Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
naśivasyāṇavo baṃdhaḥ kāryo māyeya eva vā |
prākṛto vātha boddhā vā hyahaṃkārātmakastathā || 1 ||
[Analyze grammar]

naivāsya mānaso baṃdho na caitto neṃdriyātmakaḥ |
na ca tanmātrabaṃdho 'pi bhūtabaṃdho na kaścana || 2 ||
[Analyze grammar]

na ca kālaḥ kalā caiva na vidyā niyatistathā |
na rāgo na ca vidveṣaḥ śaṃbhoramitatejasaḥ || 3 ||
[Analyze grammar]

na cāstyabhiniveśo 'sya kuśalā 'kuśalānyapi |
karmāṇi tadvipākaśca sukhaduḥkhe ca tatphale || 4 ||
[Analyze grammar]

āśayairnāpi saṃbandhaḥ saṃskāraiḥ karmaṇāmapi |
bhogaiśca bhogasaṃskāraiḥ kālatritayagocaraiḥ || 5 ||
[Analyze grammar]

na tasya kāraṇaṃ kartā nādiraṃtastathāṃtaram |
na karma karaṇaṃ vāpi nākāryaṃ kāryameva ca || 6 ||
[Analyze grammar]

nāsya baṃdhurabaṃdhurvā niyaṃtā prerako 'pi vā |
na patirna gurustrātā nādhiko na samastathā || 7 ||
[Analyze grammar]

na janmamaraṇe tasya na kāṃkṣitamakāṃkṣitam |
na vidhirna niṣedhaśca na muktirna ca bandhanam || 8 ||
[Analyze grammar]

nāsti yadyadakalyāṇaṃ tattadasya kadācana |
kalyāṇaṃ sakalaṃ cāsti paramātmā śivo yataḥ || 9 ||
[Analyze grammar]

sa śivassarvamevedamadhiṣṭhāya svaśaktibhiḥ |
apracyutassvato bhāvaḥ sthitaḥ sthāṇurataḥ smṛtaḥ || 10 ||
[Analyze grammar]

śivenādhiṣṭhitaṃ yasmājjagatsthāvarajaṃgamam |
sarvarūpaḥ smṛtaśśarvastathā jñātvā na muhyati || 11 ||
[Analyze grammar]

śarvo rudro namastasmai puruṣaḥ satparo mahān |
hiraṇyabāhurbhagavānhiraṇyapatirīśvaraḥ || 12 ||
[Analyze grammar]

aṃbikāpatirīśānaḥ pinākī vṛṣavāhanaḥ |
eko rudraḥ paraṃ brahma puruṣaḥ kṛṣṇapiṃgalaḥ || 13 ||
[Analyze grammar]

bālāgramātro hṛnmadhye viciṃtyo daharāṃtare |
hiraṇyakeśaḥ padmākṣo hyaruṇastāmra eva ca || 14 ||
[Analyze grammar]

yo 'vasarpatya sau devo nīlagrīvo hiraṇmayaḥ |
saumyo ghorastathā miśraścākṣāraścāmṛto 'vyayaḥ || 15 ||
[Analyze grammar]

sa puṃviśeṣaḥ paramo bhagavānantakāṃtakaḥ |
cetanacetanonmuktaḥ prapañcācca parātparaḥ || 16 ||
[Analyze grammar]

śivenātiśayatvena jñānaiśvarye vilokite |
lokeśātiśayatvena sthitaṃ prāhurmanīṣiṇaḥ || 17 ||
[Analyze grammar]

pratisargaprasūtānāṃ brahmaṇāṃ śāstravistaram |
upadeṣṭā sa evādau kālāvacchedavartinām || 18 ||
[Analyze grammar]

kālāvacchedayuktānāṃ gurūṇāmapyasau guruḥ |
sarveṣāmeva sarveśaḥ kālāvacchedavarjitaḥ || 19 ||
[Analyze grammar]

śuddhā svābhāvikī tasya śaktissarvātiśāyinī |
jñānamapratimaṃ nityaṃ vapuratyantanirmitam || 20 ||
[Analyze grammar]

aiśvaryamapratidvaṃdvaṃ sukhamātyantikaṃ balam |
tejaḥprabhāvo vīryaṃ ca kṣamā kāruṇyameva ca || 21 ||
[Analyze grammar]

paripūrṇasya sargādyairnātmano 'sti prayojanam |
parānugraha evāsya phalaṃ sarvasya karmaṇaḥ || 22 ||
[Analyze grammar]

praṇavo vācakastasya śivasya paramātmanaḥ |
śivarudrādiśabdānāṃ praṇavo hi parassmṛtaḥ || 23 ||
[Analyze grammar]

śaṃbho praṇavavācyasya bhavanāttajjapādapi |
yā siddhissā parā prāpyā bhavatyeva na saṃśayaḥ || 24 ||
[Analyze grammar]

tasmādekākṣaraṃ devamāhurāgamapāragāḥ |
vācyavācakayoraikyaṃ manyamānā manasvinaḥ || 25 ||
[Analyze grammar]

asya mātrāḥ samākhyātāścatasro vedamūrdhani |
akāraścāpyukāraśca makāro nāda ityapi || 26 ||
[Analyze grammar]

akāraṃ bahvṛcaṃ prāhurukāro yajurucyate |
makāraḥ sāmanādosya śrutirātharvaṇī smṛtāḥ || 27 ||
[Analyze grammar]

akāraśca mahābījaṃ rajaḥ sraṣṭā caturmukhaḥ |
ukāraḥ prakṛtiryoniḥ sattvaṃ pālayitā hariḥ || 28 ||
[Analyze grammar]

makāraḥ puruṣo bījaṃ tamaḥ saṃhārako haraḥ |
nādaḥ paraḥ pumānīśo nirguṇo niṣkriyaḥ śivaḥ || 29 ||
[Analyze grammar]

sarvaṃ tisṛbhirevedaṃ mātrābhirnikhilaṃ tridhā |
abhidhāya śivātmānaṃ bodhayatyardhamātrayā || 30 ||
[Analyze grammar]

yasmātparaṃ nāparamasti kiṃcidyasmānnāṇīyo na jyāyo 'sti kiṃcit |
vṛkṣa iva stabdho divi tiṣṭhatyekastenedaṃ pūrṇaṃ puruṣeṇa sarvam || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 6

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: