Svacchanda-tantra [sanskrit]

30,869 words | ISBN-10: 8172700989 | ISBN-13: 9788172700980

The Sanskrit edition of the Svacchanda-tantra, a large work in the form of a manaul describing Kashmir Shaiva rituals. The extant Svacchandatantra contains over 3,000 shlokas (metrical verses) and highlights the worship of Svacchanda Bhairava (a fierce form of Shiva) and his consort Aghoreshvari. The text can be dated to at least the 7th century. Alternative titles: Svacchandatantra (स्वच्छन्दतन्त्र), Śrīsvacchandatantram (श्रीस्वच्छन्दतन्त्रम्, Shrisvacchandatantram)

ṣaṣṭhaḥ paṭalaḥ |
samayācārayuktasya sādhakasya varānane |
jāyate vividhā siddhiḥ girigahvaramāśrite || 1 ||
[Analyze grammar]

suśuddhe bhūpradeśe tu sarvaśalyavivarjite |
pracchanne vijane ramye bhairavaṃ tatra pūjayet || 2 ||
[Analyze grammar]

japitvākṣaralakṣaṃ tu bahurūpasya suvrate |
pañcapraṇavasaṃyogājjapataḥ siddhyate dhruvam || 3 ||
[Analyze grammar]

mucyate na tu sandeho bhedanātpraṇavasya tu |
hrasvaṃ dīrghaṃ plutaṃ sūkṣmamatisūkṣmaṃ paraṃ śivam || 4 ||
[Analyze grammar]

praṇavaṃ pañcadhā jñātvā bhittvā mokṣo na saṃśayaḥ |
praṇavaḥ pañcadhāvasthaḥ haṃsena saha saṃyuktaḥ || 5 ||
[Analyze grammar]

yatkiñcidvāṅmayaṃ loke śivajñāne pratiṣṭhitam |
śivajñānaṃ ca tatrasthaṃ haṃsaḥ praṇavasaṃyutaḥ || 6 ||
[Analyze grammar]

vinā praṇavasaṃyogājjīva eko vyavasthitaḥ |
yathāprakṛti saṃyukto na ca tiṣṭhati caikataḥ || 7 ||
[Analyze grammar]

tathā ṣaṣṭhena sambhinno dehe jīvaḥ pravartate |
coditastu yadā tena tadā cordhvaṃ pravartate || 8 ||
[Analyze grammar]

pratyakṣamapi tattattvaṃ mahāmāyāvimohitāḥ |
kathitaṃ nābhijānanti vinā śāstreṇa codanām || 9 ||
[Analyze grammar]

ṣaṣṭhaścordhvavaho jñeyaḥ svabhāvamukhasaṃsthitaḥ |
aprakāśaḥ svadehastho guṇabhūtaḥ pravartate || 10 ||
[Analyze grammar]

nirguṇastu yadā deva ekākī kālavarjitaḥ |
vijñātavyaṃ na kiñcitsyātkevalo niṣkalastu saḥ || 11 ||
[Analyze grammar]

tasya rūpaṃ śarīraṃ ca nāsti varṇaḥ kriyā tathā |
sa kathaṃ gṛhyate sūkṣma agrāhyo nityamavyayaḥ || 12 ||
[Analyze grammar]

etasmātkāraṇāddevi ṣaṣṭhaṃ bījaṃ niyojitam |
pañcapañcakasaṃyukto dehe sakalaniṣkalaḥ || 13 ||
[Analyze grammar]

grahaṇaṃ tu yadā tasya yogī yogavicintakaḥ |
yogenāvāhitasyāpi bhāvamātraṃ tu bhāvayet || 14 ||
[Analyze grammar]

yadā karoti sṛṣṭiṃ ca ūrdhvaṃ binduḥ pravartate |
bindūpari ca yacchāntaḥ śivaḥ paramakāraṇam || 15 ||
[Analyze grammar]

tatra bindurlayaṃ yāti tatsthānaṃ durlabhaṃ suraiḥ |
ṣaṣṭhasvarasamāyogādabhyāsādacirāllabhet || 16 ||
[Analyze grammar]

ṣaṣṭhaśca pañcamaścaiva tasya devi guṇāḥ smṛtāḥ |
saguṇaḥ sakalo jñeyo nirguṇo niṣkalaḥ śivaḥ || 17 ||
[Analyze grammar]

sakalo grahasaṃyukto niṣkalo bhāvamāśritaḥ |
sakale japyamāne tu japto bhavati niṣkalaḥ || 18 ||
[Analyze grammar]

surāsurāṇāṃ devena yajanopāyahetunā |
rūpaṃ tu sakalaṃ tasya dvidhāvasthaṃ prakāśitam || 19 ||
[Analyze grammar]

prathamaṃ prākṛtaṃ rūpaṃ vikṛtaṃ ca dvitīyakam |
prakṛtirvikṛtiścaiva ubhe ṣaṣṭhena saṃyute || 20 ||
[Analyze grammar]

ye padārthāḥ purā proktāstatrāsāvucchvasanmuhuḥ |
pravartate ca etena punastena nivartate || 21 ||
[Analyze grammar]

praṇavaḥ pañcadhāvasthaḥ trivarṇaśca tridaivataḥ |
bindunādasamāyuktaḥ praṇavaḥ paripaṭhyate || 22 ||
[Analyze grammar]

akāraśca ukāraśca makāraśca tṛtīyakaḥ |
varṇatrayamidaṃ proktaṃ brahmādyā devatāstrayaḥ || 23 ||
[Analyze grammar]

bindunādasamāyogādīśvaraśca sadāśivaḥ |
ete vai praṇavāḥ pañca haṃsaḥ prāṇayutaḥ sadā || 24 ||
[Analyze grammar]

paramātmā śivo haṃsastvapareṇa samanvitaḥ |
parataḥ praṇavānpañca punareva vadāmyaham || 25 ||
[Analyze grammar]

śaktiśca vyāpinī caiva samanātmā ca niṣkalaḥ |
unmanā ca tathā devi praṇavāḥ pañca kīrtitaḥ || 26 ||
[Analyze grammar]

parataḥ paramo haṃsaḥ sarvaṃ vyāpya vyavasthitaḥ |
ete vai praṇavāḥ pañca parāparavibhāgaśaḥ || 27 ||
[Analyze grammar]

parāpareṇa haṃsena nityameva praṇāmitāḥ |
pravartante hi sarvatra bhuktimuktiphalapradāḥ || 28 ||
[Analyze grammar]

pañcabhistu yutastvebhiḥ sa pañcapraṇavātmakaḥ |
tatrasthaḥ ekarūpastu niṣkalastattvataḥ smṛtaḥ || 29 ||
[Analyze grammar]

tadyogādapi tadbījaṃ sarvabījaprarohakam |
pravartate'yato yasmāddevāsuraniketanam || 30 ||
[Analyze grammar]

tatra mantrāśca varṇāśca pratiṣṭhāṃ yānti nānyathā |
tasya boddhādvimucyante ahikañcukavatpriye || 31 ||
[Analyze grammar]

tāvadbhramati saṃsāre yāvattattvaṃ na vindati |
vidite tu pure tattve na bhūyo jāyate kvacit || 32 ||
[Analyze grammar]

akṛtārtho narastāvad yāvaddhaṃsaṃ na vindati |
praṇavena samāyuktaṃ kṛtārtha iti nirdiśet || 33 ||
[Analyze grammar]

uccāraṃ ca tato jñātvā uccarettaṃ varānane |
uccārastrividho devi haṃsasya samudāhṛtaḥ || 34 ||
[Analyze grammar]

hakārokārasaṃyuktabindvante tu tṛtīyakaḥ |
sṛṣṭinyāsena tūccāraḥ saṃhārayoga ucyate || 35 ||
[Analyze grammar]

evamādikrameṇaiva mantramuccārayedbudhaḥ |
bindusthaṃ tritayaṃ kṛtvā vaktramudghāṭayettataḥ || 36 ||
[Analyze grammar]

īṣadudghāṭite vaktre tadā nādaṃ vijānata |
nādasthaṃ pañcadhā caiva śaktisthaṃ pañcadhā punaḥ || 37 ||
[Analyze grammar]

vyāpinyāṃ pañcadhā caiva samanāniṣkalātmanoḥ |
unmanā ca paraṃ tattvaṃ sarvaṃ vyāpya vyavasthitam || 38 ||
[Analyze grammar]

evaṃ jñātvā vimucyante śivatattvavido janāḥ |
anyathā naiva mucyante bindvante ye vyavasthitāḥ || 39 ||
[Analyze grammar]

jyotīrūpaṃ tu bindusthaṃ nādasthaṃ śabdarūpakam |
śaktisthaṃ sparśagaṃ caiva tadūrdhvaṃ śūnyarūpakam || 40 ||
[Analyze grammar]

brahmādipañcakaṃ yacca teṣāṃ śūnyaṃ ca tatpadam |
parāparavibhāgena te sarvatra vyavasthitāḥ || 41 ||
[Analyze grammar]

śūnyātītā tu samanā śuddhātmā tūnmanā tathā |
sarvātītaṃ paraṃ tattvaṃ sarvaṃ vyāpya vyavasthitam || 42 ||
[Analyze grammar]

mantrarūpāśca vijñeyā bindudharmāttu devatāḥ |
tatrasthā sarvakarmāṇi sādhayanti na saṃśayaḥ || 43 ||
[Analyze grammar]

tattvaṃ ca unmanātmā tu samanā śūnyameva ca |
sparśaścaiva tathā śabdo rūpaṃ ca tadanantaram || 44 ||
[Analyze grammar]

mantrātmani sthitāḥ sarve jñātavyā daiśikena tu |
tatrasthā jñānayogaṃ ca prayacchanti varānane || 45 ||
[Analyze grammar]

karmakāle tu sakalān śiraḥ pāṇyādibhiryutān |
japettu sakalāndevi niṣkalena samanvitān || 46 ||
[Analyze grammar]

dhyāyejjyotirmayān sarvān śabdasiddhipradāyakān |
śaktisthāḥ śaktidāḥ proktāḥ śūnyasthā vyāpakāḥ smṛtāḥ || 47 ||
[Analyze grammar]

kramājjñānapradāste vai samanāsthā varānane |
kaivalyadāstataścordhve sarvajñāśconmane pade || 48 ||
[Analyze grammar]

tattvena vedhitāḥ sarve ye mayā parikīrtitāḥ |
tajjñātvā siddhidāḥ sarve muktidāśca na saṃśayaḥ || 49 ||
[Analyze grammar]

pañcapraṇavasaṃyuktaṃ tattvaṃ te kathitaṃ mayā |
pañcapraṇavapūrveṇa oṃkārādyayutena tu || 50 ||
[Analyze grammar]

namaskārāvasānena bahurūpeṇa suvrate |
japataḥ siddhimāpnoti lakṣenākṣarasaṃkhyayā || 51 ||
[Analyze grammar]

praṇavādyena saṃyuktaṃ mantramevaṃ japetsadā |
japānte tu punarhomaṃ daśamāṃśena kārayet || 52 ||
[Analyze grammar]

nṛmāṃsaṃ purasaṃyuktaṃ ghṛtena ca pariplutam |
tataḥ siddhimavāpnoti adhamāṃ madhyamottamam || 53 ||
[Analyze grammar]

triguṇena tu japyena svacchandasadṛśo bhavet |
brahmaviṣṇvindradevānāṃ siddhadaityorageśinām || 54 ||
[Analyze grammar]

bhayadātā ca hartā ca śāpānugrahakṛdbhavet |
darpaṃ harati kālasya pātayedbhūdharānapi || 55 ||
[Analyze grammar]

sphoṭayedbilvayantrāṇi diggajānapi cālayet |
brahmarākṣasavetālān krūragrahavināyakān || 56 ||
[Analyze grammar]

smaraṇānnāśayeddevi avadhyastridaśairapi |
prākṛtānyapi karmāṇi siddhyanti japalakṣataḥ || 57 ||
[Analyze grammar]

tāni samyakpravakṣyāmi yathāvadanupūrvaśaḥ |
mohanā sahadevā ca bhūdhātrī cakralāñchanā || 58 ||
[Analyze grammar]

rāmavallyā sahaikatra ātmabījena poṣayet |
bhakṣe pāne ca dātavyaṃ vaśīkaraṇamuttamam || 59 ||
[Analyze grammar]

uttavāraṇimūlaṃ tu puṣyarkṣeṇa tu grāhayet |
ātmendriyeṇa saṃyuktaṃ vaśīkaraṇamuttamam || 60 ||
[Analyze grammar]

śravaṇākṣimalaṃ lālā rudhirendriyasaṃyutam |
bhūkadambasamopetaṃ dātavyaṃ payasā niśi || 61 ||
[Analyze grammar]

apravāse pradātavyaṃ mriyate viraheṇa sā |
ṣaṣṭiṃ kanakabījāni ṣoḍaśa maṇicandrikāḥ || 62 ||
[Analyze grammar]

naragodantasaṃyuktāḥ pradadyādyasya bhāminī |
eṣa kāpāliko yogo gacchantamanugacchati || 63 ||
[Analyze grammar]

śvetārkamūlaṃ mañjiṣṭhā caṭakasya śirastathā |
gṛhodbhavasya kuṣṭhaṃ ca svaraktendriyasaṃyutam || 64 ||
[Analyze grammar]

bhakṣye pāne pradātavyaṃ vaśīkaraṇamuttamam |
mohanā caiva kāntārī mayūraśikhayā yutā || 65 ||
[Analyze grammar]

ātmalālendriyairyuktaṃ vaśīkaraṇamuttamam |
lajjālukā ca gorambhā caṇḍālīkarmakaṃ tathā || 66 ||
[Analyze grammar]

nāgendrapadamiśraṃ tadātmabījasamanvitam |
eṣa yogavaro divyo dīyate yasya suvrate || 67 ||
[Analyze grammar]

madhureṇa samāyukto yāvadāyurvaśī sa tu |
caṇakā māṣamudgāśca apānena vinirgatāḥ || 68 ||
[Analyze grammar]

vāntaṃ ghṛtaṃ tathā retaḥ strīrajo hṛnmalaṃ tathā |
mūtraṃ raktaṃ tathā keśo lālā caiva varānane || 69 ||
[Analyze grammar]

putrajāniḥ kṛtāhvā ca nāgendrapadasaṃyutā |
mohanā viṣṇukrāntā ca dhātrī caivaikataḥ sthitā || 70 ||
[Analyze grammar]

puṣyarkṣeṇa niyuñjīta garvitānāṃ varānane |
bhakṣye pāne pradātavyo yogastridaśapūjitaḥ || 71 ||
[Analyze grammar]

uccāṭanaṃ pravakṣyāmi śatrūṇāṃ garvitātmanām |
kākolūkasya pakṣāṃśca kharoṣṭramūtramṛttikā || 72 ||
[Analyze grammar]

kṛtvā pratikṛtiṃ prājñaḥ kākaraktena lepayet |
kākolūkasya pakṣāṃśca gude tasya vinikṣipet || 73 ||
[Analyze grammar]

tāṃ catuṣpathe nikhanet śmaśānāgnimathopari |
prajvālya homayettatra kākapakṣāṃśca suvrate || 74 ||
[Analyze grammar]

udbhrāntapatrasahitān kharamūtreṇa bhāvitān |
yasya nāma samuddiśya yakārādyantarodhitam || 75 ||
[Analyze grammar]

mantrāvasāne vinyastaṃ visargāntaṃ pracāṭayet |
bhramate kākavatpṛthvīṃ śatrurvyādhinipīḍitaḥ || 76 ||
[Analyze grammar]

piṇyākaṃ nimbapattrāṇi mṛtkiṇvaṃ tu tuṣāṇi ca |
śatroḥ pratikṛtiṃ kṛtvā akṣapuṣpaistu veṣṭitām || 77 ||
[Analyze grammar]

śmaśāne nikhanettāṃ tu vahniṃ prajvālya copari |
puṣpairvibhītatarujairyasya nāmnā tu homayet || 78 ||
[Analyze grammar]

vidviṣṭo vai bhavecchatruḥ kāmadevasamo'pi yaḥ |
priyaṅgulatikāmiśraṃ gugguluṃ ghṛtavedhitam || 79 ||
[Analyze grammar]

hṛtvā tvaṣṭaśataṃ devi subhagaḥ samprajāyate |
jātikuṭmalakairmiśraistrimadhvaktaistilairhutaiḥ || 80 ||
[Analyze grammar]

subhagatvamavāpnoti rūpahīno'pi yo naraḥ |
tilairlavaṇasammiśraistrimadhvaktairhutaiḥ priyaiḥ || 81 ||
[Analyze grammar]

saptāhādvaśamāyāti yā strī rūpeṇa garvitā |
rājikā lavaṇaṃ caiva madhukṣīraghṛtaplutam || 82 ||
[Analyze grammar]

homayennāmasammiśraṃ yasyākarṣettu taṃ drutam |
narasya rocanāṃ gṛhya dviradasya madena tu || 83 ||
[Analyze grammar]

bhāvayitvābhimantryaitanmantreṇāṣṭaśataṃ japet |
snāne vilepane madye gandhe vā yasya dīyate || 84 ||
[Analyze grammar]

sa vaśyo bhavati kṣipraṃ dhanadaḥ prāṇadastathā |
athavā mārayetkṣipraṃ śatruṃ niścitamātmanaḥ || 85 ||
[Analyze grammar]

apakāraśatairyuktaṃ kṛtaghnaṃ duṣṭacetasam |
kapāladvayamādāya nāma śatroḥ samālikhet || 86 ||
[Analyze grammar]

kapālasampuṭasthaṃ tadviṣāṅgāreṇa bhāvitam |
rudhireṇa samāyuktaṃ humphaṭkāravidarbhitam || 87 ||
[Analyze grammar]

mahāpretavanaṃ gatvā svacchandaṃ pūjayettataḥ |
kṛṣṇamālyopahāraiśca tataḥ karma samārabhet || 88 ||
[Analyze grammar]

vijñāpya bhairavaṃ devaṃ śatruṃ me vinipātaya |
anujñātastu devena gṛhittvā tacchirodvayam || 89 ||
[Analyze grammar]

tatra gatvā mahādevi kapālāsanasaṃsthitaḥ |
tatrastho roṣasampūrṇo dakṣiṇābhimukhaḥ sthitaḥ || 90 ||
[Analyze grammar]

ātmano bhairavaṃ rūpaṃ jñātvā ghoraṃ subhīṣaṇam |
kruddhaḥ samuccarenmantrī dvātriṃśākṣarasammitam || 91 ||
[Analyze grammar]

vilomena mahābhāge śatrunāma tato'ntagam |
humphaḍdvayaṃ samuccārya kādye cāsphālayedbhṛśam || 92 ||
[Analyze grammar]

khaṇḍaśaścūrṇite yāvattāvacchaturvinaśyati |
saptarātreṇa deveśi prayogastvanivartakaḥ || 93 ||
[Analyze grammar]

evaṃ śatasahasrāṇi anyakalpotthitāni ca |
prayogāṇāṃ karotyeṣa mantrarājeśvareśvaraḥ || 94 ||
[Analyze grammar]

anulomagataṃ devaṃ vauṣatkārāntasaṃsthitam |
kṣīraṃ tu homayeddevi śāntyarthe hitakārakam || 95 ||
[Analyze grammar]

vaṣadāpyāyane śastaṃ svāhāntaṃ vaśakarmaṇi |
mantrāṇāṃ tarpaṇārthaṃ ca natyantaṃ cārcane smṛtam || 96 ||
[Analyze grammar]

etaddhi kathitaṃ devi sādhakasya sumedhasaḥ |
kriyākālāṃśayuktasya akleśāttu sukhāvaham |
iti svacchandatantre pañcapraṇavādhikāraḥ ṣaṣṭhaḥ paṭalaḥ || 97 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Svacchanda-tantra Chapter 6

Cover of edition (2004)

Sri Svacchandatantram (Set of 5 Volumes)
by Dr. Paramahansa Mishra (डॉ. परमहंस मिश्र) (2004)

With Two Commentaries of Mahamahesvara Sri Ksemaraja and Niraksiraviveka; [Sanskrit Text with Hindi Translation]; [श्री स्वच्छन्दतन्त्रम् (संस्कृत एवं हिन्दी अनुवाद)]; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2004)

Svacchandatantram (Two Volumes)
by Prof.Radheyshyam Chaturvedi (2004)

With the Commentary Svacchandodyota by Acarya Sri Ksemaraja and Jnanavati; [Sanskrit Text With Hindi Translation]; [स्व्छ्न्द्तन्त्रम]; [Chaukhambha Vidya Bhawan]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: