Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
atha pāpairnarā yāṃti yamalokaṃ caturvidhaiḥ |
saṃtrāsajananaṃ ghoraṃ vivaśāssarvadehinaḥ || 1 ||
[Analyze grammar]

garbhasthairjāyamānaiśca bālaistaruṇamadhyamaiḥ |
strīpunnapuṃsakairjīvairjñātavyaṃ sarvajaṃtuṣu || 2 ||
[Analyze grammar]

śubhāśubhaphalaṃ cātra dehināṃ saṃvicāryate |
citraguptādibhissarvairvasiṣṭhapramukhaistathā || 3 ||
[Analyze grammar]

na kecitprāṇinassaṃti ye na yāṃti yamakṣayam |
avaśyaṃ hi kṛtaṃ karma bhoktavyaṃ tadvicāryyatām || 4 ||
[Analyze grammar]

tatra ye śubhakarmāṇassaumyacittā dayānvitāḥ |
te narā yāṃti saumyena pūrvaṃ yamaniketanam || 5 ||
[Analyze grammar]

ye punaḥ pāpakarmmāṇaḥ pāpā dānavivarjitāḥ |
te ghoreṇa pathā yāṃti dakṣiṇena yamālayam || 6 ||
[Analyze grammar]

ṣaḍaśītisahasrāṇi yojanānāmatītya tat |
vaivasvatapuraṃ jñeyaṃ nānārūpamavasthitam || 7 ||
[Analyze grammar]

samīpasthamivābhāti narāṇāṃ puṇyakarmaṇām |
pāpināmatidūrasthaṃ pathā raudreṇa gacchatām || 8 ||
[Analyze grammar]

tīkṣṇakaṃṭakayuktena śarkarāvicitena ca |
kṣuradhārānibhaistīkṣṇaiḥ pāṣāṇai racitena ca || 9 ||
[Analyze grammar]

kvacitpaṃkena mahatā urutokaiśca pātakaiḥ |
lohasūcīnibhairdarbhaissampannena pathā kvacit || 10 ||
[Analyze grammar]

taṭaprāyātiviṣamaiḥ parvatairvṛkṣasaṃkulaiḥ |
prataptāṃgārayuktena yāṃti mārgeṇa duḥkhitāḥ || 11 ||
[Analyze grammar]

kvacidviṣamagartaiśca kvacilloṣṭaissuduṣkaraiḥ |
sutaptavālukābhiśca tathā tīkṣṇaiśca śaṃkubhiḥ || 12 ||
[Analyze grammar]

aneka śākhāvitatairvyāptaṃ vaṃśavanaiḥ kvacit |
kaṣṭena tamasā mārge nānālambena kutracit || 13 ||
[Analyze grammar]

ayaśśṛṃgāṭakaistīkṣṇaiḥ kvaciddāvāgninā punaḥ |
kvacittaptaśilābhiśca kvacidvyāptaṃ himena ca || 14 ||
[Analyze grammar]

kvacidvālukayā vyāptamākaṃṭhāṃtaḥ praveśayā |
kvacidduṣṭāmbunā vyāptaṃ kvacicca kariṣāgninā || 15 ||
[Analyze grammar]

kvacitsiṃhairvṛkairvyāghrairmaśakaiśca sudāruṇaiḥ |
kvacinmahājalaukābhiḥ kvaciccājagaraistathā || 16 ||
[Analyze grammar]

makṣikābhiśca raudrābhiḥ kvacitsarpairviṣolbaṇaiḥ |
mattamātaṃgayūthaiśca balonmattaiḥ pramāthibhiḥ || 17 ||
[Analyze grammar]

paṃthānamullikhadbhiśca sūkaraistīkṣṇadaṃṣṭribhiḥ |
tīkṣṇaśṛṃgaiśca mahiṣaissarvabhūtaiśca śvāpadaiḥ || 18 ||
[Analyze grammar]

ḍākinībhiśca raudrābhirvikarālaiśca rākṣasaiḥ |
vyādhibhiśca mahāghoraiḥ pīḍyamānā vrajaṃti hi || 19 ||
[Analyze grammar]

mahādhūlivimiśreṇa mahācaṇḍena vāyunā |
mahāpāṣāṇavarṣeṇa hanyamānā nirāśrayāḥ || 20 ||
[Analyze grammar]

kvacidvidyutprapātena dahyamānā vrajanti ca |
mahatā bāṇavarṣeṇa vidhyamānāśca sarvataḥ || 21 ||
[Analyze grammar]

patadbhirvajrapātaiśca ulkāpātaiśca dāruṇaiḥ |
pradīptāṃgāravarṣeṇa dahyamānāśca saṃti hi || 22 ||
[Analyze grammar]

mahatā pāṃsuvarṣeṇa pūryamāṇā rudaṃti ca |
mahāmegharavairghoraistrasyaṃte ca muhurmuhuḥ || 23 ||
[Analyze grammar]

niśitāyudhavarṣeṇa bhidyamānāśca sarvataḥ |
mahākṣārāmbudhārābhissicyamānā vrajaṃti ca || 24 ||
[Analyze grammar]

mahīśītena marutā rūkṣeṇa paruṣeṇa ca |
samaṃtādbādhyamānāśca śuṣyaṃte saṃkucanti ca || 25 ||
[Analyze grammar]

itthaṃ mārgeṇa raudreṇa pātheyarahitena ca |
nirālambena durgeṇa nirjalena samaṃtataḥ || 26 ||
[Analyze grammar]

viṣameṇaiva mahatā nirjanāpāśrayeṇa ca |
tamorūpeṇa kaṣṭena sarvaduṣṭāśrayeṇa ca || 27 ||
[Analyze grammar]

nīyaṃte dehinassarve ye mūḍhāḥ pāpakarmiṇaḥ |
yamadūtairmahāghoraistadājñākāribhirbalāt || 28 ||
[Analyze grammar]

ekākinaḥ parādhīnā mitrabandhuvivarjitāḥ |
śocaṃtassvāni karmmāṇi rudaṃtaśca muhurmuhuḥ || 29 ||
[Analyze grammar]

pretā bhūtvā vivastrāśca śuṣkakaṃṭhauṣṭhatālukāḥ |
asaumyā bhayabhītāśca dahyamānāḥ kṣudhānvitāḥ || 30 ||
[Analyze grammar]

baddhāśśṛṃkhalayā keciduttā napādakā narāḥ |
kṛṣyaṃte kṛṣyamāṇāśca yamadūtairbalotkaṭaiḥ || 31 ||
[Analyze grammar]

urasādhomukhāścānye ghṛṣyamāṇāssuduḥkhitāḥ |
keśapāśani baṃdhena saṃskṛṣyaṃte ca rajjunā || 32 ||
[Analyze grammar]

lalāṭe cāṃkuśenānye bhinnā duṣyaṃti dehinaḥ |
uttānāḥ kaṃṭakapathā kvacidaṃgāravartmanā || 33 ||
[Analyze grammar]

paścādbāhunibaddhāśca jaṭhareṇa prapīḍitāḥ |
pūritāśśṛṃkhalābhiśca hastayośca sukīlitāḥ || 44 ||
[Analyze grammar]

grīvāpāśena kṛṣyaṃte prayāṃtyanye suduḥkhitāḥ |
jihvāṃkuśapraveśena rajjvākṛṣyanta eva te || 35 ||
[Analyze grammar]

nāsābhedena rajjvā ca tvākṛśyante tathāpare |
bhinnāḥ kapolayo rajjvākṛṣyaṃte'nye tathauṣṭhayoḥ || 36 ||
[Analyze grammar]

chinnāgrapādahastāśca cchinnakarṇoṣṭhanāsikāḥ |
saṃchinnaśiśnavṛṣaṇāḥ chinnabhinnāṃgasaṃdhayaḥ || 37 ||
[Analyze grammar]

ābhidyamānāḥ kuṃtaiśca bhidyamānāśca sāyakaiḥ |
itaścetaśca dhāvaṃtaḥ kraṃdamānā nirāśrayāḥ || 38 ||
[Analyze grammar]

mudgarairlohadaṇḍaiśca hanyamānā muhurmuhuḥ |
kaṃṭakairvividhairghorairjvalanārkasamaprabhaiḥ || 39 ||
[Analyze grammar]

bhindipālairvibhiyaṃte sravataḥ pūyaśoṇitam |
śakṛtā kṛmidigdhāśca nīyaṃte vivaśā narāḥ || 40 ||
[Analyze grammar]

yācamānāśca salilamannaṃ vāpi bubhukṣitāḥ |
chāyāṃ prārthayamānāśca śītārtāścānalaṃ punaḥ || 41 ||
[Analyze grammar]

dānahīnāḥ prayāṃtyevaṃ prārthayaṃtassukhaṃ narāḥ |
gṛhītadāna pātheyāssukhaṃ yāṃti yamālayam || 42 ||
[Analyze grammar]

evaṃ nyāyena kaṣṭena prāptāḥ pretapuraṃ yadā |
prajñāpitāstato dūtairniveśyaṃte yamāgrataḥ || 43 ||
[Analyze grammar]

tatra ye śubhakarmmāṇastāṃstu sammānayedyamaḥ |
svāgatāsanadānena pādyārghyeṇa priyeṇa ca || 44 ||
[Analyze grammar]

dhanyā yūyaṃ mahātmāno nigamoditakāriṇaḥ |
yaiśca divyasukhārthāya bhavadbhissukṛtaṃ kṛtam || 45 ||
[Analyze grammar]

divyaṃ vimānamāruhya divyastrībhogabhūṣitam |
svargaṃ gacchadhvamamalaṃ sarvakāmasamanvitam || 46 ||
[Analyze grammar]

tatra bhuktvā mahābhogānaṃte puṇyasya saṃkṣayāt |
yatkiṃcidalpamaśubhaṃ punastadiha bhokṣyatha || 47 ||
[Analyze grammar]

dharmmātmāno narā ye ca mitrabhūtvā ivātmanaḥ |
saumyaṃ sukhaṃ prapaśyaṃti dharmarājatvameva ca || 48 ||
[Analyze grammar]

ye punaḥ krūrakarmmāṇaste paśyaṃti bhayānakam |
daṃṣṭrākarālavadanaṃ bhṛkuṭīkuṭilekṣaṇam || 49 ||
[Analyze grammar]

ūrdhvakeśaṃ mahāśmaśrumūrdhvaprasphuritādharam |
aṣṭādaśabhujaṃ kruddhaṃ nīlāṃjanacayopamam || 50 ||
[Analyze grammar]

sarvāyudhoddhatakaraṃ sarvadaṇḍena tarjayan |
mahāmahiṣamārūḍhaṃ dīptāgnisamalocanam || 51 ||
[Analyze grammar]

raktamālyāṃbaradharaṃ mahāmerumivocchritam |
pralayāmbudanirghoṣaṃ pibanniva mahodadhim || 52 ||
[Analyze grammar]

grasaṃtamiva śailendramudgiraṃtamivānalam |
mṛtyuścaiva samīpasthaḥ kālānalasamaprabhuḥ || 53 ||
[Analyze grammar]

kālaścāṃjanasaṃkāśaḥ kṛtāṃtaśca bhayānakaḥ |
mārīcogramahāmārī kālarātriśca dāruṇā || 54 ||
[Analyze grammar]

vividhā vyādhayaḥ kuṣṭhā nānārūpā bhayāvahāḥ |
śaktiśūlāṃkuśadharāḥ pāśacakrāsipāṇayaḥ || 55 ||
[Analyze grammar]

vajatuṃḍadharā rudrā kṣuratūṇadhanurddharāḥ |
nānāyudhadharāssarve mahāvīrā bhayaṃkarāḥ || 56 ||
[Analyze grammar]

asaṃkhyātā mahāvīrāḥ kālāñjanasamaprabhāḥ |
sarvāyudhodyatakarā yamadūtā bhayānakāḥ || 57 ||
[Analyze grammar]

anena paricāreṇa vṛtaṃ taṃ ghoradarśanam |
yamaṃ paśyaṃti pāpiṣṭhāścitraguptaṃ ca bhīṣaṇam || 58 ||
[Analyze grammar]

nirbhartsayati cātyaṃtaṃ yamastānpāpakarmmaṇaḥ |
citraguptaśca bhagavāndharmmavākyaiḥ prabodhayet || 59 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ narakalokamārgayamadūtasvarūpavarṇanaṃ nāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 7

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: