Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 36 - ṣaṭtriṃśamāhnikam

atha śrītantrāloke ṣaṭtriṃśamāhnikam |
āyātiratha śāstrasya kathyate'vasarāgatā |
śrīsiddhādivinirdiṣṭā gurubhiśca nirūpitā |
bhairavo bhairavī devī svacchando lākulo'ṇurāṭ || 1 ||
[Analyze grammar]

gahaneśo'bjajaḥ śakro guruḥ koṭyapakarṣataḥ |
navabhiḥ kramaśo'dhītaṃ navakoṭipravistaram || 2 ||
[Analyze grammar]

etaistato guruḥ koṭimātrāt pādaṃ vitīrṇavān |
dakṣādibhya ubhau pādau saṃvartādibhya eva ca || 3 ||
[Analyze grammar]

pādaṃ ca vāmanādibhyaḥ pādārdhaṃ bhārgavāya ca |
pādapādaṃ tu balaye pādapādastu yo'paraḥ || 4 ||
[Analyze grammar]

siṃhāyārdhaṃ tataḥ śiṣṭāddvau bhāgau vinatābhuve |
pādaṃ vāsukināgāya khaṇḍāḥ saptadaśa tvamī || 5 ||
[Analyze grammar]

svargādardhaṃ rāvaṇo'tha jahre rāmo'rdhamapyataḥ |
vibhīṣaṇamukhādāpa guruśiṣyavidhikramāt || 6 ||
[Analyze grammar]

khaṇḍairekānnaviṃśatyā vibhaktaṃ tadabhūttataḥ |
khaṇḍaṃ khaṇḍaṃ cāṣṭakhaṇḍaṃ proktapādādibhedataḥ || 7 ||
[Analyze grammar]

pādo mūloddhārāvuttaravṛhaduttare tathā kalpaḥ |
sāṃhitakalpaskandāvanuttaraṃ vyāpakaṃ tridhā tisraḥ || 8 ||
[Analyze grammar]

devyo'tra nirūpyante kramaśo vistāriṇaiva rūpeṇa |
navame pade tu gaṇanā na kāciduktā vyavacchidāhīne || 9 ||
[Analyze grammar]

rāmācca lakṣmaṇastasmāt siddhāstebhyo'pi dānavāḥ |
guhyakāśca tatastebhyo yogino nṛvarāstataḥ || 10 ||
[Analyze grammar]

teṣāṃ krameṇa tanmadhye bhraṣṭaṃ kālāntarādyadā |
tadā śrīkaṇṭhanāthājñāvaśāt siddhā avātaram || 11 ||
[Analyze grammar]

tryambakāmardakābhikhyaśrīnāthā advaye dvaye |
dvayādvaye ca nipuṇāḥ krameṇa śivaśāsane || 12 ||
[Analyze grammar]

ādyasya cānvayo jajñe dvitīyo duhitṛkramāt |
sa cārdhatryambakābhikhyaḥ saṃtānaḥ supratiṣṭhitaḥ || 13 ||
[Analyze grammar]

ataścārdhacatasro'tra maṭhikāḥ saṃtatikramāt |
śiṣyapraśiṣyairvistīrṇāḥ śataśākhaṃ vyavasthitaiḥ || 14 ||
[Analyze grammar]

adhyuṣṭasaṃtatisrotaḥsārabhūtarasāhṛtim |
vidhāya tantrāloko'yaṃ syandate sakalānrasān || 15 ||
[Analyze grammar]

uktāyātirupādeyabhāvo nirṇīyate'dhunā || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka ṣaṭtriṃśamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: