Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
śrutvopadiṣṭaṃ guruṇā vedārthaṃ munipuṃgavaḥ |
paramātmani saṃdigdhaṃ paripapraccha sādaram || 1 ||
[Analyze grammar]

vāmadeva uvāca |
jñānaśaktidhara svāminparamānandavigraha |
praṇavārthāmṛtaṃ pītaṃ śrīmukhakhjātparisrutam || 2 ||
[Analyze grammar]

dṛḍhaprajñaśca jāto'smi saṃdeho vigato mama |
kiṃcidanyanmahāsena pṛcchāmi tvāṃ śṛṇu prabho || 3 ||
[Analyze grammar]

sadāśivādikīṭāṃtarūpasya jagataḥ sthitiḥ |
strīpuṃrūpeṇa sarvatra dṛśyate na hi saṃśayaḥ || 4 ||
[Analyze grammar]

evaṃ rūpasya jagataḥ kāraṇaṃ yatsanātanam |
strīrūpaṃ tatkimāhosvitpuruṣo vā napuṃsakam || 5 ||
[Analyze grammar]

uta miśraṃ kimanyadvā na jātastatra nirṇayaḥ |
bahudhā vivadantīha vidvāṃsaśśāstramohitāḥ || 6 ||
[Analyze grammar]

jagatsṛṣṭividhāyinyaḥ śrutayo jagatā saha |
viṣṇubrahmādayo devāḥ siddhāśca na vidanti hi || 7 ||
[Analyze grammar]

yathaikyabhāvaṃ gaccheyuretadanyacca vedaya |
jānāmīti karomīti vyavahāraḥ pradṛśyate || 8 ||
[Analyze grammar]

sa hi sarvātmasaṃsiddho vivādo nātra kasyacit |
sarvadehendriyamanobudhyahaṃkārasaṃbhavaḥ || 9 ||
[Analyze grammar]

āhosvi dātmanorūpaṃ mahānatrāpi saṃśayaḥ |
dvayametaddhi sarvveṣāṃ vivādāspadamadbhutam || 10 ||
[Analyze grammar]

utpāṭyājñānasaṃbhūtaṃ saṃśayākhyaṃ viṣadrumam |
śivādvaitamahākalpavṛkṣabhūmiryathābhavet || 11 ||
[Analyze grammar]

cittaṃ mama yathā deva bodhyo'smi kṛpayā tava |
kṛpātastava deveśa dṛḍhajñānī bhavā myaham || 12 ||
[Analyze grammar]

sūta uvāca |
śrutvaivaṃ muninā pṛṣṭaṃ vaco vedāntanirvṛtam |
rahasyaṃ prabhurāhedaṃ kiṃcitprahasitānanaḥ || 93 ||
[Analyze grammar]

subrahmaṇya uvāca |
etadeva mune guhyaṃ śivena paribhāṣitam |
ambāyāḥ śṛṇvato devyā vāmadeva mamāpi hi || 14 ||
[Analyze grammar]

tasyāḥ stanyaṃ tadā pītvā saṃtṛpto'smi muhurmuhuḥ |
śrutavānniścalaṃ tadvai niścitaṃ me vicāritam || 15 ||
[Analyze grammar]

tatte vadāmi dayayā vāmadeva mahāmune |
mahadguhyaṃ ca paramaṃ suta tvaṃ śṛṇu sāṃpratam || 16 ||
[Analyze grammar]

karmāsti tattvādārabhya śāstravādassuvistaraḥ |
yathāvivekaṃ śrotavyo jñāninā jñānado mune || 17 ||
[Analyze grammar]

tvayopadiṣṭā ye śiṣyāstatra ko vā bhavatsamaḥ |
kapilādiṣu śāstreṣu bhramaṃtyadyāpi te'dhamāḥ || 18 ||
[Analyze grammar]

te śaptā munibhiḥ ṣaḍbhiśśivanindā parāḥ purā |
na śrotavyā hi tadvārttā te'nyathāvādino yataḥ || 19 ||
[Analyze grammar]

anumānaprayogasyāpyavakāśo na vidyate |
paṃcāvayavayuktasya sa tu dhūmasya darśanāt || 20 ||
[Analyze grammar]

parvvatasyāgnimadbhāvaṃ vadaṃtyatrāpi suvrata |
pratyakṣasya prapaṃcasya darśanālaṃbanaṃ tvataḥ || 21 ||
[Analyze grammar]

jñātavyaḥ parameśānaḥ paramātmā na saṃśayaḥ |
strīpuṃrūpamayaṃ viśvaṃ pratyakṣeṇaiva dṛśyate || 22 ||
[Analyze grammar]

ṣaṭkośarūpaḥ piṇḍo hi tatra cādyatrayambhavet |
mātraṃśajaṃ punaścānyatpitraṃśajamiti śrutiḥ || 23 ||
[Analyze grammar]

evaṃ sarvaśarīreṣu strīpuṃbhāvavido janāḥ |
paramātmanyapi mune strīpuṃbhāvaṃ vidurbudhā || 24 ||
[Analyze grammar]

saccidānadarūpatvaṃ vadati brahmaṇaḥ śrutiḥ |
asannivarttakaḥ śabdaḥ sadātmeti nigadyate || 25 ||
[Analyze grammar]

nivarttanaṃ jagattvasya cicchabdena vidhīyate |
triliṃgavarttī sacchabdaḥ puruṣotra vidhīyatām || 25 ||
[Analyze grammar]

prakāśavācī sa bhavetsatprakāśa iti sphuṭam |
jñānaśabdasya paryyāyaścicchabdaḥ strītvamāgataḥ || 27 ||
[Analyze grammar]

prakāśaścicca mithunaṃ jagatkāraṇatāṃ gatam |
saccidātmanyapi tathā jagatkāraṇatāṃ gatam || 28 ||
[Analyze grammar]

ekatraiva śivaśśaktiriti bhāvo vidhīyate |
tailavarttyādimālinyātprakāśasyāpi varttate || 29 ||
[Analyze grammar]

mālinyamaśivatvaṃ ca citāgnyādiṣu dṛśyate |
evaṃ vivarttakatvena śivatvaṃ śruticoditam || 30 ||
[Analyze grammar]

jīvāśritāyāścicchakterdaurbalyaṃ vidyate sadā |
tannivṛtyarthamevātra śaktitvaṃ sārvakālikam || 31 ||
[Analyze grammar]

balavāñchaktimāṃśceti vyavahāraḥ pradṛśyate |
loke vede ca sasataṃ vāmadeva mahāmune || 32 ||
[Analyze grammar]

evaṃ śivatvaṃ śaktitvaṃ paramātmani darśitam |
śivaśaktyostu saṃyogādānaṃdassatatoditaḥ || 33 ||
[Analyze grammar]

ato mune tamuddiśya munayaḥ kṣīṇakalmaṣāḥ |
śive manassamādhāya prāptāśśivamanāmayam || 34 ||
[Analyze grammar]

sarvātmatvaṃ tayorevaṃ brahmetyupaniṣatsu ca |
gīyate brahmaśabdena bṛṃhidhātvarthagocaram || 35 ||
[Analyze grammar]

bṛṃhaṇatvaṃ bṛhattvaṃ ca śaṃbhvākhyavigrahe |
paṃcabrahmamaye viśvapratītirbrahma śabditā || 36 ||
[Analyze grammar]

pratilomātmake haṃse vakṣyāmi praṇavodbhavam |
tava snehādvāmadeva sāvadhānatayā śṛṇu || 37 ||
[Analyze grammar]

vyaṃjanasya sakārasya hakārasya ca varjanāt |
omityeva bhavetsthūlo vācakaḥ paramātmanaḥ || 38 ||
[Analyze grammar]

mahāmantrassa vijñeyo munibhistattvadarśibhiḥ |
tatra sūkṣmo mahāmantrastaduddhāraṃ vadāmi te || 39 ||
[Analyze grammar]

ādye tripaṃcarūpe ca svare ṣoḍaśake triṣu |
mahāmantro bhavedādau sa sakāro bhavedyadā || 40 ||
[Analyze grammar]

haṃsasya pratilomaḥ syātsakārārthaśśivaḥ smṛtaḥ |
śaktyātmako mahāmantravācyaḥ syāditi nirṇayaḥ || 41 ||
[Analyze grammar]

gurūpadeśa kāle tu sohaṃśaktyātmakaśśivaḥ |
iti jīvaparo bhūyānmahāmantrastadā paśuḥ || 42 ||
[Analyze grammar]

śaktyātmakaśśivāṃśaśca śivaikyācchivasāmyabhāk |
prajñānaṃ brahmavākye tu prajñānārthaḥ pradṛśyate || 43 ||
[Analyze grammar]

prajñānaśabdaścaitanyaparyyāyassyānna saṃśayaḥ |
caitanyamātmeti mune śivasūtraṃ pravarttitam || 44 ||
[Analyze grammar]

caitanyamiti viśvasya sarvajñānakriyātmakam |
svātantryaṃ tatsvabhāvo yaḥ sa ātmā parikīrttitaḥ || 45 ||
[Analyze grammar]

ityādiśivasūtrāṇāṃ vārtikaṃ kathitaṃ mayā |
jñānaṃ baṃdha itīdaṃ tu dvitīyaṃ sūtramīśituḥ || 46 ||
[Analyze grammar]

jñānamityātmanastasya kiṃcijjñānakriyātmakam |
ityāhādyapadeneśaḥ paśuvargasya lakṣaṇam || 47 ||
[Analyze grammar]

etaddvayaṃ parāśakteḥ prathamaṃ spaṃdatāṃ gatam |
etāmeva parāṃ śaktiṃ śvetāśvataraśākhinaḥ || 48 ||
[Analyze grammar]

svābhāvikī jñānabalakriyā cetyastuvanmudā |
jñānakriyecchārūpaṃ hi śaṃbhordṛṣṭitrayaṃ viduḥ || 49 ||
[Analyze grammar]

etanmanomadhyagaṃ sadindriyajñānagocaram |
anupraviśya jānāti karoti ca paśuḥ sadā || 50 ||
[Analyze grammar]

tasmādātmana evedaṃ rūpamityeva niścitam |
prapaṃcārthaṃ pravakṣyāmi praṇavai kyapradarśanam || 51 ||
[Analyze grammar]

oṃmitīdaṃ sarvamiti śrutirāha sanātanī |
tasmādvetītyupakramya jagatsṛṣṭiḥ prakrīrtitā || 52 ||
[Analyze grammar]

tasyāḥ śrutestu tātparyaṃ vakṣyāmi śrūyatāmidam |
tava snehādvāmadeva vivekārthavijṛṃbhitam || 53 ||
[Analyze grammar]

śivaśaktisamāyogaḥ paramātmeti niścitam |
parāśaktestu saṃjātā cicchaktistu tadudbhavā || 54 ||
[Analyze grammar]

ānandaśaktistajjāsyādicchāśaktistadudbhavā |
jñānaśaktistato jātā kriyāśa ktistu paṃcamī |
etābhya eva saṃjātā nivṛttyādyāḥ kalā mune || 55 ||
[Analyze grammar]

cidānandasamutpannau nādabindū prakīrttitau |
icchāśaktermakārastu jñānaśaktestu paṃcamaḥ || 56 ||
[Analyze grammar]

svaraḥ kriyāśaktijāto hyakārastu munīśvara |
ityuktā praṇavotpattiḥ paṃcabrahmodbhavaṃ śṛṇu || 57 ||
[Analyze grammar]

śivādīśāna utpannastatastatpuruṣodbhavaḥ |
tato'ghorastato vāmassadyojātodbhavastataḥ || 58 ||
[Analyze grammar]

etasmānmātṛkādaṣṭatriṃśanmātṛsamudbha vaḥ |
īśānācchāntyatītākhyā kalā jātātha pūruṣāt |
utpadyate śāntikalā vidyā'ghorasamudbhavā || 59 ||
[Analyze grammar]

pratiṣṭhā ca nivṛttiśca vāma sadyodbhave mate |
īśāccicchaktimukhato vibhormithunapañcakam || 60 ||
[Analyze grammar]

anugrahādikṛtyānāṃ hetuḥ pañcakamiṣyate |
tadvidbhirmunibhiḥ prājñairvaratattvapradarśibhiḥ || 61 ||
[Analyze grammar]

vācyavācakasambandhānmithunatvamupeyuṣi |
kalāvarṇasvarūpe'sminpañcake bhūtapañcakam || 62 ||
[Analyze grammar]

viyadādi kramādāsīdutpannammunipuṅgava |
ādyaṃ mithunamārabhya pañcamaṃ yanmayaṃ viduḥ || 63 ||
[Analyze grammar]

śabdaikaguṇa ākāśaḥ śabdasparśaguṇo marut |
śabdasparśarūpaguṇapradhāno vahnirucyate || 64 ||
[Analyze grammar]

śabdasparśarūparasaguṇakaṃ salilaṃ smṛtam |
śabdsparśarūparasagandhāḍhyā pṛthivī smṛtā || 65 ||
[Analyze grammar]

vyāpakatvañca bhūtānāmidameva prakīrtitam |
vyāpyatvaṃ vaiparītyena gandhādikramato bhavet || 66 ||
[Analyze grammar]

bhūtapañcakarūpo'yamprapañcaḥ parikīrtyate |
virāṭ sarvasamaṣṭyātmā brahmāṇḍamiti ca sphuṭam || 67 ||
[Analyze grammar]

pṛthivītattvamārabhya śivatattvāvadhi kramāt |
nilīya tattvasaṃdohe jīva eva vilīyate || 68 ||
[Analyze grammar]

saṃśaktikaḥ punassṛṣṭau śaktidvārā vinirgataḥ |
sthūlaprapañcarūpeṇa tiṣṭhatyāpralayaṃ sukham || 69 ||
[Analyze grammar]

nijecchayā jagatsṛṣṭamudyuktasya maheśituḥ |
prathamo yaḥ parispandaśśiva tattvantaducyate || 70 ||
[Analyze grammar]

eṣaivecchāśaktitatvaṃ sarvakṛtyānuvartanāt |
jñānakriyāśaktiyugme jñānādhikye sadāśivaḥ || 71 ||
[Analyze grammar]

maheśvaraṃ kriyodreke tattvaṃ viddhi munīśvara |
jñānakriyāśaktisāmyaṃ śuddhavidyātmakaṃ matam || 72 ||
[Analyze grammar]

svāṅgarūpeṣu bhāveṣu māyātattvavibhedadhīḥ |
śivo yadā nijaṃ rūpaṃ paramaiśvaryyapūrvakam || 73 ||
[Analyze grammar]

nigṛhya māyayāśeṣapadārthagrāhako bhavet |
tadā puruṣa ityākhyā tatsṛṣṭvetyabhavacchrutiḥ || 74 ||
[Analyze grammar]

ayameva hi saṃsārī māyayā mohitaḥ paśuḥ |
śivajñānavihīno hi nānākarmavimūḍhadhīḥ || 75 ||
[Analyze grammar]

śivādabhinnaṃ na jagadātmānaṃ bhinnamityapi |
jānato'sya paśoreva moho bhavati na prabho || 76 ||
[Analyze grammar]

yathaindrajālikasyāpi yogino na bhavedbhramaḥ |
guruṇā jñāpitaiśvaryaśśivo bhavati ciddhanaḥ || 77 ||
[Analyze grammar]

sarvakartṛtvarūpā ca sarvajatvasvarūpiṇī |
pūrṇatvarūpānnityatvavyāpakatva svarūpiṇī || 78 ||
[Analyze grammar]

śivasya śaktayaḥ pañca saṃkucadūpabhāskarāḥ || 79 ||
[Analyze grammar]

api saṃkocarūpeṇa vibhāṃtya iti nityaśaḥ |
paśoḥ kalākhya vidyeti rāgakālau niyatyapi |
tattvapañcakarūpeṇa bhavatyatra kaleti sā || 80 ||
[Analyze grammar]

kiṃcitkartṛtttvahetussyātkiṃcittattvaikasādhanam |
sā tu vidyā bhavedrāgo viṣayeṣvanuraṃjakaḥ || 81 ||
[Analyze grammar]

kālo hi bhāvabhāvānāṃ bhāsānāṃ bhāsanātmakaḥ |
kramāvacchedako bhūtvā bhūtādiriti kathyate || 82 ||
[Analyze grammar]

idantu mama kartavyamidanneti niyāmikā |
niyatissyādvibhośśaktistadākṣepātpatetpaśuḥ || 83 ||
[Analyze grammar]

etatpaṃcakamevāsya svarūpā vārakatvataḥ |
pañcakañcukamākhyātamantaraṃgaṃ ca sādhanam || 84 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ śivatattvavarṇanannāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 16

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: