Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kāmadhenuṃ vasiṣṭho'pi yadā na tyajate muniḥ |
tadāsya śabalāṃ rāma viśvāmitro'nvakarṣata || 1 ||
[Analyze grammar]

nīyamānā tu śabalā rāma rājñā mahātmanā |
duḥkhitā cintayāmāsa rudantī śokakarśitā || 2 ||
[Analyze grammar]

parityaktā vasiṣṭhena kimahaṃ sumahātmanā |
yāhaṃ rājabhṛtairdīnā hriyeyaṃ bhṛśaduḥkhitā || 3 ||
[Analyze grammar]

kiṃ mayāpakṛtaṃ tasya maharṣerbhāvitātmanaḥ |
yanmāmanāgasaṃ bhaktāmiṣṭāṃ tyajati dhārmikaḥ || 4 ||
[Analyze grammar]

iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ |
jagāma vegena tadā vasiṣṭhaṃ paramaujasaṃ || 5 ||
[Analyze grammar]

nirdhūya tāṃstadā bhṛtyāñ śataśaḥ śatrusūdana |
jagāmānilavegena pādamūlaṃ mahātmanaḥ || 6 ||
[Analyze grammar]

śabalā sā rudantī ca krośantī cedamabravīt |
vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī || 7 ||
[Analyze grammar]

bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta |
yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ || 8 ||
[Analyze grammar]

evamuktastu brahmarṣiridaṃ vacanamabravīt |
śokasaṃtaptahṛdayāṃ svasāramiva duḥkhitām || 9 ||
[Analyze grammar]

na tvāṃ tyajāmi śabale nāpi me'pakṛtaṃ tvayā |
eṣa tvāṃ nayate rājā balānmatto mahābalaḥ || 10 ||
[Analyze grammar]

na hi tulyaṃ balaṃ mahyaṃ rājā tvadya viśeṣataḥ |
balī rājā kṣatriyaśca pṛthivyāḥ patireva ca || 11 ||
[Analyze grammar]

iyamakṣauhiṇīpūrṇā savājirathasaṃkulā |
hastidhvajasamākīrṇā tenāsau balavattaraḥ || 12 ||
[Analyze grammar]

evamuktā vasiṣṭhena pratyuvāca vinītavat |
vacanaṃ vacanajñā sā brahmarṣimamitaprabham || 13 ||
[Analyze grammar]

na balaṃ kṣatriyasyāhurbrāhmaṇo balavattaraḥ |
brahmanbrahmabalaṃ divyaṃ kṣatrāttu balavattaram || 14 ||
[Analyze grammar]

aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ |
viśvāmitro mahāvīryastejastava durāsadam || 15 ||
[Analyze grammar]

niyuṅkṣva māṃ mahātejastvadbrahmabalasaṃbhṛtām |
tasya darpaṃ balaṃ yattannāśayāmi durātmanaḥ || 16 ||
[Analyze grammar]

ityuktastu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ |
sṛjasveti tadovāca balaṃ parabalārujam || 17 ||
[Analyze grammar]

tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa |
nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ || 18 ||
[Analyze grammar]

sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ |
pahlavānnāśayāmāsa śastrairuccāvacairapi || 19 ||
[Analyze grammar]

viśvāmitrārditāndṛṣṭvā pahlavāñ śataśastadā |
bhūya evāsṛjadghorāñ śakānyavanamiśritān || 20 ||
[Analyze grammar]

tairāsīt saṃvṛtā bhūmiḥ śakairyavanamiśritaiḥ |
prabhāvadbhirmahāvīryairhemakiñjalkasaṃnibhaiḥ || 21 ||
[Analyze grammar]

dīrghāsipaṭṭiśadharairhemavarṇāmbarāvṛtaiḥ |
nirdagdhaṃ tadbalaṃ sarvaṃ pradīptairiva pāvakaiḥ || 22 ||
[Analyze grammar]

tato'strāṇi mahātejā viśvāmitro mumoca ha || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 53

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: