |
ugrairvākyairahaṃ tasyā nānyaddaivāt samarthaye || 16 ||
[Analyze grammar]

kathaṃ prakṛtisaṃpannā rājaputrī tathāguṇā |
brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau || 17 ||
[Analyze grammar]

yadacintyaṃ tu taddaivaṃ bhūteṣvapi na hanyate |
vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ || 18 ||
[Analyze grammar]

kaściddaivena saumitre yoddhumutsahate pumān |
yasya na grahaṇaṃ kiṃ cit karmaṇo'nyatra dṛśyate || 19 ||
[Analyze grammar]

sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau |
yasya kiṃ cittathābhūtaṃ nanu daivasya karma tat || 20 ||
[Analyze grammar]

vyāhate'pyabhiṣeke me paritāpo na vidyate |
tasmādaparitāpaḥ saṃstvamapyanuvidhāya mām |
pratisaṃhāraya kṣipramābhiṣecanikīṃ kriyām || 21 ||
[Analyze grammar]

na lakṣmaṇāsminmama rājyavighne mātā yavīyasyatiśaṅkanīyā |
daivābhipannā hi vadantyaniṣṭaṃ jānāsi daivaṃ ca tathāprabhāvam || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 19

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: