Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

putrāṃściragatāñjñātvā sagaro raghunandana |
naptāramabravīd rājā dīpyamānaṃ svatejasā || 1 ||
[Analyze grammar]

śūraśca kṛtavidyaśca pūrvaistulyo'si tejasā |
pitṝṇāṃ gatimanviccha yena cāśvo'pahāritaḥ || 2 ||
[Analyze grammar]

antarbhaumāni sattvāni vīryavanti mahānti ca |
teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam || 3 ||
[Analyze grammar]

abhivādyābhivādyāṃstvaṃ hatvā vighnakarānapi |
siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ || 4 ||
[Analyze grammar]

evamukto'ṃśumān samyak sagareṇa mahātmanā |
dhanurādāya khaḍgaṃ ca jagāma laghuvikramaḥ || 5 ||
[Analyze grammar]

sa khātaṃ pitṛbhirmārgamantarbhaumaṃ mahātmabhiḥ |
prāpadyata naraśreṣṭha tena rājñābhicoditaḥ || 6 ||
[Analyze grammar]

daityadānavarakṣobhiḥ piśācapatagoragaiḥ |
pūjyamānaṃ mahātejā diśāgajamapaśyata || 7 ||
[Analyze grammar]

sa taṃ pradakṣiṇaṃ kṛtvā pṛṣṭvā caiva nirāmayam |
pitṝn sa paripapraccha vājihartārameva ca || 8 ||
[Analyze grammar]

diśāgajastu tacchrutvā prītyāhāṃśumato vacaḥ |
āsamañjakṛtārthastvaṃ sahāśvaḥ śīghrameṣyasi || 9 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā sarvāneva diśāgajān |
yathākramaṃ yathānyāyaṃ praṣṭuṃ samupacakrame || 10 ||
[Analyze grammar]

taiśca sarvairdiśāpālairvākyajñairvākyakovidaiḥ |
pūjitaḥ sahayaścaiva gantāsītyabhicoditaḥ || 11 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā jagāma laghuvikramaḥ |
bhasmarāśīkṛtā yatra pitarastasya sāgarāḥ || 12 ||
[Analyze grammar]

sa duḥkhavaśamāpannastvasamañjasutastadā |
cukrośa paramārtastu vadhātteṣāṃ suduḥkhitaḥ || 13 ||
[Analyze grammar]

yajñiyaṃ ca hayaṃ tatra carantamavidūrataḥ |
dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ || 14 ||
[Analyze grammar]

dadarśa puruṣavyāghro kartukāmo jalakriyām |
salilārthī mahātejā na cāpaśyajjalāśayam || 15 ||
[Analyze grammar]

visārya nipuṇāṃ dṛṣṭiṃ tato'paśyat khagādhipam |
pitṝṇāṃ mātulaṃ rāma suparṇamanilopamam || 16 ||
[Analyze grammar]

sa cainamabravīdvākyaṃ vainateyo mahābalaḥ |
mā śucaḥ puruṣavyāghra vadho'yaṃ lokasaṃmataḥ || 17 ||
[Analyze grammar]

kapilenāprameyena dagdhā hīme mahābalāḥ |
salilaṃ nārhasi prājña dātumeṣāṃ hi laukikam || 18 ||
[Analyze grammar]

gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha |
bhasmarāśīkṛtānetānpāvayel lokapāvanī || 19 ||
[Analyze grammar]

tayā klinnamidaṃ bhasma gaṅgayā lokakāntayā |
ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati || 20 ||
[Analyze grammar]

gaccha cāśvaṃ mahābhāga saṃgṛhya puruṣarṣabha |
yajñaṃ paitāmahaṃ vīra nirvartayitumarhasi || 21 ||
[Analyze grammar]

suparṇavacanaṃ śrutvā so'ṃśumānativīryavān |
tvaritaṃ hayamādāya punarāyānmahāyaśāḥ || 22 ||
[Analyze grammar]

tato rājānamāsādya dīkṣitaṃ raghunandana |
nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā || 23 ||
[Analyze grammar]

tacchrutvā ghorasaṃkāśaṃ vākyamaṃśumato nṛpaḥ |
yajñaṃ nirvartayāmāsa yathākalpaṃ yathāvidhi || 24 ||
[Analyze grammar]

svapuraṃ cāgamacchrīmāniṣṭayajño mahīpatiḥ |
gaṅgāyāścāgame rājā niścayaṃ nādhyagacchata || 25 ||
[Analyze grammar]

agatvā niścayaṃ rājā kālena mahatā mahān |
triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 40

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: