Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 30 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

tatrādau śivayoḥ pārśve dakṣiṇe vāmataḥ kramāt |
gaṃdhādyairarcayetpūrvaṃ devau heraṃbaṣaṇmukhau || 1 ||
[Analyze grammar]

tato brahmāṇi parita īśānādi yathākramam |
saśaktikāni sadyāṃtaṃ prathamāvaraṇe yajet || 2 ||
[Analyze grammar]

ṣaḍaṃgānyapi tatraiva hṛdayādīnyanukramāt |
śivasya ca śivāyāśca vāhneyādi samarcayet || 3 ||
[Analyze grammar]

tatra vāmādikānrudrānaṣṭau vāmādiśaktibhiḥ |
arcayedvā na vā paścātpūrvādiparitaḥ kramāt || 4 ||
[Analyze grammar]

prathamāvaraṇaṃ proktaṃ mayā te yadunaṃdana |
dvitīyāvaraṇaṃ prītyā procyate śraddhayā śṛṇu || 5 ||
[Analyze grammar]

anaṃtaṃ pūrvādikpatre tacchaktiṃ tasya vāmataḥ |
sūkṣmaṃ dakṣiṇadikpatre saha śaktyā samarcayet || 6 ||
[Analyze grammar]

tataḥ paścimadikpatre saha śaktyā śivottamam |
tathaivottaradikpatre caikanetraṃ samarcayet || 7 ||
[Analyze grammar]

ekarudraṃ ca tacchaktiṃ paścādīśadale 'rcayet |
trimūrtiṃ tasya śaktiṃ ca pūjayedagnidigdale || 8 ||
[Analyze grammar]

śrīkaṇṭhaṃ nairṛte patre tacchaktiṃ tasya vāmataḥ |
tathaiva mārute patre śikhaṃḍīśaṃ samarcayet || 9 ||
[Analyze grammar]

dvitīyāvaraṇe cejyāssarvartaścakravartinaḥ |
tṛtīyāvaraṇe pūjyāḥ śaktibhiścāṣṭamūrtayaḥ || 10 ||
[Analyze grammar]

aṣṭasu kramaśo dikṣu pūrvādiparitaḥ kramāt |
bhavaḥ śarvastatheśāno rudraḥ paśupatistataḥ || 11 ||
[Analyze grammar]

ugro bhīmo mahādeva ityaṣṭau mūrtayaḥ kramāt |
anaṃtaraṃ tataścaiva mahādevādayaḥ kramāt || 12 ||
[Analyze grammar]

śaktibhissaha saṃpūjyāstatraikādaśamūrtayaḥ |
mahādevaḥ śivo rudraḥ śaṃkaro nīlalohitaḥ || 12 ||
[Analyze grammar]

īśāno vijayo bhīmo devadevo bhavodbhavaḥ |
kapardīśaśca kathyaṃte tathaikādaśaśaktayaḥ || 13 ||
[Analyze grammar]

tatrāṣṭau prathamaṃ pūjyāḥ vāhneyādi yathākramam |
devadevaḥ pūrvapatre īśānaṃ cāgnigocare || 14 ||
[Analyze grammar]

bhavodbhavastayormadhye kapālīśastataḥ param |
tasminnāvaraṇe bhūyo vṛṣendraṃ purato yajet || 15 ||
[Analyze grammar]

naṃdinaṃ dakṣiṇe tasya mahākālaṃ tathottare |
śāstāraṃ vahnidikpatre mātḥrdakṣiṇadigdale || 16 ||
[Analyze grammar]

gajāsyaṃ nairṛte patre ṣaṇmukhaṃ vāruṇe punaḥ |
jyeṣṭhāṃ vāyudale gaurīmuttare caṃḍamaiśvare || 17 ||
[Analyze grammar]

śāstṛnandīśayormadhye munīndraṃ vṛṣabhaṃ yajet |
mahākālasyottarataḥ piṃgalaṃ tu samarcayet || 18 ||
[Analyze grammar]

śāstṛmātṛsamūhasya madhye bhṛṃgīśvaraṃ tataḥ |
mātṛvighneśamadhye tu vīrabhadraṃ samarcayet || 19 ||
[Analyze grammar]

skandavighneśayormadhye yajeddevīṃ sarasvatīm |
jyeṣṭhākumārayormadhye śriyaṃ śivapadārcitām || 20 ||
[Analyze grammar]

jyeṣṭhāgaṇāmbayormadhye mahāmoṭīṃ samarcayet |
gaṇāmbācaṇḍayormadhye devīṃ durgāṃ prapūjayet || 21 ||
[Analyze grammar]

atraivāvaraṇe bhūyaḥ śivānucarasaṃhatim |
rudraprathamabhūtākhyāṃ vividhāṃ ca saśaktikām || 22 ||
[Analyze grammar]

śivāyāśca sakhīvargaṃ japeddhyātvā samāhitaḥ |
evaṃ tṛtīyāvaraṇe vitate pūjite sati || 23 ||
[Analyze grammar]

caturthāvaraṇaṃ dhyātvā bahistasya samarcayet |
bhānuḥ pūrvadale pūjyo dakṣiṇe caturānanaḥ || 24 ||
[Analyze grammar]

rudro varuṇadikpatre viṣṇuruttaradigdale |
caturṇāmapi devānāṃ pṛthagāvaraṇānyatha || 25 ||
[Analyze grammar]

tasyāṃgāni ṣaḍevādau dīptādyābhiśca śaktibhiḥ |
dīptā sūkṣmā jayā bhadrā vibhūtirvimalā kramāt || 26 ||
[Analyze grammar]

amoghā vidyutā caiva pūrvādi paritaḥ sthitāḥ |
dvitīyāvaraṇe pūjyāścatasro mūrtayaḥ kramāt || 27 ||
[Analyze grammar]

pūrvādyuttaraparyaṃtāḥ śaktayaśca tataḥ param |
ādityo bhāskaro bhānū raviścetyanupūrvaśaḥ || 28 ||
[Analyze grammar]

arko brahmā tathā rudro viṣṇuścaite vivasvataḥ |
vistārā pūrvadigbhāge sutarāṃ dakṣiṇe sthitāḥ || 29 ||
[Analyze grammar]

bodhanī paścime bhāge āpyāyinyuttare punaḥ |
uṣāṃ prabhāṃ tathā prājñāṃ sandhyāmapi tataḥ param || 30 ||
[Analyze grammar]

aiśānādiṣu vinyasya dvitīyāvaraṇe yajet |
somamaṃgārakaṃ caiva budhaṃ buddhimatāṃ varam || 31 ||
[Analyze grammar]

bṛhaspatiṃ bṛhadbuddhiṃ bhārgavaṃ tejasāṃ nidhim |
śanaiścaraṃ tathā rāhuṃ ketuṃ dhūmraṃ bhayaṃkaram || 32 ||
[Analyze grammar]

samaṃtato yajedetāṃstṛtīyāvaraṇe kramāt |
athavā dvādaśādityā dvitīyāvaraṇe yajet || 33 ||
[Analyze grammar]

tṛtīyāvaraṇe caiva rāśīndvādaśa pūjayet |
saptasapta gaṇāṃścaiva bahistasya samaṃtataḥ || 34 ||
[Analyze grammar]

ṛṣīndevāṃśca gaṃdharvānpannagānapsarogaṇān |
grāmaṇyaśca tathā yakṣānyātudhānāṃstathā hayān || 35 ||
[Analyze grammar]

saptacchaṃdomayāṃścaiva vālakhilyāṃśca pūjayet |
evaṃ tṛtīyāvaraṇe samabhyarcya divākaram || 36 ||
[Analyze grammar]

brahmāṇamarcayetpaścāttribhirāvaraṇaiḥ sahaḥ |
hiraṇyagarbhaṃ pūrvasyāṃ virājaṃ dakṣiṇe tataḥ || 37 ||
[Analyze grammar]

kālaṃ paścimadigbhāge puruṣaṃ cottare yajet |
hiraṇyagarbhaḥ prathamo brahmā kamalasannibhaḥ || 38 ||
[Analyze grammar]

kālo jātyaṃjanaprakhyaḥ puruṣaḥ sphaṭikopamaḥ |
triguṇo rājasaścaiva tāmasaḥ sāttvikastathā || 39 ||
[Analyze grammar]

catvāra ete kramaśaḥ prathamāvaraṇe sthitāḥ |
dvitīyāvaraṇe pūjyāḥ pūrvādiparitaḥ kramāt || 40 ||
[Analyze grammar]

sanatkumāraḥ sanakaḥ sanaṃdaśca sanātanaḥ |
tṛtīyāvaraṇe paścādarcayecca prajāpatīn || 41 ||
[Analyze grammar]

aṣṭau pūrvāṃśca pūrvādau trīnprākpaścādanukramāt |
dakṣo rucirbhṛguścaiva marīciśca tathāṃgirāḥ || 42 ||
[Analyze grammar]

pulastyaḥ pulahaścaiva kraturatriśca kaśyapaḥ |
vasiṣṭhaśceti vikhyātāḥ prajānāṃ patayastvime || 43 ||
[Analyze grammar]

teṣāṃ bhāryāśca taissārdhaṃ pūjanīyā yathākramam |
prasūtiśca tathākūtiḥ khyātiḥ sambhūtireva ca || 44 ||
[Analyze grammar]

dhṛtiḥ smṛtiḥ kṣamā caiva sannatiścānasūyakā |
devamātārundhatī ca sarvāḥ khalu pativratāḥ || 45 ||
[Analyze grammar]

śivārcanarato nityaṃ śrīmatyaḥ priyadarśanāḥ |
prathamāvaraṇe vedāṃścaturo vā prapūjayet || 46 ||
[Analyze grammar]

itihāsapurāṇāni dvitīyāvaraṇe punaḥ |
tṛtīyāvaraṇe paścāddharmaśāstrapurassarāḥ || 47 ||
[Analyze grammar]

vaidikyo nikhilā vidyāḥ pūjyā eva samaṃtataḥ |
pūrvādipurato vedāstadanye tu yathāruci || 48 ||
[Analyze grammar]

aṣṭadhā vā caturdhā vā kṛtvā pūjāṃ samaṃtataḥ |
evaṃ brahmāṇamabhyarcya tribhirāvaraṇairyutam || 49 ||
[Analyze grammar]

dakṣiṇe paścime paścādrudraṃ sāvaraṇaṃ yajet |
tasya brahmaṣaḍaṃgāni prathamāvaraṇaṃ smṛtam || 50 ||
[Analyze grammar]

dvitīyāvaraṇe caiva vidyeśvaramayaṃ tathā |
tṛtīyāvaraṇe bhedo vidyate sa tu kathyate || 51 ||
[Analyze grammar]

catasro mūrtayastasya pūjyāḥ pūrvāditaḥ kramāt |
triguṇāssakalo devaḥ purastācchivasaṃjñakaḥ || 52 ||
[Analyze grammar]

rājaso dakṣiṇe brahmā sṛṣṭikṛtpūjyate bhavaḥ |
tāmasaḥ paścime cāgniḥ pūjyassaṃhārako haraḥ || 53 ||
[Analyze grammar]

sāttvikassukhakṛtsaumye viṣṇurviśvapatirmṛḍaḥ |
evaṃ paścimadigbhāge śambhoḥ ṣaḍviṃśakaṃ śivam || 54 ||
[Analyze grammar]

samabhyarcyottare pārśve tato vaikuṃṭhamarcayet |
vāsudevaṃ puraskṛtvā prathamāvaraṇe yajet || 55 ||
[Analyze grammar]

aniruddhaṃ dakṣiṇataḥ pradyumnaṃ paścime tataḥ |
saumye saṃkarṣaṇaṃ paścādvyatyastau vā yajedimau || 56 ||
[Analyze grammar]

prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śubham |
matsyaḥ kūrmo varāhaśca narasiṃhotha vāmanaḥ || 57 ||
[Analyze grammar]

rāmaścānyatamaḥ kṛṣṇo bhavānaśvamukhopi ca |
tṛtīyāvaraṇe cakruḥ pūrvabhāge samarcayet || 58 ||
[Analyze grammar]

nārāyaṇākhyāṃ yāmyestraṃ kvacidavyāhataṃ yajet |
paścime pāṃcajanyaṃ ca śārṅgaṃdhanurathottare || 59 ||
[Analyze grammar]

evaṃ tryāvaraṇaiḥ sākṣādviśvākhyāṃ paramaṃ harim |
mahāviṣṇuṃ sadāviṣṇuṃ mūrtīkṛtya samarcayet || 60 ||
[Analyze grammar]

itthaṃ viṣṇoścaturvyūhakramānmūrticatuṣṭayam |
pūjayitvā ca tacchaktīścatasraḥ pujayetkramāt || 61 ||
[Analyze grammar]

prabhāmāgneyadigbhāge nairṛte tu sarasvatīm |
gaṇāṃbikā ca vāyavye lakṣmīṃ raudre samarcayet || 62 ||
[Analyze grammar]

evaṃ bhānvādimūrtīnāṃ tacchaktīnāmanaṃtaram |
pūjāṃ vidhāya lokeśāṃstatraivāvaraṇe yajet || 63 ||
[Analyze grammar]

indramagniṃ yamaṃ caiva nirṛtiṃ varuṇaṃ tathā |
vāyuṃ somaṃ kuberaṃ ca paścādīśānamarcayet || 64 ||
[Analyze grammar]

evaṃ caturthāvaraṇaṃ pūjayitvā vidhānataḥ |
āyudhāni maheśasya paścādbāṃhyaṃ samarcayet || 65 ||
[Analyze grammar]

śrīmantriśūlamaiśāne vajraṃ māhendradiṅmukhe |
paraśuṃ vahnidigbhāge yāmye sāyakamarcayet || 66 ||
[Analyze grammar]

nairṛte tu yajetkhaḍgaṃ pāśaṃ vāruṇagocare |
aṃkuśaṃ mārute bhāge pinākaṃ cottare yajet || 67 ||
[Analyze grammar]

paścimābhimukhaṃ raudraṃ kṣetrapālaṃ samarcayet |
pañcamāvaraṇaṃ caiva sampūjyānantaraṃ bahiḥ || 68 ||
[Analyze grammar]

sarvāvaraṇadevānāṃ bahirvā pañcame 'thavā |
pañcame mātṛbhissārdhaṃ mahokṣa purato yajet || 69 ||
[Analyze grammar]

tataḥ samaṃtataḥ pūjyāssarvā vai devayonayaḥ |
khecarā ṛṣayassiddhā daityā yakṣāśca rākṣasāḥ || 70 ||
[Analyze grammar]

anaṃtādyāśca nāgeṃdrā nāgaistattatkulodbhavaiḥ |
ḍākinībhūtavetālapretabhairavanāyakāḥ || 71 ||
[Analyze grammar]

pātālavāsinaścānye nānāyonisamudbhavāḥ |
nadyassamudrā girayaḥ kānanāni sarāṃsi ca || 72 ||
[Analyze grammar]

paśavaḥ pakṣiṇo vṛkṣāḥ kīṭādyāḥ kṣudrayonayaḥ |
narāśca vividhākārā mṛgāśca kṣudrayonayaḥ || 73 ||
[Analyze grammar]

bhuvanānyantaraṇḍasya tato brahmāṇḍakoṭayaḥ |
bahiraṃḍānyasaṃkhyāni bhuvanāni sahādhipaiḥ || 74 ||
[Analyze grammar]

brahmāṃḍādhārakā rudrā daśadikṣu vyavasthitāḥ |
yadgauḍa yacca māmeyaṃ yadvā śāktaṃ tataḥ param || 75 ||
[Analyze grammar]

yatkiñcidasti śabdasya vācyaṃ cidacidātmakam |
tatsarvaṃ śivayoḥ pārśve buddhvā sāmānyato yajet || 76 ||
[Analyze grammar]

kṛtāṃjalipuṭāḥ sarve 'ciṃtyāḥ smitamukhāstathā |
prītyā saṃprekṣamāṇāśca devaṃ devīṃ ca sarvadā || 77 ||
[Analyze grammar]

itthamāvaraṇābhyarcāṃ kṛtvāvikṣepaśāṃtaye |
punarabhyarcya deveśaṃ paktvākṣaramudīrayet || 78 ||
[Analyze grammar]

nivedayettataḥ paścācchivayoramṛtopamam |
suvyañjanasamāyuktaṃ śuddhaṃ cāru mahācarum || 79 ||
[Analyze grammar]

dvātriṃśadāḍhakairmukhyamadhamaṃ tvāḍhakāvaram |
sādhayitvā yathāsaṃpacchraddhayā vinivedayet || 80 ||
[Analyze grammar]

tato nivedya pānīyaṃ tāṃbūlaṃ copadaṃśakaiḥ |
nīrājanādikaṃ kṛtvā pūjāśeṣaṃ samāpayet || 81 ||
[Analyze grammar]

bhogopayogyadravyāṇi viśiṣṭānyeva sādhayet |
vittaśāṭhyaṃ na kurvīta bhaktimānvibhave sati || 82 ||
[Analyze grammar]

śaṭhasyopekṣakasyāpi vyaṃgyaṃ caivānutiṣṭhataḥ |
na phalaṃtyeva karmāṇi kāmyānīti satāṃ kathā || 83 ||
[Analyze grammar]

tasmātsamyagupekṣāṃ ca tyaktvā sarvāṃgayogataḥ |
kuryātkāmyāni karmāṇi phalasiddhiṃ yadīcchati || 84 ||
[Analyze grammar]

itthaṃ pūjāṃ samāpyātha devaṃ devīṃ praṇamya ca |
bhaktyā manassamādhāya paścātstotramudīrayet || 85 ||
[Analyze grammar]

tataḥ stotramupāsyānte tvaṣṭottaraśatāvarām |
japetpañcākṣarīṃ vidyāṃ sahasrottaramutsukaḥ || 86 ||
[Analyze grammar]

vidyāpūjāṃ guroḥ pūjāṃ kṛtvā paścādyathākramam |
yathodayaṃ yathāśrāddhaṃ sadasyānapi pūjayet || 87 ||
[Analyze grammar]

tataḥ udvāsya deveśaṃ sarvairāvaraṇaiḥ saha |
maṇḍalaṃ gurave dadyādyāgopakaraṇaissaha || 88 ||
[Analyze grammar]

śivāśritebhyo vā dadyātsarvamevānupūrvaśaḥ |
athavā tacchivāyaiva śivakṣetre samarpayet || 89 ||
[Analyze grammar]

śivāgnau vā yajeddevaṃ homadravyaiśca saptabhiḥ |
samabhyarcya yathānyāyaṃ sarvāvaraṇadevatāḥ || 90 ||
[Analyze grammar]

eṣa yogeśvaro nāma triṣu lokeṣu viśrutaḥ |
na tasmādadhikaḥ kaścidyāgo 'sti bhuvane kvacit || 91 ||
[Analyze grammar]

na tadasti jagatyasminnasadhyaṃ yadanena tu |
aihikaṃ vā phalaṃ kiṃcidāmuṣmikaphalaṃ tu vā || 92 ||
[Analyze grammar]

idamasya phalaṃ nedamiti naiva niyamyate |
śreyorūpasya kṛtsnasya tadidaṃ śreṣṭasādhanam || 93 ||
[Analyze grammar]

idaṃ na śakyate vaktuṃ puruṣeṇa yadarcyate |
ciṃtāmaṇerivaitasmāttattena prāpyate phalam || 94 ||
[Analyze grammar]

tathāpi kṣudramuddiśya phalaṃ naitatprayojayet |
laghvarthī mahato yasmātsvayaṃ laghutaro bhavet || 95 ||
[Analyze grammar]

mahadvā phalamalpaṃ vā kṛtaṃ cetkarma sidhyati |
mahādevaṃ samuddiśya kṛtaṃ karma prayujyatām || 96 ||
[Analyze grammar]

tasmādananyalabhyeṣu śatrumṛtyuṃjayādiṣu |
phaleṣu dṛṣṭādṛṣṭeṣu kuryādetadvicakṣaṇaḥ || 97 ||
[Analyze grammar]

mahatsvapi ca pāteṣu mahārāgabhayādiṣu |
durbhikṣādiṣu śāṃtyarthaṃ śāṃtiṃ kuryādanena tu || 98 ||
[Analyze grammar]

bahunā kiṃ pralāpena mahāvyāpannivārakam |
ātmīyamastraṃ śaivānāmidamāha maheśvaraḥ || 99 ||
[Analyze grammar]

tasmāditaḥ paraṃ nāsti paritrāṇamihātmanaḥ |
iti matvā prayuṃjānaḥ karmedaṃ śubhamaśnute || 100 ||
[Analyze grammar]

stotramātraṃ śucirbhūtvā yaḥ paṭhetsusamāhitaḥ |
sopyabhīṣṭatamādarthādaṣṭāṃśaphalamāpnuyāt || 101 ||
[Analyze grammar]

arthaṃ tasyānusandhāya parvaṇyanaśanaḥ paṭhet |
aṣṭābhyāṃ vā caturdaśyāṃ phalamardhaṃ samāpnuyāt || 102 ||
[Analyze grammar]

yastvarthamanusaṃdhāya parvādiṣu tathā vratī |
māsamekaṃ japetstotraṃ sa kṛtsnaṃ phalamāpnuyāt || 103 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 30

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: