Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 31 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vāyuruvāca |
sthane saṃśayitaṃ viprā bhavadbhirhetucoditaiḥ |
jijñāsā hi na nāstikyaṃ sādhayetsādhubuddhiṣu || 1 ||
[Analyze grammar]

pramaṇamatra vakṣyāmi satāmmohanivartakam |
asatāṃ tvanyathābhāvaḥ prasādena vinā prabhoḥ || 2 ||
[Analyze grammar]

śivasya paripūrṇasya parānugrahamantarā |
na kiṃcidapi kartavyamiti sādhu viniścitam || 3 ||
[Analyze grammar]

svabhāva eva paryāptaḥ parānugrahakarmaṇi |
anyathā nissvabhavena na kimapyanugṛhyate || 4 ||
[Analyze grammar]

paraṃ sarvamanugrāhyaṃ paśupāśātmakaṃ jagat |
parasyānugrahārthaṃ tu patyurājñāsamanvayaḥ || 5 ||
[Analyze grammar]

patirājñāpakaḥ sarvamanugṛhṇāti sarvadā |
tadarthamarthasvīkāre parataṃtraḥ kathaṃ śivaḥ || 6 ||
[Analyze grammar]

anugrāhyanapekṣo 'sti na hi kaścidanugrahaḥ |
ataḥ svātantryaśabdārthānanapekṣatvalakṣaṇaḥ || 7 ||
[Analyze grammar]

etatpunaranugrāhyaṃ parataṃtraṃ tadiṣyate |
anugrahādṛte tasya bhuktimuktyorananvayāt || 8 ||
[Analyze grammar]

mūrtātmano 'pyanugrāhyā śivājñānanivartanāt |
ajñānādhiṣṭhitaṃ śambhorna kiṃcidiha vidyate || 9 ||
[Analyze grammar]

yenopalabhyate 'smābhissakalenāpi niṣkalaḥ |
sa mūrtyātmā śivaḥ śaivamūrtirityupacaryate || 10 ||
[Analyze grammar]

na hyasau niṣkalaḥ sākṣācchivaḥ paramakāraṇam |
sākāreṇānubhāvena kenāpyanupalakṣitaḥ || 11 ||
[Analyze grammar]

pramāṇagamyatāmātraṃ tatsvabhāvopapādakam |
na tāvatātropekṣādhīrupalakṣaṇamaṃtarā || 12 ||
[Analyze grammar]

ātmopamolvaṇaṃ sākṣānmūrtireva hi kācana |
śivasya mūrtirmūrtyātmā parastasyopalakṣaṇam || 13 ||
[Analyze grammar]

yathā kāṣṭheṣvanārūḍho na vahnirupalabhyate |
evaṃ śivo 'pi mūrtyātmanyanārūḍha iti sthitiḥ || 14 ||
[Analyze grammar]

yathāgnimānayetyukte jvalatkāṣṭhādṛte svayam |
nāgnirānīyate tadvatpūjyo mūrtyātmanā śivaḥ || 15 ||
[Analyze grammar]

ata eva hi pūjādau mūrtyātmaparikalpanam |
mūrtyātmani kṛtaṃ sākṣācchiva eva kṛtaṃ yataḥ || 16 ||
[Analyze grammar]

liṃgādāvapi tatkṛtyamarcāyāṃ ca viśeṣataḥ |
tattanmūrtyātmabhāvena śivo 'smābhirupāsyate || 17 ||
[Analyze grammar]

yathānugṛhyate so 'pi mūrtyātmā pārameṣṭhinā |
tathā mūrtyātmaniṣṭhena śivena paśavo vayam || 18 ||
[Analyze grammar]

lokānugrahaṇāyaiva śivena parameṣṭhinā |
sadāśivādayassarve mūrtyātmano 'pyadhiṣṭhitāḥ || 19 ||
[Analyze grammar]

ātmanāmeva bhogāya mokṣāya ca viśeṣataḥ |
tattvātattvasvarūpeṣu mūrtyātmasu śivānvayaḥ || 20 ||
[Analyze grammar]

bhogaḥ karmavipākātmā sukhaduḥkhātmako mataḥ |
na ca karma śivo 'stīti tasya bhogaḥ kimātmakaḥ || 21 ||
[Analyze grammar]

sarvaṃ śivo 'nugṛhṇāti na nigṛhṇāti kiṃcana |
nigṛhṇatāṃ tu ye doṣāśśive teṣāmasaṃbhavāt || 22 ||
[Analyze grammar]

ye punarnigrahāḥ kecidbrahmādiṣu nidarśitāḥ |
te 'pi lokahitāyaiva kṛtāḥ śrīkaṇṭhamūrtinā || 23 ||
[Analyze grammar]

brahmāṇḍasyādhipatyaṃ hi śrīkaṇṭhasya na saṃśayaḥ |
śrīkaṇṭhākhyāṃ śivo mūrtiṃ krīḍatīmadhitiṣṭhati || 24 ||
[Analyze grammar]

sadoṣā eva devādyā nigṛhītā yathoditam |
tatastepi vipāpmānaḥ prajāścāpi gatajvarāḥ || 25 ||
[Analyze grammar]

nigraho 'pi svarūpeṇa viduṣāṃ na jugupsitaḥ |
ata eva hi daṇḍyeṣu daṇḍo rājñāṃ praśasyate || 26 ||
[Analyze grammar]

yatsiddhirīśvaratvena kāryavargasya kṛtsnaśaḥ |
na sa cedīśatāṃ kuryājjagataḥ kathamīśvaraḥ || 27 ||
[Analyze grammar]

īśecchā ca vidhātṛtvaṃ vidherājñāpanaṃ param |
ājñāvaśyamidaṃ kuryānna kuryāditi śāsanam || 28 ||
[Analyze grammar]

tacchāsanānuvartitvaṃ sādhubhāvasya lakṣaṇam |
viparītasamādhoḥ syānna sarvaṃ tattu dṛśyate || 29 ||
[Analyze grammar]

sādhu saṃrakṣaṇīyaṃ cedvinivartyamasādhu yat |
nivartate ca sāmāderaṃte daṇḍo hi sādhanam || 30 ||
[Analyze grammar]

hitārthalakṣaṇaṃ cedaṃ daṇḍāntamanuśāsanam |
ato yadviparītaṃ tadahitaṃ saṃpracakṣate || 31 ||
[Analyze grammar]

hite sadā niṣaṇṇānāmīśvarasya nidarśanam |
sa kathaṃ duṣyate sadbhirasatāmeva nigrahāt || 32 ||
[Analyze grammar]

ayuktakāriṇo loke garhaṇīyāvivekitā |
yadudvejayate lokantadayuktaṃ pracakṣate || 33 ||
[Analyze grammar]

sarvo 'pi nigraho loke na ca vidveṣapūrvakaḥ |
na hi dveṣṭi pitā putraṃ yo nigṛhyāti śikṣayet || 34 ||
[Analyze grammar]

mādhyasthenāpi nigrāhyānyo nigṛhṇāti mārgataḥ |
tasyāpyavaśyaṃ yatkiṃcinnairghṛṇyamanuvartate || 35 ||
[Analyze grammar]

anyathā na hinastyeva sadoṣānapyasau parān |
hinasti cāyamapyajñānparaṃ mādhyasthyamācaran || 36 ||
[Analyze grammar]

tasmādduḥkhātmikāṃ hiṃsāṃ kurvāṇo yaḥ sanirghṛṇaḥ |
iti nirbaṃdhayaṃtyeke niyamo neti cāpare || 37 ||
[Analyze grammar]

nidānajñasya bhiṣajo rugṇo hiṃsāṃ prayuṃjataḥ |
na kiṃcidapi nairghṛṇyaṃ ghṛṇaivātra prayojikā || 38 ||
[Analyze grammar]

ghṛṇāpi na guṇāyaiva hiṃsreṣu pratiyogiṣu |
tādṛśeṣu ghṛṇī bhrāntyā ghṛṇāntaritanirghṛṇaḥ || 39 ||
[Analyze grammar]

upekṣāpīha doṣāha rakṣyeṣu pratiyogiṣu |
śaktau satyāmupekṣāto rakṣyassadyo vipadyate || 40 ||
[Analyze grammar]

sarpasyāsyagatampaśyanyastu rakṣyamupekṣate |
doṣābhāsānsamutprekṣya phalataḥ so 'pi nirghṛṇaḥ || 41 ||
[Analyze grammar]

tasmādghṛṇā guṇāyaiva sarvatheti na saṃmatam |
saṃmataṃ prāptakāmitvaṃ sarvaṃ tvanyadasammatam || 42 ||
[Analyze grammar]

mūrtyātmasvapi rāgādyā doṣāḥ santyeva vastutaḥ |
tathāpi teṣāmevaite na śivasya tu sarvathā || 43 ||
[Analyze grammar]

agnāvapi samāviṣṭaṃ tāmraṃ khalu sakālikam |
iti nāgnirasau duṣyettāmrasaṃsargakāraṇāt || 43 ||
[Analyze grammar]

nāgneraśucisaṃsargādaśucitvamapekṣate |
aśucestvagnisaṃyogācchucitvamapi jāyate || 44 ||
[Analyze grammar]

evaṃ śodhyātmasaṃsargānna hyaśuddhaḥ śivo bhavet |
śivasaṃsargatastveṣa śodhyātmaiva hi śudhyati || 45 ||
[Analyze grammar]

ayasyagnau samāviṣṭe dāho 'gnereva nāyasaḥ |
mūrtātmanyevamaiśvaryamīśvarasyaiva nātmanām || 46 ||
[Analyze grammar]

na hi kāṣṭhaṃ jvalatyūrdhvamagnireva jvalatyasau |
kāṣṭhasyāṃgāratā nāgnerevamatrāpi yojyatām || 47 ||
[Analyze grammar]

ata eva jagatyasminkāṣṭhapāṣāṇamṛtsvapi |
śivāveśavaśādeva śivatvamupacaryate || 48 ||
[Analyze grammar]

maitryādayo guṇā gauṇāstasmātte bhinnavṛttayaḥ |
tairguṇairuparaktānāṃ doṣāya ca guṇāya ca || 49 ||
[Analyze grammar]

yattu gauṇamagauṇaṃ ca tatsarvamanugṛhṇataḥ |
na guṇāya na doṣāya śivasya guṇavṛttayaḥ || 50 ||
[Analyze grammar]

na cānugrahaśabdārthaṃ gauṇamāhurvipaścitaḥ |
saṃsāramocanaṃ kiṃ tu śaivamājñāmayaṃ hitam || 51 ||
[Analyze grammar]

hitaṃ tadājñākaraṇaṃ yaddhitaṃ tadanugrahaḥ |
sarvaṃ hite niyuñjāvaḥ sarvānugrahakārakaḥ || 52 ||
[Analyze grammar]

yastūpakāraśabdārthastamapyāhuranugraham |
tasyāpi hitarūpatvācchivaḥ sarvopakārakaḥ || 53 ||
[Analyze grammar]

hite sadā niyuktaṃ tu sarvaṃ cidacidātmakam |
svabhāvapratibandhaṃ tatsamaṃ na labhate hitam || 54 ||
[Analyze grammar]

yathā vikāsayatyeva raviḥ padmāni bhānubhiḥ |
samaṃ na vikasantyeva svasvabhāvānurodhataḥ || 55 ||
[Analyze grammar]

svabhāvo 'pi hi bhāvānāṃ bhāvino 'rthasya kāraṇam |
na hi svabhāvo naśyantamarthaṃ kartṛṣu sādhayet || 56 ||
[Analyze grammar]

suvarṇameva nāṃgāraṃ drāvayatyagnisaṃgamaḥ |
evaṃ pakvamalāneva mocayenna śivaparān || 57 ||
[Analyze grammar]

yadyathā bhavituṃ yogyaṃ tattathā na bhavetsvayam |
vinā bhāvanayā kartā svatantrassantato bhavet || 58 ||
[Analyze grammar]

svabhāvavimalo yadvatsarvānugrāhakaśśivaḥ |
svabhāvamalināstadvadātmano jīvasaṃjñitāḥ || 59 ||
[Analyze grammar]

anyathā saṃsarantyete niyamānna śivaḥ katham |
karmamāyānubandhosya saṃsāraḥ kathyate budhaiḥ || 60 ||
[Analyze grammar]

anubandho 'yamasyaiva na śivasyeti hetumān |
sa heturātmanāmeva nijo nāgantuko malaḥ || 61 ||
[Analyze grammar]

āgantukatve kasyāpi bhāvyaṃ kenāpi hetunā |
yo 'yaṃ heturasāvekastvavicitrasvabhāvataḥ || 62 ||
[Analyze grammar]

ātmatāyāḥ samatve 'pi baddhā muktāḥ pare yataḥ |
baddheṣveva punaḥ kecillayabhogādhikārataḥ || 63 ||
[Analyze grammar]

jñānaiśvaryādivaiṣamyaṃ bhajante sottarādharāḥ |
kecinmūrtyātmatāṃ yānti kecidāsannagocarāḥ || 64 ||
[Analyze grammar]

mūrtyātmasu śivāḥ kecidadhvanāṃ mūrdhasu sthitāḥ |
madhye maheśvarā rudrāstvarvācīnapade sthitāḥ || 65 ||
[Analyze grammar]

āsanne 'pi ca māyāyāḥ parasmātkāraṇāttrayam |
tatrāpyātmā sthito 'dhastādantarātmā ca madhyataḥ || 66 ||
[Analyze grammar]

parastātparamātmeti brahmaviṣṇumaheśvarāḥ |
vartante vasavaḥ kecitparamātmapadāśrayāḥ || 67 ||
[Analyze grammar]

antarātmapade kecitkecidātmapade tathā |
śāntyatītapade śaivāḥ śānte māheśvare tataḥ || 68 ||
[Analyze grammar]

vidyāyāntu yathā raudrāḥ pratiṣṭhāyāṃ tu vaiṣṇavāḥ |
nivṛttau ca tathātmāno brahmā brahmāṃgayonayaḥ || 69 ||
[Analyze grammar]

devayonyaṣṭakaṃ mukhyaṃ mānuṣyamatha madhyamam |
pakṣyādayo 'dhamāḥ pañcayonayastāścaturdaśa || 70 ||
[Analyze grammar]

uttarādharabhāvo 'pi jñeyassaṃsāriṇo malaḥ |
yathāmabhāvo muktasya pūrvaṃ paścāttu pakvatā || 71 ||
[Analyze grammar]

malo 'pyāmaśca pakvaśca bhavetsaṃsārakāraṇam |
āme tvadharatā puṃsāṃ pakve tūttaratā kramāt || 72 ||
[Analyze grammar]

paśvātmānastridhābhinnā ekadvitrimalāḥ kramāt |
atrottarā ekamalā dvimalā madhyamā matāḥ || 73 ||
[Analyze grammar]

trimalāstvadhamā jñeyā yathottaramadhiṣṭhitāḥ |
trimalānadhitiṣṭhaṃti dvimalaikamalāḥ kramāt || 73 ||
[Analyze grammar]

itthamaupādhiko bhedo viśvasya parikalpitaḥ |
ekadvitrimalānsarvāñchiva eko 'dhitiṣṭhati || 74 ||
[Analyze grammar]

aśivātmakamapyetacchivenādhiṣṭhitaṃ yathā |
arudrātmakamityevaṃ rudrairjagadadhiṣṭhitam || 75 ||
[Analyze grammar]

aṇḍāntā hi mahābhūmiśśatarudrādyadhiṣṭhitā |
māyāntamantarikṣaṃ tu hyamareśādibhiḥ kramāt || 76 ||
[Analyze grammar]

aṃguṣṭhamātraparyantaissamaṃtātsaṃtataṃ tatam |
mahāmāyāvasānā dyaurvāyvādyairbhuvanādhipaiḥ || 77 ||
[Analyze grammar]

anāśritāntairadhvāntarvartibhissamadhiṣṭhitāḥ |
te hi sākṣāddiviṣadastvantarikṣasadastathā || 78 ||
[Analyze grammar]

pṛthivīpada ityevaṃ devā devavrataiḥ stutā |
evantribhirmalairāmaiḥ pakvaireva pṛthakpṛthak || 79 ||
[Analyze grammar]

nidānabhūtaissaṃsārarogaḥ puṃsāṃ pravartate |
asya rogasya bhaiṣajyaṃ jñānameva na cāparam || 80 ||
[Analyze grammar]

bhiṣagājñāpakaḥ śambhuśśivaḥ paramakāraṇam |
aduḥkhenā 'pi śakto 'sau paśūnmocayituṃ śivaḥ || 81 ||
[Analyze grammar]

kathaṃ duḥkhaṃ karotīti nātra kāryā vicāraṇā |
duḥkhameva hi sarvo 'pi saṃsāra iti niścitam || 82 ||
[Analyze grammar]

kathaṃ duḥkhamaduḥkhaṃ syātsvabhāvo hyaviparyayaḥ |
na hi rogī hyarogī syādbhiṣagbhaiṣajyakāraṇāt || 83 ||
[Analyze grammar]

rogārtaṃ tu bhiṣagrogādbhaiṣajaissukhamuddharet |
evaṃ svabhāvamalinānsvabhāvādduḥkhinaḥ paśūn || 84 ||
[Analyze grammar]

svājñauṣadhavidhānena duḥkhānmocayate śivaḥ |
na bhiṣakkāraṇaṃ roge śivaḥ saṃsārakāraṇam || 85 ||
[Analyze grammar]

ityetadapi vaiṣamyaṃ na doṣāyāsya kalpate |
duḥkhe svabhāvasaṃsiddhe kathantatkāraṇaṃ śivaḥ || 86 ||
[Analyze grammar]

svābhāviko malaḥ puṃsāṃ sa hi saṃsārayatyamūn |
saṃsārakāraṇaṃ yattu malaṃ māyādyacetanam || 87 ||
[Analyze grammar]

tatsvayaṃ na pravarteta śivasānnidhyamantarā |
yathā maṇirayaskāṃtassānnidhyādupakārakaḥ || 88 ||
[Analyze grammar]

ayasaścalatastadvacchivo 'pyasyeti sūrayaḥ |
na nivartayituṃ śakyaṃ sānnidhyaṃ sadakāraṇam || 89 ||
[Analyze grammar]

adhiṣṭhātā tato nityamajñāto jagataśśivaḥ |
na śivena vinā kiṃcitpravṛttamiha vidyate || 90 ||
[Analyze grammar]

tatpreritamidaṃ sarvaṃ tathāpi na sa muhyati |
śaktirājñātmikā tasya niyantrī viśvatomukhī || 91 ||
[Analyze grammar]

tayā tatamidaṃ śaśvattathāpi sa na duṣyati |
anidaṃ prathamaṃ sarvamīśitavyaṃ sa īśvaraḥ || 92 ||
[Analyze grammar]

īśanācca tadīyājñā tathāpi sa na duṣyati |
yo 'nyathā manyate mohātsa vinaṣyati durmatiḥ || 93 ||
[Analyze grammar]

tacchaktivaibhavādeva tathāpi sa na duṣyati |
etasminnaṃtare vyomnaḥ śrutāḥ vāgarīriṇī || 94 ||
[Analyze grammar]

satyamomamṛtaṃ saumyamityāvirabhavatsphuṭam |
tato hṛṣṭatarāḥ sarve vinaṣṭāśeṣasaṃśayāḥ || 95 ||
[Analyze grammar]

munayo vismayāviṣṭāḥ preṇemuḥ pavanaṃ prabhum |
tathā vigatasandehānkṛtvāpi pavano munīn || 96 ||
[Analyze grammar]

naite pratiṣṭhitajñānā iti matvaivamabravīt |
vāyuruvācva |
parokṣamaparokṣaṃ ca dvividhaṃ jñānamiṣyate || 97 ||
[Analyze grammar]

parokṣamasthiraṃ prāhuraparokṣaṃ tu susthiram |
hetūpadeśagamyaṃ yattatparokṣaṃ pracakṣate || 98 ||
[Analyze grammar]

aparokṣaṃ punaḥ śreṣṭhādanuṣṭhānādbhaviṣyati |
nāparokṣādṛte mokṣa iti kṛtvā viniścayam || 99 ||
[Analyze grammar]

śreṣṭhānuṣṭhānasiddhyarthaṃ prayatadhvamatandritāḥ || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 31

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: