Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 15 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vāyuruvāca |
yadā punaḥ prajāḥ sṛṣṭā na vyavardhanta vedhasaḥ |
tadā maithunajāṃ sṛṣṭiṃ brahmā kartumamanyata || 1 ||
[Analyze grammar]

na nirgataṃ purā yasmānnārīṇāṃ kulamīśvarāt |
tena maithunajāṃ sṛṣṭiṃ na śaśāka pitāmahaḥ || 2 ||
[Analyze grammar]

tatassa vidadhe buddhimarthaniścayagāminīm |
prajānameva vṛddhyarthaṃ praṣṭavyaḥ parameśvara || 3 ||
[Analyze grammar]

prasādena vinā tasya na vardherannimāḥ prajāḥ |
evaṃ saṃcintya viśvātmā tapaḥ kartuṃ pracakrame || 4 ||
[Analyze grammar]

tadādyā paramā śaktiranaṃtā lokabhāvinī |
ādyā sūkṣmatarā śuddhā bhāvagamyā manoharā || 5 ||
[Analyze grammar]

nirguṇā niṣprapañcā ca niṣkalā nirupaplavā |
niraṃtaratarā nityā nityamīśvarapārśvagā || 6 ||
[Analyze grammar]

tayā paramayā śaktyā bhagavaṃtaṃ triyambakam |
saṃcintya hṛdaye brahmā tatāpa paramaṃ tapaḥ || 7 ||
[Analyze grammar]

tīvreṇa tapasā tasya yuktasya parameṣṭhinaḥ |
acireṇaiva kālena pitā saṃpratutoṣa ha || 8 ||
[Analyze grammar]

tataḥ kenacidaṃśena mūrtimāviśya kāmapi |
ardhanārīśvaro bhūtvā yayau devassvayaṃ haraḥ || 9 ||
[Analyze grammar]

taṃ dṛṣṭvā paramaṃ devaṃ tamasaḥ paramavyayam |
advitīyamanirdeśyamadṛśyamakṛtātmabhiḥ || 10 ||
[Analyze grammar]

sarvalokavidhātāraṃ sarvalokeśvareśvaram |
sarvalokavidhāyinyā śaktyā paramayā yutam || 11 ||
[Analyze grammar]

apratarkyamanābhāsamameyamajaraṃ dhruvam |
acalaṃ nirguṇaṃ śāṃtamanaṃtamahimāspadam || 12 ||
[Analyze grammar]

sarvagaṃ sarvadaṃ sarvasadasadvyaktivarjitam |
sarvopamānanirmuktaṃ śaraṇyaṃ śāśvataṃ śivam || 13 ||
[Analyze grammar]

praṇamya daṃḍavadbrahmā samutthāya kṛtāṃjaliḥ |
śraddhāvinayasaṃpannaiḥ śrāvyaiḥ saṃskarasaṃyutaiḥ || 14 ||
[Analyze grammar]

yathārthayuktasarvārthairvedārthaparibṛṃhitaiḥ |
tuṣṭāva devaṃ devīṃ ca sūktaiḥ sūkṣmārthagocaraiḥ || 15 ||
[Analyze grammar]

brahmovāca |
jaya deva mahādeva jayeśvara maheśvara |
jaya sarvaguṇa śreṣṭha jaya sarvasurādhipa || 16 ||
[Analyze grammar]

jaya prakṛti kalyāṇi jaya prakṛtināyike |
jaya prakṛtidūre tvaṃ jaya prakṛtisundari || 17 ||
[Analyze grammar]

jayāmoghamahāmāya jayāmogha manoratha |
jayāmoghamahālīla jayāmoghamahābala || 18 ||
[Analyze grammar]

jaya viśvajaganmātarjaya viśvajaganmaye |
jaya viśvajagaddhātri jaya viśvajagatsakhi || 19 ||
[Analyze grammar]

jaya śāśvatikaiśvarye jaya śāśvatikālaya |
jaya śāśvatikākāra jaya śāśvatikānuga || 20 ||
[Analyze grammar]

jayātmatrayanirmātri jayātmatrayapālini |
jayātmatrayasaṃhartri jayātmatrayanāyike || 21 ||
[Analyze grammar]

jayāvalokanāyattajagatkāraṇabṛṃhaṇa |
jayopekṣākaṭākṣotthahutabhugbhuktabhautika || 22 ||
[Analyze grammar]

jaya devādyavijñeye svātmasūkṣmadṛśojjvale |
jaya sthūlātmaśaktyeśejaya vyāptacarācare || 23 ||
[Analyze grammar]

jaya nāmaikavinyastaviśvatattvasamuccaya |
jayāsuraśironiṣṭhaśreṣṭhānugakadaṃbaka || 24 ||
[Analyze grammar]

jayopāśritasaṃrakṣāsaṃvidhānapaṭīyasi |
jayonmūlitasaṃsāraviṣavṛkṣāṃkurodgame || 25 ||
[Analyze grammar]

jaya prādeśikaiśvaryavīryaśauryavijṛṃbhaṇa |
jaya viśvabahirbhūta nirastaparavaibhava || 26 ||
[Analyze grammar]

jaya praṇītapañcārthaprayogaparamāmṛta |
jaya pañcārthavijñānasudhāstotrasvarūpiṇi || 27 ||
[Analyze grammar]

jayati ghorasaṃsāramahārogabhiṣagvara |
jayānādimalājñānatamaḥpaṭalacaṃdrike || 28 ||
[Analyze grammar]

jaya tripurakālāgne jaya tripurabhairavi |
jaya triguṇanirmukte jaya triguṇamardini || 29 ||
[Analyze grammar]

jaya prathamasarvajña jaya sarvaprabodhika |
jaya pracuradivyāṃga jaya prārthitadāyini || 30 ||
[Analyze grammar]

kva deva te paraṃ dhāma kva ca tucchaṃ ca no vacaḥ |
tathāpi bhagavan bhaktyā pralapaṃtaṃ kṣamasva mām || 31 ||
[Analyze grammar]

vijñāpyaivaṃvidhaiḥ sūktairviśvakarmā caturmukhaḥ |
namaścakāra rudrāya radrāṇyai ca muhurmuhuḥ || 32 ||
[Analyze grammar]

idaṃ stotravaraṃ puṇyaṃ brahmaṇā samudīritam |
ardhanārīśvaraṃ nāma śivayorharṣavardhanam || 33 ||
[Analyze grammar]

ya idaṃ kīrtayedbhaktyā yasya kasyāpi śikṣayā |
sa tatphalamavāpnoti śivayoḥ prītikāraṇāt || 34 ||
[Analyze grammar]

sakalabhuvanabhūtabhāvanābhyāṃ jananavināśavihīnavigrahābhyām |
naravarayuvatīvapurdharābhyāṃ satatamahaṃ praṇatosmi śaṃkarābhyām || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 15

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: