Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 26 - ṣaḍviṃśamāhnikam

atha śrītantrāloke ṣaḍviṃśamāhnikam |
athocyate śeṣavṛttirjīvatāmupayoginī || 1 ||
[Analyze grammar]

dīkṣā bahuprakāreyaṃ śrāddhāntā yā prakīrtitā |
sā saṃskriyāyai mokṣāya bhogāyāpi dvayāya vā || 2 ||
[Analyze grammar]

tatra saṃskārasiddhyai yā dīkṣā sākṣānna mocanī |
anusaṃdhivaśādyā ca sākṣānmoktrī sabījikā || 3 ||
[Analyze grammar]

tayobhayyā dīkṣitā ye teṣāmājīvavartanam |
vaktavyaṃ putrakādīnāṃ tanmayatvaprasiddhaye || 4 ||
[Analyze grammar]

bubhukṣorvā mumukṣorvā svasaṃvidguruśāstrataḥ |
pramāṇādyā saṃskriyāyai dīkṣā hi guruṇā kṛtā || 5 ||
[Analyze grammar]

tataḥ sa saṃskṛtaṃ yogyaṃ jñātvātmānaṃ svaśāsane |
taduktavastvanuṣṭhānaṃ bhuktyai muktyai ca sevate || 6 ||
[Analyze grammar]

ācāryapratyayādeva yo'pi syādbhuktimuktibhāk |
tatpratyūhodayadhvastyai brūyāttasyāpi vartanam || 7 ||
[Analyze grammar]

svasaṃvidgurusaṃvittyostulyapratyayabhāgapi |
śeṣavṛttyā samādeśyastadvighnādipraśāntaye || 8 ||
[Analyze grammar]

yaḥ sarvathā parāpekṣāmujjhitvā tu sthito nijāt |
pratyayādyo'pi cācāryapratyayādeva kevalāt || 9 ||
[Analyze grammar]

tau sāṃsiddhikanirbījau ko vadeccheṣavṛttaye |
kramāttanmayatopāyagurvarcanaratau tu tau || 10 ||
[Analyze grammar]

tatraiṣāṃ śeṣavṛttyarthaṃ nityanaimittike dhruve |
kāmyavarjaṃ yataḥ kāmāścitrāścitrābhyupāyakāḥ || 11 ||
[Analyze grammar]

tatra nityo vidhiḥ sandhyānuṣṭhānaṃ devatāvraje |
gurvagniśāstrasahite pūjā bhūtadayetyayam || 12 ||
[Analyze grammar]

naimittikastu sarveṣāṃ parvaṇāṃ pūjanaṃ japaḥ |
viśeṣavaśataḥ kiṃca pavitrakavidhikramaḥ || 13 ||
[Analyze grammar]

ācāryasya ca dīkṣeyaṃ bahubhedā vivecitā |
vyākhyādikaṃ ca tattasyādhikaṃ naimittikaṃ dhruvam || 14 ||
[Analyze grammar]

tatrādau śiśave vrūyādgururnityavidhiṃ sphuṭam |
tadyogyatāṃ samālokya vitatāvitatātmanām || 15 ||
[Analyze grammar]

mukhyetarādimantrāṇāṃ vīryavyāptyādiyogyatām |
dṛṣṭvā śiṣye tamevāsmai mūlamantraṃ samarpayet || 16 ||
[Analyze grammar]

tacchāstradīkṣito hyeṣa niryantrācāraśaṅkitaḥ |
na mukhye yogya ityanyasevātaḥ syāttu yogyatā || 17 ||
[Analyze grammar]

sādhakasya bubhukṣostu sādhakībhāvino'pivā |
puṣpapātavaśātsiddho mantro'rpyaḥ sādhyasiddhaye || 18 ||
[Analyze grammar]

vitate guṇabhūte vā vidhau diṣṭe punarguruḥ |
jñātvāsmai yogyatāṃ sāraṃ saṃkṣiptaṃ vidhimācaret || 19 ||
[Analyze grammar]

tatraiṣa niyamo yadyanmāntraṃ rūpaṃ na tadguruḥ |
likhitvā prathayecchiṣye viśeṣādūrdhvaśāsane || 20 ||
[Analyze grammar]

mantrā varṇātmakāste ca parāmarśātmakāḥ saca |
gurusaṃvidabhinnaśvetsaṃkrāmetsā tataḥ śiśau || 21 ||
[Analyze grammar]

lipisthitastu yo mantro nirvīryaḥ so'tra kalpitaḥ |
saṃketabalato nāsya pustakātprathate mahaḥ || 22 ||
[Analyze grammar]

pustakādhītavidyāścetyuktaṃ siddhāmate tataḥ |
ye tu pustakalabdhe'pi mantre vīryaṃ prajānate || 23 ||
[Analyze grammar]

te bhairavīyasaṃskārāḥ proktāḥ sāṃsiddhikā iti |
iti jñātvā guruḥ samyak paramānandaghūrṇitaḥ || 24 ||
[Analyze grammar]

tādṛśe tādṛśe dhāmni pūjayitvā vidhiṃ caret |
yathānyaśiṣyānuṣṭhānaṃ nānyaśiṣyeṇa budhyate || 25 ||
[Analyze grammar]

tathā kuryādgururguptihānirdoṣavatī yataḥ |
devīnāṃ tritayaṃ śuddhaṃ yadvā yāmalayogataḥ || 26 ||
[Analyze grammar]

devīmekāmatho śuddhāṃ vadedvā yāmalātmikām |
tatra mantraṃ sphuṭaṃ vaktrādguruṇopāṃśu coditam || 27 ||
[Analyze grammar]

avadhāryā pravṛttestamabhyasyenmanasā svayam |
tataḥ suśikṣitāṃ sthānadehāntaḥśodhanatrayīm || 28 ||
[Analyze grammar]

nyāsaṃ dhyānaṃ japaṃ mudrāṃ pūjāṃ kuryātprayatnataḥ |
tatra prabhāte saṃbudhya sveṣṭāṃ prāgdevatāṃ smaret || 29 ||
[Analyze grammar]

kṛtāvaśyakakartavyaḥ śuddho bhūtvā tato gṛham |
āśrityottaradigvaktraḥ sthānadehāntaratraye || 30 ||
[Analyze grammar]

śuddhiṃ vidhāya mantrāṇāṃ yathāsthānaṃ niveśanam |
mudrāpradarśanaṃ dhyānaṃ bhedābhedasvarūpataḥ || 31 ||
[Analyze grammar]

dehāsudhīvyomabhūṣu manasā tatra cārcanam |
japaṃ cātra yathāśakti devāyaitannivedanam || 32 ||
[Analyze grammar]

tanmayībhāvasiddhyarthaṃ pratisandhyaṃ samācaret |
anye tu prāgudakpaścāddaśadikṣu catuṣṭayīm || 33 ||
[Analyze grammar]

sandhyānāmāhuretacca tāntrikīyaṃ na no matam |
yāsau kālādhikāre prāk sandhyā proktā catuṣṭayī || 34 ||
[Analyze grammar]

tāmevāntaḥ samādhāya sāndhyaṃ vidhimupācaret |
sandhyācatuṣṭayīkṛtyamekasyāmathavā śiśuḥ || 35 ||
[Analyze grammar]

kuryātsvādhyāyavijñānagurukṛtyāditatparaḥ |
sandhyādhyānoditānantatanmayībhāvayuktitaḥ || 36 ||
[Analyze grammar]

tatsaṃskāravaśātsarvaṃ kālaṃ syāttanmayo hyasau |
tato yatheṣṭakāle'sau pūjāṃ puṣpāsavādibhiḥ || 37 ||
[Analyze grammar]

sthaṇḍilādau śiśuḥ kuryādvibhavādyanurūpataḥ |
suśuddhaḥ sanvidhiṃ sarvaṃ kṛtvāntarajapāntakam || 38 ||
[Analyze grammar]

arghapātraṃ purā yadvadvidhāya sveṣṭamantrataḥ |
tena sthaṇḍilapuṣpādi sarvaṃ saṃprokṣayedbudhaḥ || 39 ||
[Analyze grammar]

tatastatraiva saṃkalpya dvārāsanagurukramam |
pūjayecchivatāviṣṭaḥ svadehārcāpuraḥsaram || 40 ||
[Analyze grammar]

tatastatsthaṇḍilaṃ vīdhravyomasphaṭikanirmalam |
bodhātmakaṃ samālokya tatra svaṃ devatāgaṇam || 41 ||
[Analyze grammar]

pratibimbatayā paśyedbimbatvena ca bodhataḥ |
etadāvāhanaṃ mukhyaṃ vyajanānmarutāmiva || 42 ||
[Analyze grammar]

sarvago'pi marudyadvadvyajanenopajīvitaḥ |
arthakṛtsarvagaṃ mantracakraṃ rūḍhestathā bhavet || 43 ||
[Analyze grammar]

catuṣkapañcāśikayā tadetattattvamucyate |
śrīnirmaryādaśāstre ca tadetadvibhunoditam || 44 ||
[Analyze grammar]

devaḥ sarvagato deva nirmaryādaḥ kathaṃ śivaḥ |
āvāhyate kṣamyate vetyevaṃpṛṣṭo'bravīdvibhuḥ || 45 ||
[Analyze grammar]

vāsanāvāhyate devi vāsanā ca visṛjyate |
paramārthena devasya nāvāhanavisarjane || 46 ||
[Analyze grammar]

āvāhito mayā devaḥ sthaṇḍile ca pratiṣṭhitaḥ |
pūjitaḥ stuta ityevaṃ hṛṣṭvā devaṃ visarjayet || 47 ||
[Analyze grammar]

prāṇināmaprabuddhānāṃ santoṣajananāya vai |
āvāhanādikaṃ teṣāṃ pravṛttiḥ kathamanyathā || 48 ||
[Analyze grammar]

kālena tu vijānanti pravṛttāḥ patiśāsane |
anukrameṇa devasya prāptiṃ bhuvanapūrvikām || 49 ||
[Analyze grammar]

jñānadīpadyutidhvastasamastājñānasañcayāḥ |
kuto vānīyate devaḥ kutra vā nīyate'pi saḥ || 50 ||
[Analyze grammar]

sthūlasūkṣmādibhedena sa hi sarvatra saṃsthitaḥ |
āvāhite mantragaṇe puṣpāsavanivedanaiḥ || 51 ||
[Analyze grammar]

dhūpaiśca tarpaṇaṃ kāryaṃ śraddhābhaktibalocitaiḥ |
dīptānāṃ śaktinādādimantrāṇāmāsavaiḥ palaiḥ || 52 ||
[Analyze grammar]

raktaiḥ prāk tarpaṇa paścāt puṣpadhūpādivistaraiḥ |
āgatasya tu mantrasya na kuryāttarpaṇaṃ yadi || 53 ||
[Analyze grammar]

haratyardhaśarīraṃ sa ityuktaṃ kila śambhunā |
yadyadevāsya manasi vikāsitvaṃ prayacchati || 54 ||
[Analyze grammar]

tenaiva kuryātpūjāṃ sa iti śambhorviniścayaḥ |
sādhakānāṃ bubhukṣūṇāṃ vidhirniyatiyantritaḥ || 55 ||
[Analyze grammar]

mumukṣūṇāṃ tattvavidāṃ sa eva tu nirargalaḥ |
kārye viśeṣamādhitsurviśiṣṭaṃ kāraṇaṃ spṛśet || 56 ||
[Analyze grammar]

raktakarpāsatūlecchustulyatadbījapuñjavat |
santi bhoge viśeṣāśca vicitrāḥ kāraṇeritāḥ || 57 ||
[Analyze grammar]

deśakālānusandhānaguṇadravyakriyādibhiḥ |
svalpā kriyā bhūyasī vā hṛdayāhlādadāyibhiḥ || 58 ||
[Analyze grammar]

bāhyaiḥ saṃkalpajairvāpi kārakaiḥ parikalpitā |
mumukṣorna viśeṣāya naiḥśreyasavidhiṃ prati || 59 ||
[Analyze grammar]

nahi brahmaṇi śaṃsanti bāhulyālpatvadurdaśāḥ |
citaḥ svātantryasāratvāt tasyānandaghanatvataḥ || 60 ||
[Analyze grammar]

kriyā syāttanmayībhūtyai hṛdayāhlādadāyibhiḥ |
śivābhedabharādbhāvavargaḥ ścyotati yaṃ rasam || 61 ||
[Analyze grammar]

tameva parame dhāmni pūjanāyārpayedbudhaḥ |
stotreṣu bahudhā caitanmayā proktaṃ nijāhnike || 62 ||
[Analyze grammar]

adhiśayya pāramārthikabhāvaprasaraprakāśamullasati |
yā paramāmṛtadṛk tvāṃ tayārcayante rahasyavidaḥ || 63 ||
[Analyze grammar]

kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitāmāttairmānasataḥ svabhāvakusumaiḥ svāmodasandohibhiḥ |
ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye'harniśam || 64 ||
[Analyze grammar]

nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitāmūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam |
yatsaṃvitparamāmṛtaṃ mṛtijarājanmāpahaṃ jṛmbhate tena tvāṃ haviṣā pareṇa parame saṃtarpaye'harniśam || 65 ||
[Analyze grammar]

iti ślokatrayopāttamarthamantarvibhāvayan |
yena kenāpi bhāvena tarpayeddevatāgaṇam || 66 ||
[Analyze grammar]

mudrāṃ pradarśayetpaścānmanasā vāpi yogataḥ |
vacasā mantrayogena vapuṣā saṃniveśataḥ || 67 ||
[Analyze grammar]

kṛtvā japaṃ tataḥ sarvaṃ devatāyai samarpayet |
taccoktaṃ kartṛtātattvanirūpaṇavidhau purā || 68 ||
[Analyze grammar]

tato visarjanaṃ kāryaṃ bodhaikātmyaprayogataḥ |
kṛtvā vā vahnigāṃ mantratṛptiṃ proktavidhānataḥ || 69 ||
[Analyze grammar]

dvārapīṭhaguruvrātasamarpitanivedanāt |
ṛte'nyatsvayamaśnīyādagādhe'mbhasyatha kṣipet || 70 ||
[Analyze grammar]

prāṇino jalajāḥ pūrvadīkṣitāḥ śambhunā svayam |
vidhinā bhāvinā śrīmanmīnanāthāvatāriṇā || 71 ||
[Analyze grammar]

mārjāramūṣikādyairyadadīkṣaiścāpi bhakṣitam |
tacchaṅkātaṅkadānena vyādhaye narakāya ca || 72 ||
[Analyze grammar]

atastattvavidā dhvastaśaṅkātaṅko'pi paṇḍitaḥ |
prakaṭaṃ nedṛśaṃ kuryāllokānugrahavāñchayā || 73 ||
[Analyze grammar]

śrīmanmatamahāśāstre taduktaṃ vibhunā svayam |
svayaṃ tu śaṅkāsaṅkocaniṣkāsanaparāyaṇaḥ || 74 ||
[Analyze grammar]

bhavettathā yathānyeṣāṃ śaṅkā no manasi sphuret |
mārjayitvā tataḥ snānaṃ puṣpeṇātha prapūjayet || 75 ||
[Analyze grammar]

puṣpādi sarvaṃ tatsthaṃ tadagādhāmbhasi nikṣipet |
uktaḥ sthaṇḍilayāgo'yaṃ nityakarmaṇi śambhunā || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka ṣaḍviṃśamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: