Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 33 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
ataḥ paraṃ pravakṣyāmi kevalāmuṣmikaṃ vidhim |
naitena sadṛśaṃ kiṃcitkarmāsti bhuvanatraye || 1 ||
[Analyze grammar]

puṇyātiśayasaṃyuktaḥ sarvairdevairanuṣṭhitaḥ |
brahmaṇā viṣṇunā caiva rudreṇa ca viśeṣataḥ || 2 ||
[Analyze grammar]

iṃdrādilokapāraiśca sūryādyairnavabhirgrahaiḥ |
viśvāmitravasiṣṭhādyairbrahmavidbhirmaharṣibhiḥ || 3 ||
[Analyze grammar]

śvetāgastyadadhīcādyairasmābhiśca śivāśritaiḥ |
naṃdīśvaramahākālabhṛṃgīśādyairgaṇeśvaraiḥ || 4 ||
[Analyze grammar]

pātālavāsibhirdaityaiḥ śeṣādyaiśca mahoragaiḥ |
siddhairyakṣaiśca gaṃdharvai rakṣobhūtapiśācakaiḥ || 5 ||
[Analyze grammar]

svaṃsvaṃ padamanuprāptaṃ sarvairayamanuṣṭhitaḥ |
anena vidhinā sarve devā devatvamāgatāḥ || 6 ||
[Analyze grammar]

brahmā brahmatvamāpanno viṣṇurviṣṇutvamāgataḥ |
rudro rudratvamāpanna iṃdraścendratvamāgataḥ || 7 ||
[Analyze grammar]

gaṇeśaśca gaṇeśatvamanena vidhinā gataḥ |
sitacaṃdanatoyena liṃgaṃ snāpya śivaṃ śivām || 8 ||
[Analyze grammar]

śvetairvikasitaiḥ padmaiḥ saṃpūjya praṇipatya ca |
tatra padmāsanaṃ ramyaṃ kṛtvā lakṣaṇasaṃyutam || 8 ||
[Analyze grammar]

vibhave sati hemādyai ratnādyairvā svaśaktitaḥ |
madhye kesarajālāsya sthāpya liṃgaṃ kanīyasam || 9 ||
[Analyze grammar]

aṃguṣṭhapratimaṃ ramyaṃ sarvagandhamayaṃ śubham |
dakṣiṇe sthāpayitvā tu bilvapatraiḥ samarcayet || 10 ||
[Analyze grammar]

aguruṃ dakṣiṇe pārśve paścime tu manaḥśilām |
uttare caṃdanaṃ dadyāddharitālaṃ tu pūrvataḥ || 11 ||
[Analyze grammar]

sugandhaiḥ kusumai ramyairvicitraiścāpi pūjayet |
dhūpaṃ kṛṣṇāguruṃ dadyātsarvataśca saguggulam || 12 ||
[Analyze grammar]

vāsāṃsi cātisūkṣmāṇi vikāśāni nivedayet |
pāyasaṃ ghṛtasaṃmiśraṃ ghṛtadīpāṃśca dāpayet || 13 ||
[Analyze grammar]

sarvaṃ nivedya mantreṇa tato gacchetpradakṣiṇām |
praṇamya bhaktyā deveśaṃ stutvā cānte kṣamāpayet || 14 ||
[Analyze grammar]

sarvopahārasaṃmiśraṃ tato liṃgaṃ nivedayet |
śivāya śivamantreṇa dakṣiṇāmūrtimāśritaḥ || 15 ||
[Analyze grammar]

evaṃ yo 'rcayate nityaṃ pañcagandhamayaṃ śubham |
sarvapāpavinirmuktaḥ śivaloke mahīyate || 16 ||
[Analyze grammar]

etadvratottamaṃ guhyaṃ śivaliṃgamahāvratam |
bhaktasya te samākhyātaṃ na deyaṃ yasya kasyacit || 17 ||
[Analyze grammar]

deyaṃ ca śivabhaktebhyaḥ śivena kathitaṃ purā || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 33

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: