Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 20 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vāyuruvāca |
tato viṣṇupradhānānāṃ surāṇāmamitaujasām |
dadarśa ca mahatsatraṃ citradhvajaparicchadam || 1 ||
[Analyze grammar]

sudarbhaṛtusaṃstīrṇaṃ susamiddhahutāśanam |
kāṃcanairyajñabhāṃḍaiśca bhrājiṣṇubhiralaṃkṛtam || 2 ||
[Analyze grammar]

ṛṣibhiryajñapaṭubhiryathāvatkarmakartṛbhiḥ |
vidhinā vedadṛṣṭena svanuṣṭhitabahukramam || 3 ||
[Analyze grammar]

devāṃganāsahasrāḍhyamapsarogaṇasevitam |
veṇuvīṇāravairjuṣṭaṃ vedaghoṣaiśca bṛṃhitam || 4 ||
[Analyze grammar]

dṛṣṭvā dakṣādhvare vīro vīrabhadraḥ pratāpavān |
siṃhanādaṃ tadā cakre gaṃbhīro jalado yathā || 5 ||
[Analyze grammar]

tataḥ kilakilāśabda ākāśaṃ pūrayanniva |
gaṇeśvaraiḥ kṛto jajñe mahānnyakkṛtasāgaraḥ || 6 ||
[Analyze grammar]

tena śabdena mahatāḥ grastā sarvedivaukasaḥ |
dudruvuḥ parito bhītāḥ srastavastravibhūṣaṇāḥ || 7 ||
[Analyze grammar]

kiṃsvidbhagno mahāmeruḥ kiṃsvitsaṃdīryate mahī |
kimidaṃ kimidaṃ veti jajalpustridaśā bhṛśam || 8 ||
[Analyze grammar]

mṛgendrāṇāṃ yathā nādaṃ gajeṃdrā gahane vane |
śrutvā tathāvidhaṃ kecittatyajurjīvitaṃ bhayāt || 9 ||
[Analyze grammar]

parvatāśca vyaśīryaṃta cakampe ca vasuṃdharā |
marutaśca vyaghūrṇaṃta cukṣubhe makarālayaḥ || 10 ||
[Analyze grammar]

agnayo naiva dīpyaṃte na ca dīpyati bhāskaraḥ |
grahāśca na prakāśaṃte nakṣatrāṇi ca tārakāḥ || 11 ||
[Analyze grammar]

etasminneva kāle tu yajñavāṭaṃ tadujjvalam |
saṃprāpa bhagavānbhadro bhadraiśca saha bhadrayā || 12 ||
[Analyze grammar]

taṃ dṛṣṭvā bhītabhīto 'pi dakṣo dṛḍha iva sthitaḥ |
kruddhavadvacanaṃ prāha ko bhavān kimihecchasi || 13 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā dakṣasya ca durātmanaḥ |
vīrabhadro mahātejā meghasaṃbhīranissvanaḥ || 14 ||
[Analyze grammar]

smayanniva tamālokya dakṣaṃ devāśca ṛtvijaḥ |
arthagarbhamasaṃbhrāntamavocaducitaṃ vacaḥ || 15 ||
[Analyze grammar]

vīrabhadra uvāca |
vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ |
bhāgābhilipsayā prāptā bhāgo nassaṃpradīyatām || 16 ||
[Analyze grammar]

atha cedadhvare 'smākaṃ na bhāgaḥ parikalpitaḥ |
kathyatāṃ kāraṇaṃ tatra yudhyatāṃ vā mayāmaraiḥ || 17 ||
[Analyze grammar]

ityuktāste gaṇeṃdreṇa devā dakṣapurogamāḥ |
ūcurmantrāḥ pramāṇaṃ no na vayaṃ prabhavastviti || 18 ||
[Analyze grammar]

mantrā ūcussurā yūyaṃ mohopahatacetasaḥ |
yena prathamabhāgārhaṃ na yajadhvaṃ maheśvaram || 19 ||
[Analyze grammar]

maṃtroktā api te devāḥ sarve saṃmūḍhacetasaḥ |
bhadrāya na dadurbhāgaṃ tatprahāṇamabhīpsavaḥ || 20 ||
[Analyze grammar]

yadā tathyaṃ ca pathyaṃ ca svavākyaṃ tadvṛthā 'bhavat |
tadā tato yayurmaṃdā brahmalokaṃ sanātanam || 21 ||
[Analyze grammar]

athovāca gaṇādhyakṣo devānviṣṇupurogamān |
mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ || 22 ||
[Analyze grammar]

yasmādasminmakhe devairitthaṃ vayamasatkṛtāḥ |
tasmādvo jīvitaissārdhamapaneṣyāmi garvitam || 23 ||
[Analyze grammar]

ityuktvā bhagavān kruddho vyadahannetravahninā |
yakṣavāṭaṃ mahākūṭaṃ yathātisraḥ puro haraḥ || 24 ||
[Analyze grammar]

tato gaṇeśvarāssarve parvatodagravigrahāḥ |
yūpānutpāṭya hotḥṇāṃ kaṃṭheṣvābadhya rajjubhiḥ || 25 ||
[Analyze grammar]

yajñapātrāṇi citrāṇi bhittvā saṃcūrṇya vāriṇi |
gṛhītvā caiva yajñāṃgaṃ gaṃgāsrotasi cikṣipuḥ || 26 ||
[Analyze grammar]

tatra divyānnapānānāṃ rāśayaḥ parvatopamāḥ |
kṣīranadyo 'mṛtasrāvāḥ susnigdhadadhikardamāḥ || 27 ||
[Analyze grammar]

uccāvacāni māṃsāni bhakṣyāṇi surabhīṇi ca |
rasavanti ca pānāni lehyacoṣyāṇi tāni vai || 28 ||
[Analyze grammar]

vīrāstadbhujate vaktrairviluṃpaṃti kṣipaṃti ca |
vajraiścakrairmahāśūlaiśśaktibhiḥ pāśapaṭṭiśaiḥ || 29 ||
[Analyze grammar]

musalairasibhiṣṭaṃkairbhidhipālaiḥ paraśvadhaiḥ |
uddhatāṃstridaśānsarvāṃllokapālapurassarān || 30 ||
[Analyze grammar]

bibhidurbalino vīrā vīrabhadrāṃgasaṃbhavāḥ |
chiṃdhi bhiṃdhi kṣipa kṣipraṃ māryatāṃ dāryatāmiti || 31 ||
[Analyze grammar]

harasva praharasveti pāṭayotpāṭayeti ca |
saṃraṃbhaprabhavāḥ krūrāśśabdāḥ śravaṇaśaṃkavaḥ || 32 ||
[Analyze grammar]

yatratatra gaṇeśānāṃ jajñire samarocitāḥ |
vivṛttanayanāḥ keciddaṣṭadaṃṣṭroṣṭhatālavaḥ || 33 ||
[Analyze grammar]

āśramasthānsamākṛṣya mārayanti tapodhanāt |
sruvānapaharantaśca kṣipantogniṃ jaleṣu ca || 34 ||
[Analyze grammar]

kalaśānapi bhindaṃtaśchiṃdaṃto maṇivedikāḥ |
gāyaṃtaśca nadantaśca hasantaśca muhurmuhuḥ || 35 ||
[Analyze grammar]

raktāsavaṃ pibantaśca nanṛturgaṇapuṃgavāḥ |
nirmathya seṃdrānamarān gaṇendrānvṛṣendranāgendramṛgendrasārāḥ || 36 ||
[Analyze grammar]

cakrurbahūnyapratimabhāvāḥ saharṣaromāṇi viceṣṭitāni |
nandaṃti kecitpraharanti keciddhāvanti kecitpralapanti kecit || 37 ||
[Analyze grammar]

nṛtyanti kecidvihasanti kecidvalganti kecitpramathā balena |
kecijjighṛkṣaṃti ghanānsa toyānkecidgrahītuṃ ravimutpataṃti || 38 ||
[Analyze grammar]

kecitprasartuṃ pavanena sārdhamicchaṃti bhīmāḥ pramathā viyatsthāḥ |
ākṣipya kecicca varāyudhāni mahā bhujaṃgāniva vainateyāḥ || 39 ||
[Analyze grammar]

bhramaṃti devānapi vidravaṃtaḥ khamaṃḍale parvatakūṭakalpāḥ |
utpāṭya cotpāṭyagṛhāṇi kecitsajālavātāyanavedikāni || 40 ||
[Analyze grammar]

vikṣipya vikṣipya jalasya madhye kālāṃbudābhāḥ pramathā nineduḥ |
udvartitadvārakapāṭakuḍyaṃ vidhvastaśālāvalabhīgavākṣam || 41 ||
[Analyze grammar]

aho batābhajyata yajñavāṭamanāthavadvākyamivāyathārtham |
hā nātha tāteti pituḥ suteti bhratarmamāmbeti ca mātuleti || 42 ||
[Analyze grammar]

utpāṭyamāneṣu gṛheṣu nāryo hyānāthaśabdānbahuśaḥ pracakruḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 20

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: