Svacchanda-tantra [sanskrit]

30,869 words | ISBN-10: 8172700989 | ISBN-13: 9788172700980

The Sanskrit edition of the Svacchanda-tantra, a large work in the form of a manaul describing Kashmir Shaiva rituals. The extant Svacchandatantra contains over 3,000 shlokas (metrical verses) and highlights the worship of Svacchanda Bhairava (a fierce form of Shiva) and his consort Aghoreshvari. The text can be dated to at least the 7th century. Alternative titles: Svacchandatantra (स्वच्छन्दतन्त्र), Śrīsvacchandatantram (श्रीस्वच्छन्दतन्त्रम्, Shrisvacchandatantram)

śrībhairava uvāca |
mudrāṇaṃ lakṣaṇaṃ vakṣye asmiṃstantre yathāsthitam |
uttānamañjaliṃ kṛtvā kapālaṃ parikīrtitam || 1 ||
[Analyze grammar]

tiryakkṛtvā karaṃ vāmaṃ kaniṣṭhādyaṅgulitrayam |
aṅguṣṭhenākrameddevi ṛjvīṃ kṛtvā pradeśinīm || 2 ||
[Analyze grammar]

parāṅmukhaṃ karaṃ kṛtvā skandhadeśe niveśayet |
khaṭvāṅgaṃ kīrtitaṃ hyetatkhaḍgamudrāṃ nibodha me || 3 ||
[Analyze grammar]

aṅguṣṭhenākrameddevi sakaniṣṭhāmanāmikām |
madhyamāṃ tarjanīṃ cordhvaṃ khaḍgamudrā prakīrtitā || 4 ||
[Analyze grammar]

muṣṭiṃ baddhvā kaniṣṭhāṃ ca prasāryeta varānane |
ātmanaḥ sammukhaṃ kṛtvā spharaste kathito mayā || 5 ||
[Analyze grammar]

muṣṭiṃ baddhvā tu deveśi tarjanyūrdhvaṃ tu kuñcayet |
aṅkuśaḥ kathito hyeṣa pāśamudrāṃ nibodha me || 6 ||
[Analyze grammar]

tarjanīṃ vartulāṃ kṛtvā mūle'ṅguṣṭhasya yojayet |
pāśastu kathito hyeṣa duṣṭajālanibandhakaḥ || 7 ||
[Analyze grammar]

muṣṭiṃ baddhvā varārohe samprasārya pradeśinīm |
nārācastu samākhyātaḥ samāsāttava bhairavi || 8 ||
[Analyze grammar]

muṣṭiṃ baddhvā prasāryeta tarjanyaṅguṣṭhakaṃ priye |
agre nikuñcayetkiñcitpinākaṃ parikīrtitam || 9 ||
[Analyze grammar]

agraprasārito hastaḥ śliṣṭaśākho varānane |
parāṅmukhaṃ tu taṃ kṛtvā tvabhayaḥ parikīrtitaḥ || 10 ||
[Analyze grammar]

vāmaṃ bhujaṃ prasāryaiva jānūpari niveśayet |
prasṛtaṃ darśayeddevi varaḥ sarvārthasādhakaḥ || 11 ||
[Analyze grammar]

ghaṇṭākāraṃ karaṃ vāmaṃ kṛtvā caiva tvadhomukham |
dakṣahastasya tarjanyā ghṛṣedghaṇṭā prakīrtitā || 12 ||
[Analyze grammar]

kaniṣṭhikāṃ samākrāmedaṅguṣṭhena samāhitaḥ |
prasārya cāṅgulīstisrastriśūlaṃ parikīrtitam || 13 ||
[Analyze grammar]

daṇḍo vai muṣṭibandhena vajramudraṃ nibodha me |
vāmahastamadhaḥ kṛtvā uttānaṃ tu samāhitaḥ || 14 ||
[Analyze grammar]

dakṣaṃ cādhomukhaṃ kṛtvā tvaṅguṣṭhaṃ ca kaniṣṭhikām |
ubhayorapi saṅghṛṣya vajramudrāṃ pradarśayet || 15 ||
[Analyze grammar]

ḍamaruṃ muṣṭibandhena dakṣahastasya suvrate |
suṣireṇa samāyuktaṃ darśayettu varānane || 16 ||
[Analyze grammar]

mudgaraṃ tu pravakṣyāmi hastau dvau samprasārayet |
mudgaraḥ kathito hyeṣa vallakīṃ ca nibodha me || 17 ||
[Analyze grammar]

hastau prasārayeddevi uttānau tu samāhitaḥ |
anāme kuñcayitvā tu vīṇāmudrā prakīrtitā || 18 ||
[Analyze grammar]

prasārayedaṅgulīstu kaniṣṭhānāmamadhyamāḥ |
aṅguṣṭhenākramedādyāṃ paraśuḥ samudāhṛtāḥ || 19 ||
[Analyze grammar]

etā mudrā mahādevi bhairavasya pradarśayet |
āvāhane nirodhe ca tathā caiva visarjane || 20 ||
[Analyze grammar]

kapālaṃ caiva khaṭvāṅgamanukteṣu pradarśayet |
kapālaṃ dhavalaṃ jñeyaṃ khaṭvāṅgaṃ ca tathaiva hi || 21 ||
[Analyze grammar]

triśūlaṃ caiva nārācaṃ khaḍgo nīlotpalaprabhaḥ |
spharaṃ raktaṃ pinākaṃ ca kṛṣṇaṃ samparikīrtitam || 22 ||
[Analyze grammar]

ghaṇṭā hemaprabhā jñeyāṅ kuśo marakataprabhaḥ |
pāśo bhinnāñjananibhaḥ sphaṭikābho'bhayaḥ smṛtaḥ || 23 ||
[Analyze grammar]

varaścittaprasādena dhyātavyo varavarṇini |
ḍamaruṃ hemasaṅkāśaṃ vīṇāṃ caitatsamaprabhām || 24 ||
[Analyze grammar]

daṇḍaṃ raktaṃ vijānīyādvajraṃ pītaṃ vicintayet |
rājāvartanibho devi mudgaraḥ paraśustathā || 25 ||
[Analyze grammar]

mudrāpīṭhaṃ samākhyātaṃ caturvargaphalodayam |
praṇavāsanamārūḍhā oṃkārādyā varānane || 26 ||
[Analyze grammar]

svanāmakṛtavinyāsā namaskārāvasānikāḥ |
sādhayanti mahādevi phalāni vividhāni tu || 27 ||
[Analyze grammar]

nirvighnakaraṇaṃ khyātaṃ mudrāṇāṃ lakṣaṇaṃ priye |
veditavyaṃ prayatnena sādhitavyaṃ mahātmanā |
iti svacchandatantre caturdaśaḥ paṭalaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Svacchanda-tantra Chapter 14

Cover of edition (2004)

Sri Svacchandatantram (Set of 5 Volumes)
by Dr. Paramahansa Mishra (डॉ. परमहंस मिश्र) (2004)

With Two Commentaries of Mahamahesvara Sri Ksemaraja and Niraksiraviveka; [Sanskrit Text with Hindi Translation]; [श्री स्वच्छन्दतन्त्रम् (संस्कृत एवं हिन्दी अनुवाद)]; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2004)

Svacchandatantram (Two Volumes)
by Prof.Radheyshyam Chaturvedi (2004)

With the Commentary Svacchandodyota by Acarya Sri Ksemaraja and Jnanavati; [Sanskrit Text With Hindi Translation]; [स्व्छ्न्द्तन्त्रम]; [Chaukhambha Vidya Bhawan]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: