Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
śṛṇu kṛṣṇa maheśasya śivasya paramātmanaḥ |
mūrtyātmabhistataṃ kṛtsnaṃ jagadetaccarācaram |
sa śivassarvamevedaṃ svakīyābhiśca mūrtibhiḥ |
adhitiṣṭhatyameyātmā hyetatsarvamanusmṛtam || 1 ||
[Analyze grammar]

brahmā viṣṇustathā rudro maheśānassadāśivaḥ |
mūrtayastasya vijñeyā yābhirviśvamidaṃ tatam |
athānyāścāpi tanavaḥ pañca brahmasamāhvayāḥ |
tanūbhistābhirāvyāptamiha kiṃcinna vidyate || 3 ||
[Analyze grammar]

īśānaḥ puruṣo 'ghoro vāmaḥ sadyastathaiva ca |
brahmāṇyetāni devasya mūrtayaḥ pañca viśrutāḥ |
īśānākhyā tu yā tasya mūrtirādyā garīyasī |
bhoktāraṃ prakṛteḥ sākṣātkṣetrajñamadhitiṣṭhati || 5 ||
[Analyze grammar]

sthāṇostatpuruṣākhyā yā mūrtirmūrtimataḥ prabhoḥ |
guṇāśrayātmakaṃ bhogyamavyaktamadhitiṣṭhati |
dharmādyaṣṭāṃgasaṃyuktaṃ buddhitattvaṃ pinākinaḥ |
adhitiṣṭhatyaghorākhyā mūrtiratyaṃtapūjitā || 7 ||
[Analyze grammar]

vāmadevāhvayāṃ mūrtiṃ mahādevasya vedhasaḥ |
ahaṃkṛteradhiṣṭhātrīmāhurāgamavedinaḥ |
sadyo jātāhvayāṃ mūrtiṃ śambhoramitavarcasaḥ |
mānasaḥ samadhiṣṭhātrīṃ matimaṃtaḥ pracakṣate || 9 ||
[Analyze grammar]

śrotrasya vācaḥ śabdasya vibhorvyomnastathaiva ca |
īśvarīmīśvarasyemāmīśākhyāṃ hi vidurbudhāḥ |
tvakpāṇisparśavāyūnāmīśvarīṃ mūrtimaiśvarīm |
puruṣākhyaṃ vidussarve purāṇārthaviśāradāḥ || 11 ||
[Analyze grammar]

cakṣuṣaścaraṇasyāpi rūpasyāgnestathaiva ca |
aghorākhyāmadhiṣṭhātrīṃ mūrtimāhurmanīṣiṇaḥ |
rasanāyāśca pāyośca rasasyāpāṃ tathaiva ca |
īśvarīṃ vāmadevākhyāṃ mūrtiṃ tanniratāṃ viduḥ || 13 ||
[Analyze grammar]

ghrāṇasya caivopasthasya gaṃdhasya ca bhuvastathā |
sadyo jātāhvayāṃ mūrtimīśvarīṃ saṃpracakṣate |
mūrtayaḥ pañca devasya vaṃdanīyāḥ prayatnataḥ |
śreyorthibhirnarairnityaṃ śreyasāmekahetavaḥ || 15 ||
[Analyze grammar]

tasya devādidevasya mūrtyaṣṭakamayaṃ jagat |
tasminvyāpya sthitaṃ viśvaṃ sūtre maṇigaṇā iva |
śarvo bhavastathā rudra ugro bhīmaḥ paśoḥ patiḥ || 1 ||
[Analyze grammar]

īśānaśca mahādevo mūrtayaścāṣṭa viśrutāḥ || 17 ||
[Analyze grammar]

bhūmyaṃbhognimarudvyomakṣetrajñārkaniśākarāḥ |
adhiṣṭhitā maheśasya śarvādyairaṣṭamūrtibhiḥ |
carācarātmakaṃ viśvaṃ dhatte viśvaṃbharātmikā |
śārvīrśivāhvayā mūrtiriti śāstrasya niścayaḥ || 19 ||
[Analyze grammar]

saṃjīvanaṃ samastasya jagatassalilātmikā |
bhāvīti gīyate mūrtibhavasya paramātmanaḥ |
bahiraṃtargatā viśvaṃ vyāpya tejomayī śubhā |
raudrī rudrāvyayā mūrtirāsthitā ghorarūpiṇī || 21 ||
[Analyze grammar]

spaṃdayatyanilātmadaṃ bibharti spaṃdate svayam |
augrīti kathyate sadbhirmūrtirugrasya vedhasaḥ |
sarvāvakāśadā sarvavyāpikā gaganātmikā |
mūrtirbhīmasya bhīmākhyā bhūtavṛṃdasya bhedikā || 23 ||
[Analyze grammar]

sarvātmanāmadhiṣṭhātrī sarvakṣetranivāsinī |
mūrtiḥ paśupaterjñeyā paśupāśanikṛṃtanī |
dīpayaṃtī jagatsarvaṃ divākarasamāhvayā |
īśānākhyamaheśasya mūrtirdivi visarpati || 25 ||
[Analyze grammar]

āpyāyayati yo viśvamamṛtāṃśurniśākaraḥ |
mahādevasya sā mūrtirmahādevasamāhvayā |
ātmā tasyāṣṭamī mūrtiḥ śivasya paramātmanaḥ |
vyāpiketaramūrtīnāṃ viśvaṃ tasmācchivātmakam || 27 ||
[Analyze grammar]

vṛkṣasya mūlasekena śākhāḥ puṣyaṃti vai yathā |
śivasya pūjayā tadvatpuṣyatyasya vapurjagat |
sarvābhayapradānaṃ ca sarvānugrahaṇaṃ tathā |
sarvopakārakaraṇaṃ śivasyārādhanaṃ viduḥ || 29 ||
[Analyze grammar]

yatheha putrapautrādeḥ prītyā prīto bhavetpitā |
tathā sarvasya saṃprītyā prīto bhavati śaṃkaraḥ |
dehino yasya kasyāpi kriyate yadi nigrahaḥ |
aniṣṭamaṣṭamūrtestatkṛtameva na saṃśayaḥ || 31 ||
[Analyze grammar]

aṣṭamūrtyātmanā viśvamadhiṣṭhāya sthitaṃ śivam |
bhajasva sarvabhāvena rudraḥ paramakāraṇam || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 3

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: