Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 34 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
dhaumyāgrajena śiśunā kṣīrārthaṃ hi tapaḥ kṛtam |
tasmātkṣīrārṇavo dattastasmai devena śūlinā || 1 ||
[Analyze grammar]

sa kathaṃ śiśuko lebhe śivaśāstrapravaktṛtām |
kathaṃ vā śivasadbhāvaṃ jñātvā tapasi niṣṭhitaḥ || 2 ||
[Analyze grammar]

kathaṃ ca labdhavijñānastapaścaraṇaparvaṇi |
rudrāgneryatparaṃ vīryaṃ labhe bhasma svarakṣakam || 3 ||
[Analyze grammar]

vāyuruvāca |
na hyeṣa śiśukaḥ kaścitprākṛtaḥ kṛtavāṃstapaḥ |
munivaryasya tanayo vyāghrapādasya dhīmataḥ || 4 ||
[Analyze grammar]

janmāntareṇa saṃsiddhaḥ kenāpi khalu hetunā |
svapadapracyuto diṣṭyā prāpto munikumāratām || 5 ||
[Analyze grammar]

mahādevaprasādasya bhāgyāpannasya bhāvinaḥ |
dugdhābhilāṣaprabhavadvāratāmagamattapaḥ || 6 ||
[Analyze grammar]

ataḥ sarvagaṇeśatvaṃ kumāratvaṃ ca śāśvatam |
saha dugdhābdhinā tasmai pradadau śaṃkaraḥ svayam || 7 ||
[Analyze grammar]

tasya jñānāgamopyasya prasādādeva śāṃkarāt |
kaumāraṃ hi paraṃ sākṣājjñānaṃ śaktimayaṃ viduḥ || 8 ||
[Analyze grammar]

śivaśāstrapravaktṛtvamapi tasya hi tatkṛtam |
kumāro munito labdhajñānābdhiriva nandanaḥ || 9 ||
[Analyze grammar]

dṛṣṭaṃ tu kāraṇaṃ tasya śivajñānasamanvaye |
svamātṛvacanaṃ sākṣācchokajaṃ kṣīrakāraṇāt || 10 ||
[Analyze grammar]

kadācitkṣīramatyalpaṃ pītavānmātulāśrame |
īrṣayayā mātulasutaṃ saṃtṛptakṣīramuttamam || 11 ||
[Analyze grammar]

pītvā sthitaṃ yathākāmaṃ dṛṣṭvā vai mātulātmajam |
upamanyurvyāghrapādiḥ prītyā provāca mātaram || 12 ||
[Analyze grammar]

upamanyuruvāca |
mātarmātarmahābhāge mama dehi tapasvini |
gavyaṃ kṣīramatisvādu nālpamuṣṇaṃ pibāmyaham || 13 ||
[Analyze grammar]

vāyuruvāca |
tacchrutvā putravacanaṃ tanmātā ca tapasvinī |
vyāghrapādasya mahiṣī duḥkhamāpattadā ca sā || 14 ||
[Analyze grammar]

upalālyātha suprītyā putramāliṃgya sādaram |
duḥkhitā vilalāpātha smṛtvā nairdhanyamātmanaḥ || 15 ||
[Analyze grammar]

smṛtvāsmṛtvā punaḥ kṣīramupamanyussa bālakaḥ |
dehi dehīti tāmāha rudranbhūyo mahādyutiḥ || 16 ||
[Analyze grammar]

taddhaṭhaṃ sā parijñāya dvijapatnī tapasvinī |
śāntaye taddhaṭhasyātha śubhopāyamarīracat || 17 ||
[Analyze grammar]

uñchavṛttyārjitānbījānsvayaṃ dṛṣṭvā ca sā tadā |
bījapiṣṭamathāloḍya toyena kalabhāṣiṇī || 18 ||
[Analyze grammar]

ehyehi mama putreti sāmapūrvaṃ tatassutam |
āliṃgyādāya duḥkhārtā pradadau kṛtrimaṃ payaḥ || 19 ||
[Analyze grammar]

pītvā ca kṛtrimaṃ kṣīraṃ mātrāṃ dattaṃ sa bālakaḥ |
naitatkṣīramiti prāha mātaraṃ cātivihvalaḥ || 20 ||
[Analyze grammar]

duḥkhitā sā tadā prāha saṃprekṣyāghrāya mūrdhani |
samārjya netra putrasya karābhyāṃ kamalāyate || 21 ||
[Analyze grammar]

jananyuvāca |
taṭinī ratnapūrṇāstāssvargapātālagocarāḥ |
bhāgyahīnā na paśyanti bhaktihīnāśca ye śive || 22 ||
[Analyze grammar]

rājyaṃ svargaṃ ca mokṣaṃ ca bhojanaṃ kṣīrasaṃbhavam |
na labhante priyāṇyeṣāṃ na tuṣyati yadā śivaḥ || 23 ||
[Analyze grammar]

bhavaprasādajaṃ sarvaṃ nānyaddevaprasādajam |
anyadeveṣu niratā duḥkhārtā vibhramanti ca || 24 ||
[Analyze grammar]

kṣīraṃ tatra kuto 'smākaṃ vane nivasatāṃ sadā |
kva dugdhasādhanaṃ vatsa kva vayaṃ vanavāsinaḥ || 25 ||
[Analyze grammar]

kṛtsnābhāvena dāridryānmayā te bhāgyahīnayā |
mithyādugdhamidaṃ dattampiṣṭamāloḍya vāriṇā || 26 ||
[Analyze grammar]

tvaṃ mātulagṛhe svalpaṃ pītvā svādu payaḥ śṛtam |
jñātvā svādu tvayā pītaṃ tajjātīyamanusmaran || 27 ||
[Analyze grammar]

dattaṃ na paya ityuktvā rudan duḥkhīkaroṣi mām |
prasādena vinā śaṃbho payastava na vidyate || 28 ||
[Analyze grammar]

pādapaṃkajayostasya sāmbasya sagaṇasya ca |
bhaktyā samarpitaṃ yattatkāraṇaṃ sarvasampadām || 29 ||
[Analyze grammar]

adhunā vasudosmābhirmahādevo na pūjitaḥ |
sakāmānāṃ yathākāmaṃ yathoktaphaladāyakaḥ || 30 ||
[Analyze grammar]

dhanānyuddiśya nāsmābhiritaḥ prāgarcitaḥ śivaḥ |
ato daridrāssaṃjātā vayaṃ tasmānna te payaḥ || 31 ||
[Analyze grammar]

pūrvajanmani yaddattaṃ śivamuddiśya vai sutaḥ |
tadeva labhyate nānyadviṣṇumuddiśya vā prabhum || 32 ||
[Analyze grammar]

vāyuruvāca |
iti mātṛvacaḥ śrutvā tathyaṃ śokādisūcakam |
bālo 'pyanutapannaṃtaḥ pragalbhamidamabravīt || 33 ||
[Analyze grammar]

upamanyuruvāca |
śokenālamito mātaḥ sāṃbo yadyasti śaṃkaraḥ |
tyaja śokaṃ mahābhāge sarvaṃ bhadraṃ bhaviṣyati || 34 ||
[Analyze grammar]

śṛṇu mātarvaco medya mahādevo 'sti cetkvacit |
cirādvā hyacirādvāpi kṣīrodaṃ sādhayāmyaham || 35 ||
[Analyze grammar]

vāyuruvāca |
iti śrutvā vacastasya bālakasya mahāmateḥ |
pratyuvāca tadā mātā suprasannā manasvinī || 36 ||
[Analyze grammar]

mātovāca |
śubhaṃ vicāritaṃ tāta tvayā matprītivardhanam |
vilaṃbaṃ mā kathāstvaṃ hi bhaja sāṃbaṃ sadāśivam || 37 ||
[Analyze grammar]

sarvasmādadhiko 'styeva śivaḥ paramakāraṇam |
tatkṛtaṃ hi jagatsarvaṃ brahmādyāstasya kiṃkarāḥ || 38 ||
[Analyze grammar]

tatprasādakṛtaiśvaryā dāsāstasya vayaṃ prabhoḥ |
taṃ vinānyaṃ na jānīmaśśaṃkaraṃ lokaśaṃkaram || 39 ||
[Analyze grammar]

anyāndevānparityajya karmaṇā manasā girā |
tameva sāṃbaṃ sagaṇaṃ bhaja bhāvapurassaram || 40 ||
[Analyze grammar]

tasya devādhidevasya śivasya varadāyinaḥ |
sākṣānnamaśśivāyeti maṃtro 'yaṃ vācakaḥ smṛtaḥ || 41 ||
[Analyze grammar]

saptakoṭimahāmaṃtrāḥ sarve sapraṇavāḥ pare |
tasminneva vilīyaṃte punastasmādvinirgatāḥ || 42 ||
[Analyze grammar]

saprasādāśca te maṃtrāḥ svādhikārādyapekṣayā |
sarvādhikārastveko 'yaṃ maṃtra eveśvarājñayā || 43 ||
[Analyze grammar]

yathā nikṛṣṭānutkṛṣṭānsarvānapyātmanaḥ śivaḥ |
kṣamate rakṣituṃ tadvanmaṃtro 'yamapi sarvadā || 44 ||
[Analyze grammar]

prabalaśca tathā hyeṣa maṃtro mantrāntarādapi |
sarvarakṣākṣamo 'pyeṣa nāparaḥ kaścidiṣyate || 45 ||
[Analyze grammar]

tasmānmantrāntarāṃstyaktvā pañcākṣaraparo bhava |
tasmiñjihvāṃtaragate na kiṃcidiha durlabham || 46 ||
[Analyze grammar]

aghorāstraṃ ca śaivānāṃ rakṣāheturanuttamam |
tacca tatprabhavaṃ matvā tatparo bhava nānyathā || 47 ||
[Analyze grammar]

bhasmedantu mayā labdhaṃ pitureva tavottamam |
virajānalasaṃsiddhaṃ mahāvyāpannivāraṇam || 48 ||
[Analyze grammar]

maṃtraṃ ca te mayā dattaṃ gṛhāṇa madanujñayā |
anenaivāśu japtena rakṣā tava bhaviṣyati || 49 ||
[Analyze grammar]

vāyuruvāca |
evaṃ mātrā samādiśya śivamastvityudīrya ca |
visṛṣṭastadvaco mūrdhni kurvanneva tadā muniḥ || 50 ||
[Analyze grammar]

tāṃ praṇamyaivamuktvā ca tapaḥ kartuṃ pracakrame |
tamāha ca tadā mātā śubhaṃ kurvaṃtu te surāḥ || 51 ||
[Analyze grammar]

anujñātastayā tatra tapastepe sa duścaram |
himavatparvataṃ prāpya vāyubhakṣaḥ samāhitaḥ || 52 ||
[Analyze grammar]

aṣṭeṣṭakābhiḥ prasādaṃ kṛtvā liṃgaṃ ca mṛnmayam |
tatrāvāhya mahādevaṃ sāṃbaṃ sagaṇamavyayam || 53 ||
[Analyze grammar]

bhaktyā pañcākṣareṇaiva putraiḥ puṣpairvanodbhavaiḥ |
samabhyarcya ciraṃ kālaṃ cacāra paramaṃ tapaḥ || 54 ||
[Analyze grammar]

tatastapaścarattaṃ taṃ bālamekākinaṃ kṛśam |
upamanyuṃ dvijavaraṃ śivasaṃsaktamānasam || 55 ||
[Analyze grammar]

purā marīcinā śaptāḥ kecinmunipiśācakāḥ |
saṃpīḍya rākṣasairbhāvaistapasovighnamācaran || 56 ||
[Analyze grammar]

sa ca taiḥ pīḍyamāno 'pi tapaḥ kurvankathañcana |
sadā namaḥ śivāyeti krośati smārtanādavat || 57 ||
[Analyze grammar]

tannādaśravaṇādeva tapaso vighnakāriṇaḥ |
te taṃ bālaṃ samutsṛjya munayassamupācaran || 58 ||
[Analyze grammar]

tapasā tasya viprasya copamanyormahātmanaḥ |
carācaraṃ ca munayaḥ pradīpitamabhūjjagat || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 34

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: