Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 32 - dvātriṃśamāhnikam

atha śrītantrāloke dvātriṃśamāhnikam |
atha kathaye mudrāṇāṃ gurvāgamagītamatra vidhim |
mudrā ca pratibimbātmā śrīmaddevyākhyayāmale |
uktā bimbodayaśrutyā vācyadvayavivecanāt || 1 ||
[Analyze grammar]

bimbātsamudayo yasyā ityuktā pratibimbatā |
vimbasya yasyā udaya ityuktā tadupāyatā || 2 ||
[Analyze grammar]

mudaṃ svarūpalābhākhyaṃ dehadvāreṇa cātmanām |
rātyarpayati yattena mudrā śāstreṣu varṇitā || 3 ||
[Analyze grammar]

tatra pradhānabhūtā śrīkhecarī devatātmikā |
niṣkalatvena vikhyātā sākalyena triśūlinī || 4 ||
[Analyze grammar]

karaṅkiṇī krodhanā ca bhairavī lelihānikā |
mahāpretā yogamudrā jvālinī kṣobhiṇī dhruvā || 5 ||
[Analyze grammar]

ityevaṃbahubhedeyaṃ śrīkhecaryeva gīyate |
anyāstadaṅgabhūtāstu padmādyā mālinīmate || 6 ||
[Analyze grammar]

tāsāṃ bahutvāmukhyatvayogābhyāṃ neha varṇanam |
śrīkhecarīsamāviṣṭo yadyatsthānaṃ samāśrayet || 7 ||
[Analyze grammar]

devīsaṃnidhaye tatsyādalaṃ kiṃ ḍambarairvṛthā |
kāmye karmaṇi tāśca syurmukhyāḥ kasyāpi jātucit || 8 ||
[Analyze grammar]

mudrā caturvidhā kāyakaravākcittabhedataḥ || 9 ||
[Analyze grammar]

tatra pūrṇena rūpeṇa khecarīmeva varṇaye |
baddhvā padmāsanaṃ yogī nābhāvakṣeśvaraṃ kṣipet || 10 ||
[Analyze grammar]

daṇḍākāraṃ tu taṃ tāvannayedyāvatkakhatrayam |
nigṛhya tatra tattūrṇaṃ prerayet khatrayeṇa tu || 11 ||
[Analyze grammar]

etāṃ baddhvā khe gatiḥ syāditi śrīpūrvaśāsane |
dhvanijyotirmarudyuktaṃ cittaṃ viśramya copari || 12 ||
[Analyze grammar]

anenābhyāsayogena śivaṃ bhittvā paraṃ vrajet |
jatrvadhastātkarau kṛtvā vāmapādaṃ ca dakṣiṇe || 13 ||
[Analyze grammar]

vidāryāsyaṃ kaniṣṭhābhyāṃ madhyamābhyāṃ tu nāsikām |
anāme kuñcayetprājño bhrūbhaṅgaṃ tarjanīdvayam || 14 ||
[Analyze grammar]

jihvāṃ ca cālayenmantrī hāhākāraṃ ca kārayet |
triśūlena prayogeṇa brahmarandhramupasthitaḥ || 15 ||
[Analyze grammar]

padaṃ santyajya tanmātraṃ sadyastyajati medinīm |
śūnyāśūnyalaye kṛtvā ekadaṇḍe'nilānalau || 16 ||
[Analyze grammar]

śaktitritayasambaddhe adhiṣṭhātṛtridaivate |
triśūlaṃ tadvijānīyādyena vyomotpatedbudhaḥ || 17 ||
[Analyze grammar]

ākāśabhāvaṃ santyajya sattāmātramupasthitaḥ |
śūlaṃ samarasaṃ kṛtvā rase rasa iva sthitaḥ || 18 ||
[Analyze grammar]

ekadaṇḍaṃ sa vijñāya triśūlaṃ khacaraṃ priye |
baddhvā tu khecarīṃ mudrāṃ dhyātvātmānaṃ ca bhairavam || 19 ||
[Analyze grammar]

khecarīcakrasaṃjuṣṭaṃ sadyastyajati medinīm |
tyaktāṃśako nirācāro niḥśaṅko lokavarjitaḥ || 20 ||
[Analyze grammar]

avadhūto nirācāro nāhamasmīti bhāvayam |
mantraikaniṣṭhaḥ saṃpaśyan dehasthāḥ sarvadevatāḥ || 21 ||
[Analyze grammar]

hlādodvegāsmitākruṣṭanidrāmaithunamatsare |
rūpādau vā kartṛkarmakaraṇeṣu ca sarvaśaḥ || 22 ||
[Analyze grammar]

nāhamasmīti manvāna ekībhūtaṃ vicintayan |
karṇākṣimukhanāsādicakrasthaṃ devatāgaṇam || 23 ||
[Analyze grammar]

grahītāraṃ sadā paśyan khecaryā siddhyati sphuṭam |
vidyāśaṅkī malāśaṅkī śāstraśaṅkī na siddhyati || 24 ||
[Analyze grammar]

śivo raviḥ śivo vahniḥ paktṛtvātsa purohitaḥ |
tatrasthā devatāḥ sarvā dyotayantyo'khilaṃ jagat || 25 ||
[Analyze grammar]

kaniṣṭhayā vidāryāsyaṃ tarjanībhyāṃ bhruvau tathā |
anāme madhyame vaktre jihvayā tālukaṃ spṛśet || 26 ||
[Analyze grammar]

eṣā karaṅkiṇī devī jvālinīṃ śṛṇu sāṃpratam |
hanurlalāṭagau hastau prasāryāṅgulitaḥ sphuṭau || 27 ||
[Analyze grammar]

cālayedvāyuvegena kṛtvāntarbhrukuṭīṃ budhaḥ |
vidāryāsyaṃ sajihvaṃ ca hāhākāraṃ tu kārayet || 28 ||
[Analyze grammar]

eṣā jvālinyagnicakre tayā cāṣṭottaraṃ śatam |
japedyadi tataḥ siddhyettrailokyaṃ sacarācaram || 29 ||
[Analyze grammar]

paradeheṣu cātmānaṃ paraṃ cātmaśarīrataḥ |
paśyeccarantaṃ hānādādgamāgamapadasthitam || 30 ||
[Analyze grammar]

navacchidragataṃ caikaṃ nadantaṃ vyāpakaṃ dhruvam |
anayā hi khacārī śrīyogasañcāra ucyate || 31 ||
[Analyze grammar]

kulakuṇḍalikāṃ baddhvā aṇorantaravedinīm |
vāmo yo'yaṃ jagatyasmiṃstasya saṃharaṇodyatām || 32 ||
[Analyze grammar]

svasthāne nirvṛtiṃ labdhvā jñānāmṛtarasātmakam |
vrajetkandapadaṃ madhye rāvaṃ kṛtvā hyarāvakam || 33 ||
[Analyze grammar]

yāvajjīvaṃ catuṣkoṇaṃ piṇḍādhāraṃ ca kāmikam |
tatra tāṃ bodhayitvā tu gatiṃ buddhvā kramāgatām || 34 ||
[Analyze grammar]

cakrobhayanibaddhāṃ tu śākhāprāntāvalambinīm |
mūlasthānādyathā devi tamogranthiṃ vidārayet || 35 ||
[Analyze grammar]

vajrākhyāṃ jñānajenaiva tathā śākhobhayāntataḥ |
koṇamadhyaviniṣkrāntaṃ liṅgamūlaṃ vibhedayet || 36 ||
[Analyze grammar]

tatra saṅghaṭṭitaṃ cakrayugmamaikyena bhāsate |
vaiparītyāttu nikṣipya dvidhābhāvaṃ vrajatyataḥ || 37 ||
[Analyze grammar]

ūrvādyaṅguṣṭhakālāgniparyante sā vinikṣipet |
gamāgamanasañcāre caretsā liṅgaliṅginī || 38 ||
[Analyze grammar]

tatra tatpadasaṃyogādunmīlanavidhāyinī |
yo jānāti sa siddhyettu rasādānavisargayoḥ || 39 ||
[Analyze grammar]

sasaṅgamamidaṃ sthānamūrmiṇyunmīlanaṃ param |
eṣa kramastato'nyo'pi vyutkramaḥ khecarī parā || 40 ||
[Analyze grammar]

yonyādhāreti vikhyātā śūlamūleti śabdyate |
varṇāstatra layaṃ yānti hyavarṇe varṇarūpiṇi || 41 ||
[Analyze grammar]

nādiphāntaṃ samuccārya kauleśaṃ dehasaṃnibham |
ākramya prathamaṃ cakraṃ khe yantre pādapīḍitam || 42 ||
[Analyze grammar]

nādaṃ vai śaktisadgarbhaṃ sadgarbhātkaulinīpadam |
bījapañcakacāreṇa śūlabhedakrameṇa tu || 43 ||
[Analyze grammar]

hṛcchūlagranthibhedaiścidrudraśaktiṃ prabodhayet |
vāyucakrāntanilayaṃ bindvākhyaṃ nābhimaṇḍalam || 44 ||
[Analyze grammar]

āgacchellambikāsthānaṃ sūtradvādaśanirgatam |
candracakravilomena praviśedbhūtapañjare || 45 ||
[Analyze grammar]

bhūyastu kurute līlāṃ māyāpañjaravartinīm |
punaḥ sṛṣṭiḥ saṃhṛtiśca khecaryā kriyate budhaiḥ || 46 ||
[Analyze grammar]

śrīmadvīrāvalīyoga eṣa syātkhecarīvidhiḥ |
cumbākāreṇa vaktreṇa yattattvaṃ śrūyate param || 47 ||
[Analyze grammar]

grasamānamidaṃ viśvaṃ candrārkapuṭasaṃpuṭe |
tenaiva syātkhagāmīti śrīmatkāmika ucyate || 48 ||
[Analyze grammar]

bhavānmuktvā drāvayanti pāśānmudrā hi śaktayaḥ |
mukhyāsāṃ khecarī sā ca tridhoccāreṇa vācikī || 49 ||
[Analyze grammar]

triśiromudgaro devi kāyikī paripaṭhyate |
nāsāṃ netradvayaṃ cāpi hṛtstanadvayameva ca || 50 ||
[Analyze grammar]

vṛṣaṇadvayaliṅgaṃ ca prāpya kāyaṃ gatā tviyam |
bhavasthānābhavasthānamuccāreṇāvadhārayet || 51 ||
[Analyze grammar]

mānasīyamitastvanyāḥ padmādyā aṣṭa mudrikāḥ |
mātṛvyūhakule tāḥ syurasyāstu parivāragāḥ || 52 ||
[Analyze grammar]

śarīraṃ tu samastaṃ yatkūṭākṣarasamākṛti |
eṣā mudrā mahāmudrā bhairavasyeti gahvare || 53 ||
[Analyze grammar]

sūpaviṣṭaḥ padmake tu hastāgrāṅguliraśmibhiḥ |
parāṅmukhairjhaṭityudyadraśmibhiḥ pṛṣṭhasaṃsthitaiḥ || 54 ||
[Analyze grammar]

antaḥsthitiḥ khecarīyaṃ saṃkocākhyā śaśāṅkinī |
tasmādeva samuttambya bāhū caivāvakuñcitau || 55 ||
[Analyze grammar]

samyagvyomasu saṃsthānādvyomākhyā khecarī matā |
muṣṭidvitayasaṅghaṭṭāddhṛdi sā hṛdayāhvāyā || 56 ||
[Analyze grammar]

śāntākhyā sā hastayugmamūrdhvādhaḥ sthitamudgatam |
samadṛṣṭyāvalokyaṃ ca bahiryojitapāṇikam || 57 ||
[Analyze grammar]

eṣaiva śaktimudrā cedadhodhāvitapāṇikā |
daśānāmaṅgulīnāṃ tu muṣṭibandhādanantaram || 58 ||
[Analyze grammar]

drākkṣepātkhecarī devī pañcakuṇḍalinī matā |
saṃhāramudrā caiṣaiva yadyūrdhvaṃ kṣipyate kila || 59 ||
[Analyze grammar]

utkrāmaṇī jhagityeva paśūnāṃ pāśakartarī |
śvabhre sudūre jhaṭiti svātmānaṃ pātayanniva || 60 ||
[Analyze grammar]

sāhasānupraveśena kuñcitaṃ hastayugmakam |
adhovīkṣaṇaśīlaṃ ca samyagdṛṣṭisamanvitam || 61 ||
[Analyze grammar]

vīrabhairavasaṃjñeyaṃ khecarī bodhavardhinī |
aṣṭadhetthaṃ varṇitā śrībhargāṣṭakaśikhākule || 62 ||
[Analyze grammar]

evaṃ nānāvidhānbhedānāśrityaikaiva yā sthitā |
śrīkhecarī tayāviṣṭaḥ paraṃ bījaṃ prapadyate || 63 ||
[Analyze grammar]

ekaṃ sṛṣṭimayaṃ bījaṃ yadvīryaṃ sarvamantragam |
ekā mudrā khecarī ca mudraughaḥ prāṇito yayā || 64 ||
[Analyze grammar]

tadevaṃ khecarīcakrarūḍhau yadrūpamullaset |
tadeva mudrā mantavyā śeṣaḥ syāddehavikriyā || 65 ||
[Analyze grammar]

yāgādau tanmadhye tadavasitau jñānayogaparimarśe |
vighnapraśame pāśacchede mudrāvidheḥ samayaḥ || 66 ||
[Analyze grammar]

bodhāveśaḥ sannidhiraikyena visarjanaṃ svarūpagatiḥ |
śaṅkādalanaṃ cakrodayadīptiriti kramātkṛtyam || 67 ||
[Analyze grammar]

iti mudrāvidhiḥ proktaḥ sugūḍho yaḥ phalapradaḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka dvātriṃśamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: