Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 27 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
kṛtvā gauraṃ vapurdivyaṃ devī girivarātmajā |
kathaṃ dadarśa bhartāraṃ praviṣṭā manditaṃ satī || 1 ||
[Analyze grammar]

praveśasamaye tasyā bhavanadvāragocaraiḥ |
gaṇeśaiḥ kiṃ kṛtaṃ devastāndṛṣṭvā kintadā 'karot || 2 ||
[Analyze grammar]

vāyuruvāca |
pravaktumaṃjasā 'śakyaḥ tādṛśaḥ paramo rasaḥ |
yena praṇayagarbheṇa bhāvo bhāvavatāṃ hṛtaḥ || 3 ||
[Analyze grammar]

dvāsthaissasaṃbhramaireva devo devyāgamotsukaḥ |
śaṃkamānā praviṣṭāntastañca sā samapaśyata || 4 ||
[Analyze grammar]

taistaiḥ praṇayabhāvaiśca bhavanāntaravartibhiḥ |
gaṇendrairvanditā vācā praṇanāma triyambakam || 5 ||
[Analyze grammar]

praṇamya notthitā yāvattāvattāṃ parameśvaraḥ |
pragṛhya dorbhyāmāśliṣya paritaḥ parayā mudā || 6 ||
[Analyze grammar]

svāṃke dhartuṃ pravṛtto 'pi sā paryaṃke nyaṣīdata |
paryaṃkato balāddevīṃ soṅkamāropya susmitām || 7 ||
[Analyze grammar]

sasmito vivṛtairnetraistadvaktraṃ prapibanniva |
tayā saṃbhāṣaṇāyeśaḥ pūrvabhāṣitamabravīt || 8 ||
[Analyze grammar]

devadeva uvāca |
sā daśā ca vyatītā kiṃ tava sarvāṃgasundari |
yasyāmanunayopāyaḥ ko 'pi kopānna labhyate || 9 ||
[Analyze grammar]

svecchayāpi na kālīti nānyavarṇavatīti ca |
tvatsvabhāvāhṛtaṃ cittaṃ subhru ciṃtāvahaṃ mama || 10 ||
[Analyze grammar]

vismṛtaḥ paramo bhāvaḥ kathaṃ svecchāṃgayogataḥ |
na sambhavanti ye tatra cittakāluṣyahetavaḥ || 11 ||
[Analyze grammar]

pṛthagjanavadanyonyaṃ vipriyasyāpi kāraṇam |
āvayorapi yadyasti nāstyevaitaccarācaram || 12 ||
[Analyze grammar]

ahamagniśironiṣṭhastvaṃ somaśirasi sthitā |
agnīṣomātmakaṃ viśvamāvābhyāṃ samadhiṣṭhitam || 13 ||
[Analyze grammar]

jagaddhitāya caratoḥ svecchādhṛtaśarīrayoḥ |
āvayorviprayoge hi syānnirālambanaṃ jagat || 14 ||
[Analyze grammar]

asti hetvantaraṃ cātra śāstrayuktiviniścitam |
vāgarthamiva me vaitajjagatsthāvarajaṃgamam || 15 ||
[Analyze grammar]

tvaṃ hi vāgamṛtaṃ sākṣādahamarthāmṛtaṃ param |
dvayamapyamṛtaṃ kasmādviyuktamupapadyate || 16 ||
[Analyze grammar]

vidyāpratyāyikā tvaṃ me vedyo 'haṃ pratyayāttava |
vidyāvedyātmanoreva viśleṣaḥ kathamāvayoḥ || 17 ||
[Analyze grammar]

na karmaṇā sṛjāmīdaṃ jagatpratisṛjāmi ca |
sarvasyājñaikalabhyatvādājñātvaṃ hi garīyasī || 18 ||
[Analyze grammar]

ājñaikasāramaiśvaryaṃ yasmātsvātaṃtryalakṣaṇam |
ājñayā viprayuktasya caiśvaryaṃ mama kīdṛśam || 19 ||
[Analyze grammar]

na kadācidavasthānamāvayorviprayuktayoḥ |
devānāṃ kāryamuddiśya līloktiṃ kṛtavānaham || 20 ||
[Analyze grammar]

tvayāpyaviditaṃ nāsti kathaṃ kupitavatyasi |
tatastrilokarakṣārthe kopo mayyapi te kṛtaḥ || 21 ||
[Analyze grammar]

yadanarthāya bhūtānāṃ na tadasti khalu tvayi |
iti priyaṃvade sākṣādīśvare parameśvare || 22 ||
[Analyze grammar]

śṛṃgārabhāvasārāṇāṃ janmabhūmirakṛtrimā |
svabhartrā lalitantathyamuktaṃ matvā smitottaram || 23 ||
[Analyze grammar]

lajjayā na kimapyūce kauśikī varṇanātparam |
tadeva varṇayāmyadya śṛṇu devyāśca varṇanam || 24 ||
[Analyze grammar]

devyuvāca |
kiṃ devena na sā dṛṣṭā yā sṛṣṭā kauśikī mayā |
tādṛśī kanyakā loke na bhūtā na bhaviṣyati || 25 ||
[Analyze grammar]

tasyā vīryaṃ balaṃ vindhyanilayaṃ vijayaṃ tathā |
śuṃbhasya ca niśuṃbhasya māraṇe ca raṇe tayoḥ || 26 ||
[Analyze grammar]

pratyakṣaphaladānaṃ ca lokāya bhajate sadā |
lokānāṃ rakṣaṇaṃ śaśvadbrahmā vijñāpayiṣyati || 27 ||
[Analyze grammar]

iti saṃbhāṣamāṇāyā devyā evājñayā tadā |
vyāghraḥ sakhyā samānīya puro 'vasthāpitastadā || 28 ||
[Analyze grammar]

taṃ prekṣyāha punardevī devānītamupāyatam |
vyāghraṃ paśya na cānena sadṛśo madupāsakaḥ || 29 ||
[Analyze grammar]

anena duṣṭasaṃghebhyo rakṣitaṃ mattapovanam |
atīva mama bhaktaśca viśrabdhaśca svarakṣaṇāt || 30 ||
[Analyze grammar]

svadeśaṃ ca parityajya prasādārthaṃ samāgataḥ |
yadi prītirabhūnmattaḥ parāṃ prītiṃ karoṣi me || 31 ||
[Analyze grammar]

nityamantaḥpuradvāri niyogānnandinaḥ svayam |
rakṣibhissaha taccihnairvartatāmayamīśvara || 32 ||
[Analyze grammar]

vāyuruvāca |
madhuraṃ praṇayodarkaṃ śrutvā devyāḥ śubhaṃ vacaḥ |
prīto 'smītyāha taṃ devassa cādṛśyata tatkṣaṇāt || 33 ||
[Analyze grammar]

bibhradvetralatāṃ haimīṃ ratnacitraṃ ca kaṃcukam |
churikāmuragaprakhyāṃ gaṇeśo rakṣaveṣadhṛk || 34 ||
[Analyze grammar]

yasmātsomo mahādevo nandī cānena nanditaḥ |
somanandīti vikhyātastasmādeṣa samākhyayā || 35 ||
[Analyze grammar]

itthaṃ devyāḥ priyaṃ kṛtvā devaścardhendubhūṣaṇaḥ |
bhūṣayāmāsa tandivyairbhūṣaṇai ratnabhūṣitaiḥ || 36 ||
[Analyze grammar]

tatassa gaurīṃ giriśo girīndrajāṃ sagauravāṃ sarvamanoharāṃ haraḥ |
paryaṃkamāropya varāṃgabhūṣaṇairvibhūṣayāmāsa śaśāṃkabhūṣaṇaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 27

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: