Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
sādhu pṛṣṭamidaṃ viprā bhavadbhirbhāgyavattamaiḥ |
durlabhaṃ hi śivajñānaṃ praṇavārthaprakāśakam || 1 ||
[Analyze grammar]

yeṣāṃ prasanno bhagavānsākṣācchūlavarāyudhaḥ |
teṣāmeva śivajñānaṃ praṇavārthaprakāśakama || 2 ||
[Analyze grammar]

jāyate na hi sandeho netareṣāmiti śrutiḥ || |
śivabhaktivihīnānāmiti tattvārthaniścayaḥ || 3 ||
[Analyze grammar]

dīrghasatreṇa yuṣmābhirbhagavānambikāpatiḥ |
upāsita itīdaṃ me dṛṣṭamadya viniścitam || 4 ||
[Analyze grammar]

tasmādvakṣyāmi yuṣmākamitihāsampurātanam |
umāmaheśasamvādarūpamadbhutamāstikāḥ || 5 ||
[Analyze grammar]

purākhilajaganmātā satī dākṣāyaṇī tanum |
śivanindāprasaṅgena tyaktvā ca janakādhvare || 6 ||
[Analyze grammar]

tataḥ prabhāvātsā devī sutā'bhūddhimavadgireḥ |
śivārthamatapatsā vai nāradasyopadeśataḥ || 7 ||
[Analyze grammar]

tasminbhūdharavaryye tu svayaṃvaravidhānataḥ |
deveśe ca kṛtodvāhe pārvatī sukhamāpa sā || 8 ||
[Analyze grammar]

tathaikasminmahādevī samaye patinā saha |
sūpaviṣṭā mahāśaile gaurī devamabhāṣata || 9 ||
[Analyze grammar]

mahādevyuvāca |
bhagavanparameśāna pañcakṛtyavidhāyaka |
sarvajña bhaktisulabha paramāmṛtavigraha || 10 ||
[Analyze grammar]

dākṣāyaṇīntanuṃ tyaktvā tava nindāprasaṃgataḥ |
āsamadya maheśāna putrī himavato gireḥ|| |
kṛpayā parameśāna maṃtradīkṣāvidhānataḥ |
māṃ viśuddhātmatattvasthāṃ kuru nityaṃ maheśvara || 12 ||
[Analyze grammar]

iti samprārthito devyā devaḥ śītāṃśu bhūṣaṇaḥ |
pratyuvāca tato devīṃ prahṛṣṭenāntarātmanā || 13 ||
[Analyze grammar]

mahādeva uvāca |
dhanyā tvaṃ devadevaśi yadi jātedṛśī matiḥ |
kailāsa śikharaṃ gatvā kariṣye tvāṃ ca tādṛśīm || 14 ||
[Analyze grammar]

tato himavato gatvā kailāsambhūdhareśvaram |
jagau dīkṣāvidhānena praṇavādīnmanūn kramāt || 15 ||
[Analyze grammar]

uktvā maṃtrāṃśca tāndevīṃ kṛtvā śuddhātmani sthitām |
sārddhaṃ devyā mahādevo devodyānaṃ gato'bhavat || 16 ||
[Analyze grammar]

tataḥ sumālinīmukhyairdaivyāḥ priyasakhījanaiḥ |
samāhṛtaiḥ praphullaistaiḥ puṣpaiḥ kalpatarūdbhavaiḥ || 17 ||
[Analyze grammar]

alaṃkṛtya mahādevīṃ svāṃkamāropya śaṃkaraḥ |
prahṛṣṭavadanastasthau vilokya ca tadānanam || 18 ||
[Analyze grammar]

tataḥ priyakathā jātāḥ pārvatīparameśayoḥ |
hitāya sarvalokānāṃ sākṣācchrutyarthaṃ sammitā || 19 ||
[Analyze grammar]

tadā sarvajaganmātā bharturaṃkaṃ samāśritā |
vilokya vadanaṃ bharturidamāhaḥ tapodhanāḥ || 20 ||
[Analyze grammar]

|| śrīdevyuvāca |
upadiṣṭāstvayā deva maṃtrāssapraṇavā matāḥ |
tatrādau śrotumicchāmi praṇavārthaṃ viniścitam || 23 ||
[Analyze grammar]

kathampraṇava utpannaḥ kathaṃ praṇava ucyate |
mātrāḥ kati samākhyātāḥ kathaṃ vedādirucyate || 22 ||
[Analyze grammar]

devatāḥ kati ca proktāḥ kathaṃ vedādibhāvanā |
kriyāḥ katividhāḥ proktā vyāpyavyāpakatā katham || 23 ||
[Analyze grammar]

brahmāṇi paṃca maṃtre'sminkathaṃ tiṣṭhaṃtyanukramāt |
kalāḥ kati samākhyātāḥ prapaṃcātmakatā katham || 24 ||
[Analyze grammar]

vācyavācakasambandhasthānāni ca kathaṃ śiva |
ko'trādhikārī vijñeyo viṣayaḥ ka udāhṛtaḥ || 25 ||
[Analyze grammar]

sambandhaḥ kotra vijñeyaḥ kiṃprayojanamucyate |
upāsakastu kiṃrūpaḥ kiṃ vā sthānamupāsanam || 26 ||
[Analyze grammar]

upāsyaṃ vastu kiṃrūpaṃ kiṃ vā phalamupāsituḥ |
anuṣṭhāna vidhiḥ kovā pūjāsthānaṃ ca kiṃ prabho || 27 ||
[Analyze grammar]

pūjāyāṃ maṇḍalaṃ kiṃ vā kiṃ vā ṛṣyādikaṃ hara |
nyāsajātavidhiḥ ko vā ko vā pūjāvidhikramaḥ || 28 ||
[Analyze grammar]

etatsarvaṃ maheśāna samācakṣva viśeṣataḥ |
śrotumicchāmi tattvena yadyasti mayi te kṛpā || 29 ||
[Analyze grammar]

iti devyā samāpṛṣṭo bhagavānindubhūṣaṇaḥ |
sampraśasya maheśānīṃ vaktuṃ samupacakrame || 30 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsa saṃhitāyāṃ devīdevasaṃvāde devīkṛtapraśnavarṇanaṃ nāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 2

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: