Bhakti-rasamrta-sindhu

by Śrīla Rūpa Gosvāmī | 180,912 words

The English translation of the Sri Bhakti-rasamrta-sindhu verse 1.2.225; a medieval era Sanskrit book, written by Rupa Goswami (fl. 15th century) which represents a devotional (bhakti) masterpiece. In this work Goswami describes the nature and different forms of pure love (rasa) as well as various other topics on Vaishnavism and devotion.

Sanskrit text, Unicode transliteration and English translation:

तत्रापि मथुरायां विशेषो, यथा तत्रैव —
भुक्तिं मुक्तिं हरिर् दद्याद् अर्चितो’न्यत्र सेविनाम् ।
भक्तिं तु न ददात्य् एव यतो वश्यकरी हरेः ॥१.२.२२२ ॥
सा त्व् अञ्जसा हरेर् भक्तिर् लभ्यते कार्त्तिके नरैः ।
मथुरायां सकृद् अपि श्री-दामोदर-सेवनात् ॥१.२.२२३ ॥

tatrāpi mathurāyāṃ viśeṣo, yathā tatraiva —
bhuktiṃ muktiṃ harir dadyād arcito’nyatra sevinām |
bhaktiṃ tu na dadāty eva yato vaśyakarī hareḥ
||1.2.222 ||
sā tv añjasā harer bhaktir labhyate kārttike naraiḥ |
mathurāyāṃ sakṛd api śrī-dāmodara-sevanāt
||1.2.223 ||

English translation

Sanskrit text, Unicode transliteration and English translation:

रेस्पेच्तिन्ग् थे दामोदर-व्रत इन् मथुरा इस् ग्लोरिfइएद् इन् थे पद्म पुराण:
“थे लोर्द्, बेइन्ग् wओर्स्हिपेद् एल्सेwहेरे, अwअर्द्स् मतेरिअल् एन्जोय्मेन्त् अन्द् लिबेरतिओन् तो थोसे wओर्स्हिपेर्स्. हे दोएस् नोत् गिवे भक्ति, बेचौसे भक्ति चोन्त्रोल्स् थे लोर्द्. होwएवेर्, मेन् चन् अछिएवे भक्ति वेर्य् एअसिल्य् ब्य् सेर्विन्ग् दामोदर दुरिन्ग् कार्तिक मोन्थ् इन् मथुरा जुस्त् ओन्चे.”

५९ — अथ श्री-जन्म-दिन-यात्रा, यथा भविष्योत्तरे —
यस्मिन् दिने प्रसूतेयं देवकी त्वां जनार्दन ।
तद्-दिनं ब्रूहि वैकुण्ठ कुर्मस् ते तत्र चोत्सवम् ।
तेन सम्यक्-प्रपन्नानां प्रसादं कुरु केशवः ॥१.२.२२४ ॥

Respecting the Dāmodara-vrata in Mathurā is glorified in the Padma Purāṇa:
“The Lord, being worshiped elsewhere, awards material enjoyment and liberation to those worshipers. He does not give bhakti, because bhakti controls the Lord. However, men can achieve bhakti very easily by serving Dāmodara during Kārtika month in Mathurā just once.”

59 — atha śrī-janma-dina-yātrā, yathā bhaviṣyottare —
yasmin dine prasūteyaṃ devakī tvāṃ janārdana |
tad-dinaṃ brūhi vaikuṇṭha kurmas te tatra cotsavam |
tena samyak-prapannānāṃ prasādaṃ kuru keśavaḥ
||1.2.224 ||

English translation

Sanskrit text, Unicode transliteration and English translation:

ओब्सेर्विन्ग् थे अप्पेअरन्चे दय् ओf थे लोर्द्, fरोम् भविष्योत्तर पुराण:
“ओ जनार्दन, तेल्ल् उस् थे दय् थत् देवकी गवे बिर्थ् तो योउ. ओ वैकुण्ठ, wए wइल्ल् पेर्fओर्म् अ fएस्तिवल् ओन् थत् दय्. ओ केशव, मय् योउ बे प्लेअसेद् wइथ् थत् fएस्तिवल् पेर्fओर्मेद् ब्य् थोसे wहो अरे चोम्प्लेतेल्य् सुर्रेन्देरेद् तो योउ.”

६० — अथ श्री-मूर्तेर्-अन्घ्रि-सेवने प्रीतिः, यथा आदि-पुराणे —
मम नाम-सदाग्राही मम सेवा-प्रियः सदा ।
भक्तिस् तस्मै प्रदातव्या न तु मुक्तिः कदाचन ॥१.२.२२५॥

Observing the appearance day of the Lord, from Bhaviṣyottara Purāṇa:
“O Janārdana, tell us the day that Devakī gave birth to You. O Vaikuṇṭha, we will perform a festival on that day. O Keśava, may You be pleased with that festival performed by those who are completely surrendered to You.”

60 — atha śrī-mūrter-anghri-sevane prītiḥ, yathā ādi-purāṇe —
mama nāma-sadāgrāhī mama sevā-priyaḥ sadā |
bhaktis tasmai pradātavyā na tu muktiḥ kadācana
||1.2.225||

English translation

Attachment to serving the lotus feet of the Deity, from Ādi Purāṇa:
“I give bhakti, and never liberation, to the person who is always engaged in chanting My Holy Name and serving Me as the goal in his life.”

61 — atha śrī-bhāgavatārthāsvādo, yathā prathame(1.1.3) —
nigama-kalpa-taror-galitaṃ phalaṃ
śuka-mukhād amṛta-drava-saṃyutam |
pibata bhāgavataṃ rasam ālayaṃ

Like what you read? Consider supporting this website: