Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa tadantaḥpuradvāraṃ samatītya janākulam |
praviviktāṃ tataḥ kakṣyāmāsasāda purāṇavit || 1 ||
[Analyze grammar]

prāsakārmukabibhradbhiryuvabhirmṛṣṭakuṇḍalaiḥ |
apramādibhirekāgraiḥ svanuraktairadhiṣṭhitām || 2 ||
[Analyze grammar]

tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān |
dadarśa viṣṭhitāndvāri stryadhyakṣān susamāhitān || 3 ||
[Analyze grammar]

te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ |
sahabhāryāya rāmāya kṣipramevācacakṣire || 4 ||
[Analyze grammar]

prativeditamājñāya sūtamabhyantaraṃ pituḥ |
tatraivānāyayāmāsa rāghavaḥ priyakāmyayā || 5 ||
[Analyze grammar]

taṃ vaiśravaṇasaṃkāśamupaviṣṭaṃ svalaṃkṛtam |
dādarśa sūtaḥ paryaṅke sauvaṇo sottaracchade || 6 ||
[Analyze grammar]

varāharudhirābheṇa śucinā ca sugandhinā |
anuliptaṃ parārdhyena candanena paraṃtapam || 7 ||
[Analyze grammar]

sthitayā pārśvataścāpi vālavyajanahastayā |
upetaṃ sītayā bhūyaścitrayā śaśinaṃ yathā || 8 ||
[Analyze grammar]

taṃ tapantamivādityamupapannaṃ svatejasā |
vavande varadaṃ bandī niyamajño vinītavat || 9 ||
[Analyze grammar]

prāñjalistu sukhaṃ pṛṣṭvā vihāraśayanāsane |
rājaputramuvācedaṃ sumantro rājasatkṛtaḥ || 10 ||
[Analyze grammar]

kausalyā suprabhā deva pitā tvaṃ draṣṭumicchati |
mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram || 11 ||
[Analyze grammar]

evamuktastu saṃhṛṣṭo narasiṃho mahādyutiḥ |
tataḥ saṃmānayāmāsa sītāmidamuvāca ha || 12 ||
[Analyze grammar]

devi devaśca devī ca samāgamya madantare |
mantreyete dhruvaṃ kiṃ cidabhiṣecanasaṃhitam || 13 ||
[Analyze grammar]

lakṣayitvā hyabhiprāyaṃ priyakāmā sudakṣiṇā |
saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā || 14 ||
[Analyze grammar]

yādṛśī pariṣattatra tādṛśo dūta āgataḥ |
dhruvamadyaiva māṃ rājā yauvarājye'bhiṣekṣyati || 15 ||
[Analyze grammar]

hanta śīghramito gatvā drakṣyāmi ca mahīpatiḥ |
saha tvaṃ parivāreṇa sukhamāssva ramasya ca || 16 ||
[Analyze grammar]

patisaṃmānitā sītā bhartāramasitekṣaṇā |
ādvāramanuvavrāja maṅgalānyabhidadhyuṣī || 17 ||
[Analyze grammar]

sa sarvānarthino dṛṣṭvā sametya pratinandya ca |
tataḥ pāvakasaṃkāśamāruroha rathottamam || 18 ||
[Analyze grammar]

muṣṇantamiva cakṣūṃṣi prabhayā hemavarcasaṃ |
kareṇuśiśukalpaiśca yuktaṃ paramavājibhiḥ || 19 ||
[Analyze grammar]

hariyuktaṃ sahasrākṣo rathamindra ivāśugam |
prayayau tūrṇamāsthāya rāghavo jvalitaḥ śriyā || 20 ||
[Analyze grammar]

sa parjanya ivākāśe svanavānabhinādayan |
niketānniryayau śrīmānmahābhrādiva candramāḥ || 21 ||
[Analyze grammar]

chatracāmarapāṇistu lakṣmaṇo rāghavānujaḥ |
jugopa bhrātaraṃ bhrātā rathamāsthāya pṛṣṭhataḥ || 22 ||
[Analyze grammar]

tato halahalāśabdastumulaḥ samajāyata |
tasya niṣkramamāṇasya janaughasya samantataḥ || 23 ||
[Analyze grammar]

sa rāghavastatra kathāpralāpaṃ śuśrāva lokasya samāgatasya |
ātmādhikārā vividhāśca vācaḥ prahṛṣṭarūpasya pure janasya || 24 ||
[Analyze grammar]

eṣa śriyaṃ gacchati rāghavo'dya rājaprasādādvipulāṃ gamiṣyan |
ete vayaṃ sarvasamṛddhakāmā yeṣāmayaṃ no bhavitā praśāstā |
lābho janasyāsya yadeṣa sarvaṃ prapatsyate rāṣṭramidaṃ cirāya || 25 ||
[Analyze grammar]

sa ghoṣavadbhiśca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ |
mahīyamānaḥ pravaraiśca vādakairabhiṣṭuto vaiśravaṇo yathā yayau || 26 ||
[Analyze grammar]

kareṇumātaṅgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram |
prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 14

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: