Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 35 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
śrūyatāmṛṣayaḥ śreṣṭhāḥ kathayāmi yathā śrutam |
viṣṇunā prārthito yena saṃtuṣṭaḥ parameśvaraḥ |
tadāhaṃ kathayāmyadya puṇyaṃ nāma sahasrakam || 1 ||
[Analyze grammar]

śrīviṣṇuruvāca |
śivo haro mṛḍo rudraḥ puṣkaraḥ puṣpalocanaḥ |
arthigamyaḥ sadācāraḥ śarvaḥ śaṃbhurmaheśvaraḥ || 2 ||
[Analyze grammar]

caṃdrāpīḍaścaṃdramaulirviśvaṃ viśvaṃbhareśvaraḥ |
vedāṃtasārasaṃdohaḥ kapālī nīlalohitaḥ || 3 ||
[Analyze grammar]

dhyānādhāro'paricchedyo gaurībharttā gaṇeśvaraḥ |
aṣṭamūrtirviśvamūrtistrivargasvargasādhanaḥ || 4 ||
[Analyze grammar]

jñānagamyo dṛḍhaprajño devadevastrilocanaḥ |
vāmadevo mahādevaḥ paṭuḥ parivṛḍho dṛḍhaḥ || 5 ||
[Analyze grammar]

viśvarūpo virūpākṣo vāgīśaḥ śucisattamaḥ |
sarvapramāṇasaṃvādī vṛṣāṅko vṛṣavāhanaḥ || 6 ||
[Analyze grammar]

īśaḥ pinākī khaṭvāṃgī citraveṣaściraṃtanaḥ |
tamoharo mahāyogī goptā brahmā ca dhūrjaṭiḥ || 7 ||
[Analyze grammar]

kālakālaḥ kṛttivāsāḥ subhagaḥ praṇavātmakaḥ |
unnadhraḥ puruṣo juṣyo durvāsāḥ puraśāsanaḥ || 8 ||
[Analyze grammar]

divyāyudhaḥ skaṃdaguruḥ parameṣṭhīḥ parātparaḥ |
anādimadhyanidhano girīśo girijādhavaḥ || 9 ||
[Analyze grammar]

kuberabaṃdhuḥ śrīkaṃṭho lokavarṇottamo mṛduḥ |
samādhivedyaḥ kodaṃḍī nīlakaṃṭhaḥ parasvadhīḥ || 10 ||
[Analyze grammar]

viśālākṣo mṛgavyādhaḥ sureśaḥ sūryatāpanaḥ |
dharmadhāma kṣamākṣetraṃ bhagavānbhaganetrabhit || 11 ||
[Analyze grammar]

ugraḥ paśupatistārkṣyaḥ priyabhaktaḥ paraṃtapaḥ |
dātā dayākaro dakṣaḥ karmaṃdīḥ kāmaśāsanaḥ || 12 ||
[Analyze grammar]

śmaśānanilayaḥ sūkṣmaḥ śmaśānastho maheśvaraḥ |
lokakarttā mṛgapatirmahākarttā mahauṣadhiḥ || 13 ||
[Analyze grammar]

uttaro gopatirgoptā jñānagamyaḥ purātanaḥ |
nītiḥ sunītiḥ śuddhātmā somaḥ somarataḥ sukhī || 14 ||
[Analyze grammar]

somapo'mṛtapaḥ saumyo mahātejā mahādyutiḥ |
tejomayo'mṛtamayo'nnamayaśca sudhāpatiḥ || 15 ||
[Analyze grammar]

ajātaśatrurālokaḥ saṃbhāvyo havyavāhanaḥ |
lokakaro vedakaraḥ sūtrakāraḥ sanātanaḥ || 16 ||
[Analyze grammar]

maharṣikapilācāryo viśvadīptistrilocanaḥ |
pinākapāṇirbhūdevaḥ svastidaḥ svastikṛtsudhīḥ || 17 ||
[Analyze grammar]

dhātṛdhāmā dhāmakaraḥ sarvagaḥ sarvagocaraḥ |
brahmasṛgviśvasṛksargaḥ karṇikāraḥ priyaḥ kaviḥ || 18 ||
[Analyze grammar]

śākho viśākho gośākhaḥ śivo bhiṣaganuttamaḥ |
gaṃgāplavodako bhavyaḥ puṣkalaḥ sthapatiḥ sthiraḥ || 19 ||
[Analyze grammar]

vijitātmā vidheyātmā bhūtavāhanasārathiḥ |
sagaṇo gaṇakāyaśca sukīrticchinnasaṃśayaḥ || 20 ||
[Analyze grammar]

kāmadevaḥ kāmapālo bhasmoddhūlitavigrahaḥ |
bhasmapriyo bhasmaśāyī kāmī kāṃtaḥ kṛtāgamaḥ || 21 ||
[Analyze grammar]

samāvarto'nivṛttātmā dharmapuṃjaḥ sadāśivaḥ |
akalmaṣaśca puṇyātmā caturbāhurdurāsadaḥ || 22 ||
[Analyze grammar]

durlabho durgamo durgaḥ sarvāyudhaviśāradaḥ |
adhyātmayoganilayaḥ sutaṃtustaṃtuvardhanaḥ || 23 ||
[Analyze grammar]

śubhāṃgo lokasāraṃgo jagadīśo janārdanaḥ |
bhasmaśuddhikaro merurojasvī śuddhavigrahaḥ || 24 ||
[Analyze grammar]

asādhyaḥ sādhusādhyaśca bhṛtyamarkaṭarūpadhṛk |
hiraṇyaretāḥ paurāṇo ripujīvaharo balī || 25 ||
[Analyze grammar]

mahāhrado mahāgartassiddhovṛṃdāravaṃditaḥ |
vyāghracarmāṃbaro vyālī mahābhūto mahānidhiḥ || 26 ||
[Analyze grammar]

amṛto'mṛvapuḥ śrīmānpāñcajanyaḥ prabhaṃjanaḥ |
paṃcaviṃśatitattvasthaḥ pārijātaḥ parātparaḥ || 27 ||
[Analyze grammar]

sulabhassuvrataśśūro vāṅmayaikanidhirnidhiḥ |
varṇāśramagururvarṇī śatrujicchatrutāpanaḥ || 28 ||
[Analyze grammar]

āśramaḥ kṣapaṇaḥ kṣāmo jñānavānacaleśvaraḥ |
pramāṇabhūto durjñeyaḥ suparṇo vāyuvāhanaḥ || 29 ||
[Analyze grammar]

dhanurdharo dhanurvedo guṇaḥ śaśiguṇākaraḥ |
satyassatyaparo'dīno dharmo godharmaśāsanaḥ || 30 ||
[Analyze grammar]

anaṃtadṛṣṭirānaṃdo daṃḍo damayitā damaḥ |
abhicāryyo mahāmāyo viśvakarma viśāradaḥ || 31 ||
[Analyze grammar]

vītarāgo vinītātmā tapasvībhūtabhāvanaḥ |
unmattaveṣaḥ pracchanno jitakāmo'jitapriyaḥ || 32 ||
[Analyze grammar]

kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ |
tarasvī tārako dhīmānpradhānaḥ prabhuravyayaḥ || 33 ||
[Analyze grammar]

lokapāloṃ'tarhitātmā kalpādiḥ kamalekṣaṇaḥ |
vedaśāstrārthatattvajño'niyamo niyatāśrayaḥ || 34 ||
[Analyze grammar]

caṃdraḥ sūryaḥ śaniḥ keturvarāṃgo vidrumacchaviḥ |
bhaktivaśyaḥ paraṃ brahma mṛgabāṇāparṇo'naghaḥ || 35 ||
[Analyze grammar]

adriradryālayaḥ kāṃtaḥ paramātmā jagadguruḥ |
sarvakarmālayastuṣṭo maṃgalyo maṃgalāvṛtaḥ || 36 ||
[Analyze grammar]

mahātapā dīrghatapāḥ sthaviṣṭha sthaviro dhruvaḥ |
ahaḥ saṃvatsaro vyāptiḥ pramāṇaṃ paramaṃ tapaḥ || 37 ||
[Analyze grammar]

saṃvatsarakaro maṃtraḥ pratyayaḥ sarvatāpanaḥ |
ajaḥ sarveśvarassiddho mahātejā mahābalaḥ || 38 ||
[Analyze grammar]

yogī yogyo mahāretā siddhiḥ sarvādiragrahaḥ |
vasurvasumanāḥ satyaḥ sarvapāpaharo haraḥ || 39 ||
[Analyze grammar]

sukīrti śobhanassragvī vedāṃgo vedavinmuniḥ |
bhrājiṣṇurbhojanaṃ bhoktā lokanātho durādharaḥ || 40 ||
[Analyze grammar]

amṛtaśśāśvataśśāṃto bāṇahastaḥ pratāpavān |
kamaṃḍaludharo dhanvī hyavāṅmanasagocaraḥ || 41 ||
[Analyze grammar]

atīṃdriyo mahāmāyassarvavāsaścatuṣpathaḥ |
kālayogī mahānādo mahotsāho mahābalaḥ || 42 ||
[Analyze grammar]

mahābuddhirmahāvīryo bhūtacārī puraṃ daraḥ |
niśācaraḥ pretacārī mahāśaktirmahādyutiḥ || 43 ||
[Analyze grammar]

anirdeśyavapuḥ śrīmānsarvācāryamanogatiḥ |
bahuśrutirmahāmāyo niyatātmā dhruvo'dhruvaḥ || 44 ||
[Analyze grammar]

tejastejo dyutidharo janakaḥ sarvaśāsakaḥ |
nṛtyapriyo nṛtyanityaḥ prakāśātmā prakāśakaḥ || 45 ||
[Analyze grammar]

spaṣṭākṣaro budho maṃtraḥ samānaḥ sārasaṃplavaḥ |
yugādikṛdyugāvarto gaṃbhīro vṛṣavāhanaḥ || 46 ||
[Analyze grammar]

iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ sulabhaḥ sāraśo dhanaḥ |
tīrtharūpastīrthanāmā tīrthādṛśyastu tīrthadaḥ || 47 ||
[Analyze grammar]

apāṃnidhiradhiṣṭhānaṃ vijayo jayakālavit |
pratiṣṭhitaḥ pramāṇajño hiraṇyakavaco hariḥ || 48 ||
[Analyze grammar]

vimocanassuragaṇo vidyeśo biṃdusaṃśrayaḥ |
vātarūpo'malonmāyī vikartā gahano guhaḥ || 49 ||
[Analyze grammar]

karaṇaṃ kāraṇaṃ kartā sarvabaṃdhavimocanaḥ |
vyavasāyo vyavasthānaḥ sthānado jagadādijaḥ || 50 ||
[Analyze grammar]

gurudo lalito'bhedo bhāvātmātmani saṃsthitaḥ |
vīreśvaro vīrabhadro vīrāsanavidhirguruḥ || 51 ||
[Analyze grammar]

vīracūḍāmaṇirvettā cidānaṃdo nadīdharaḥ |
ājñādhārastriśūlī ca śipiviṣṭaḥ śivālayaḥ || 52 ||
[Analyze grammar]

bālakhilyo mahāvīrastigmāṃśurbadhiraḥ khagaḥ |
abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ || 53 ||
[Analyze grammar]

maghavānkauśiko gomānvirāmaḥ sarvasādhanaḥ |
lalāṭākṣo viśvadehaḥ sāraḥ saṃsāracakrabhṛt || 54 ||
[Analyze grammar]

amoghadaṃḍī madhyastho hiraṇyo brahmavarcasaḥ |
paramārthaḥ paromāyī śaṃbaro vyāghralocanaḥ || 95 ||
[Analyze grammar]

rucirbahurucirvedyo vācaspatirahaspatiḥ |
ravirvirocanaḥ skaṃdaḥ śāstā vaivasvato yamaḥ || 56 ||
[Analyze grammar]

yuktirunnatakīrtiśca sānurāgaḥ puraṃjayaḥ |
kailāsādhipatiḥ kāṃtaḥ savitā ravilocanaḥ || 57 ||
[Analyze grammar]

viśvottamo vītabhayo viśvabharttā'nivāritaḥ |
nityo niyatakalyāṇaḥ puṇyaśravaṇakīrttanaḥ || 58 ||
[Analyze grammar]

dūraśravo viśvasaho dhyeyo duḥsvapnanāśanaḥ |
uttāraṇo duṣkṛtihā vijñeyo duḥsaho'bhavaḥ || 59 ||
[Analyze grammar]

anādirbhūrbhuvo lakṣmīḥ kirīṭī tridaśādhipaḥ |
viśvagoptā viśvakarttā suvīro rucirāṃgadaḥ || 60 ||
[Analyze grammar]

janano janajanmādiḥ prītimānnītimāndhruvaḥ |
vaśiṣṭhaḥ kaśyapo bhānurbhīmo bhīmaparākramaḥ || 61 ||
[Analyze grammar]

praṇavaḥ satpathācāro mahākośo mahādhanaḥ |
janmādhipo mahā devaḥ sakalāgamapāragaḥ || 62 ||
[Analyze grammar]

tattvaṃ tattvavidekātmā vibhurviṣṇurvibhūṣaṇaḥ |
ṛṣirbrāhmaṇa aiśvaryajanmamṛtyujarātigaḥ || 63 ||
[Analyze grammar]

paṃcayajñasamutpattirviśveśo vimalodayaḥ |
ātmayoniranādyaṃto vatsalo bhaktalokadhṛk || 64 ||
[Analyze grammar]

gāyatrīvallabhaḥ prāṃśurviśvāvāsaḥ prabhākaraḥ |
śiśurgirirataḥ samrāṭ suṣeṇaḥ suraśatruhā || 65 ||
[Analyze grammar]

anemiriṣṭanemiśca mukundo vigatajvaraḥ |
svayaṃjyotirmahājyotistanujyotiracaṃcalaḥ || 66 ||
[Analyze grammar]

piṃgalaḥ kapilaśmaśrurbhālanetrastrayītanuḥ |
jñānaskaṃdo mahānītirviśvotpattirupaplavaḥ || 67 ||
[Analyze grammar]

bhago vivasvānādityo gatapāro bṛhaspatiḥ |
kalyāṇaguṇanāmā ca pāpahā puṇyadarśanaḥ || 68 ||
[Analyze grammar]

udārakīrtirudyogī sadyogī sadasattrapaḥ |
nakṣatramālī nākeśaḥ svādhiṣṭhānaḥ ṣaḍāśrayaḥ || 69 ||
[Analyze grammar]

pavitraḥ pāpahārī ca maṇipūro nabhogatiḥ |
hṛtpuṃḍarīkamāsīnaḥ śakraḥ śāṃto vṛṣākapiḥ || 70 ||
[Analyze grammar]

uṣṇo gṛhapatiḥ kṛṣṇaḥ samartho'narthanāśanaḥ |
adharmaśatrurajñeyaḥ puruhūtaḥ puruśrutaḥ || 71 ||
[Analyze grammar]

brahmagarbho bṛhadgarbho dharmadhenurdhanāgamaḥ |
jagaddhitaiṣī sugataḥ kumāraḥ kuśalāgamaḥ || 72 ||
[Analyze grammar]

hiraṇyavarṇo jyotiṣmānnānābhūtarato dhvaniḥ |
ārogyo namanādhyakṣo viśvāmitro dhaneśvaraḥ || 73 ||
[Analyze grammar]

brahmajyotirvasudhāmā mahājyotiranuttamaḥ |
mātāmaho mātariśvā nabhasvānnāgahāradhṛk || 74 ||
[Analyze grammar]

pulastyaḥ pulaho'gastyo jātūkarṇyaḥ parāśaraḥ |
nirāvaraṇanirvāro vairaṃcyo viṣṭaraśravāḥ || 75 ||
[Analyze grammar]

ātmabhūraniruddho'trirjñānamūrtirmahāyaśāḥ |
lokavīrāgraṇīrvīraścaṇḍaḥ satyaparākramaḥ || 76 ||
[Analyze grammar]

vyālakalpo mahākalpaḥ kalpavṛkṣaḥ kalādharaḥ |
alaṃkariṣṇuracalo rociṣṇurvikramonnataḥ || 77 ||
[Analyze grammar]

āyuḥ śabdapatirvāgmī plavanaśśikhisārathiḥ |
asaṃsṛṣṭo'tithiśśatruḥ pramāthī pādapāsanaḥ || 78 ||
[Analyze grammar]

vasuśravā kavyavāhaḥ pratapto viśvabhojanaḥ |
japyo jarādiśamano lohitaśca tanūnapāt || 79 ||
[Analyze grammar]

pṛṣadaśvo nabhoyoniḥ supratīkastamisrahā |
nidāghastapano meghabhakṣaḥ parapuraṃjayaḥ || 80 ||
[Analyze grammar]

sukhānilassuniṣpannassurabhiśśiśirātmakaḥ |
vasaṃto mādhavo grīṣmo nabhasyo bījavāhanaḥ || 81 ||
[Analyze grammar]

aṃgirā gururātreyo vimalo viśvapāvanaḥ |
pāvanaḥ purajicchakrastraividyo navavāraṇa || 82 ||
[Analyze grammar]

manobuddhirahaṃkāraḥ kṣetrajñaḥ kṣetrapālakaḥ |
jamadagnirbalanidhirvigālo viśvagālavaḥ || 83 ||
[Analyze grammar]

aghoro'nuttaro yajñaḥ śreyo niḥśreyasapradaḥ |
śailo gaganakuṃdābho dānavārirariṃdamaḥ || 84 ||
[Analyze grammar]

cāmuṇḍo janakaścārurniśśalyo lokaśalyadhṛk |
caturvedaścaturbhāvaścaturaścatura priyaḥ || 85 ||
[Analyze grammar]

āmnāyo'tha samāmnāyastīrthadevaśivālayaḥ |
bahurūpo mahārūpassarvarūpaścarācaraḥ || 86 ||
[Analyze grammar]

nyāyanirmāyako neyo nyāyagamyo niraṃjanaḥ |
sahasramūrddhā deveṃdrassarvaśastraprabhaṃjanaḥ || 87 ||
[Analyze grammar]

muṃḍī virūpo vikṛto daṃḍī nādī guṇottamaḥ |
piṃgalākṣo hi bahvayo nīlagrīvo nirāmayaḥ || 88 ||
[Analyze grammar]

sahasrabāhussarveśaśśaraṇyassarvalokadhṛk |
padmāsanaḥ paraṃ jyotiḥ pāramparyyaphalapradaḥ || 89 ||
[Analyze grammar]

padmagarbho mahāgarbho viśvagarbho vicakṣaṇaḥ |
parāvarajño varado vareṇyaśca mahāsvanaḥ || 90 ||
[Analyze grammar]

devāsuragururdevo devāsuranamaskṛtaḥ |
devāsuramahā mitro devāsuramaheśvaraḥ || 91 ||
[Analyze grammar]

devāsureśvaro divyo devāsuramahāśrayāḥ |
devadevo'nayo'ciṃtyo devatātmātmasaṃbhavaḥ || 92 ||
[Analyze grammar]

sadyo mahāsuravyādho devasiṃho divākaraḥ |
vibudhāmacaraḥ śreṣṭhaḥ sarvadevottamottama || 93 ||
[Analyze grammar]

śivajñānarataḥ śrīmāñśikhī śrīparvatapriyaḥ |
vajrahastassiddhakhaṅgo narasiṃhanipātanaḥ || 94 ||
[Analyze grammar]

brahmacārī lokacārī dharmacārī dhanādhipaḥ |
nandī naṃdīśvaro'naṃto nagnavratadharaśśuciḥ || 95 ||
[Analyze grammar]

liṃgādhyakṣaḥ surādhyakṣo yugādhyakṣo yugāpahaḥ |
svadhāmā svagataḥ svargī svaraḥ svaramayaḥ svanaḥ || 96 ||
[Analyze grammar]

bāṇādhyakṣo bījakartā karmakṛddharmasaṃbhavaḥ |
daṃbho lobho'tha vai śaṃbhussarva bhūtamaheśvaraḥ || 97 ||
[Analyze grammar]

śmaśānanilayastryakṣassa turapratimākṛtiḥ |
lokottarasphuṭolokaḥ tryaṃbako nāgabhūṣaṇaḥ || 98 ||
[Analyze grammar]

aṃdhakāri makhadveṣī viṣṇukaṃdharapātanaḥ |
hīnadoṣo'kṣayaguṇo dakṣāriḥ pūṣadaṃtabhit || 99 ||
[Analyze grammar]

pūrṇaḥ pūrayitā puṇyaḥ sukumāraḥ sulocanaḥ |
sanmārgamapriyo dhūrttaḥ puṇyakīrtiranāmayaḥ || 100 ||
[Analyze grammar]

manojavastīrthakaro jaṭilo niyameśvaraḥ |
jīvitāṃtakaro nityo vasuretā vasupradaḥ || 101 ||
[Analyze grammar]

sadgatiḥ siddhidaḥ siddhiḥ sajjātiḥ khalakaṃṭakaḥ |
kalādharo mahākālabhūtaḥ satyaparāyaṇaḥ || 102 ||
[Analyze grammar]

lokalāvaṇyakartā ca lokottarasukhālayaḥ |
caṃdrasaṃjīvanaśśāstā lokagrāho mahādhipaḥ || 103 ||
[Analyze grammar]

lokabaṃdhurlokanāthaḥ kṛtajñaḥ kṛtibhūṣitaḥ |
anapāyo'kṣaraḥ kāṃtaḥ sarvaśastrabhṛtāṃ varaḥ || 104 ||
[Analyze grammar]

tejomayo śrutidharo lokamānī ghṛṇārṇavaḥ |
śucismitaḥ prasannātmā hyajeyo duratikramaḥ || 105 ||
[Analyze grammar]

jyotirmayo jagannātho nirākāro jaleśvaraḥ |
tumbavīṇo mahākāyo viśokaśśokanāśanaḥ || 106 ||
[Analyze grammar]

trilokapastrilokeśaḥ sarvaśuddhiradhokṣajaḥ |
avyaktalakṣaṇo devo vyakto'vyakto viśāṃpatiḥ || 107 ||
[Analyze grammar]

paraḥ śivo vasurnāsāsāro mānadharo yamaḥ |
brahmā viṣṇuḥ prajāpālo haṃso haṃsagatirvayaḥ || 108 ||
[Analyze grammar]

vedhā vidhātā dhātā ca sraṣṭā harttā caturmukhaḥ |
kailāsaśikharāvāsī sarvāvāsī sadāgati || 109 ||
[Analyze grammar]

hiraṇyagarbho druhiṇo bhūtapālo'tha bhūpatiḥ |
sadyogī yogavidyogīvarado brāhmaṇapriya || 110 ||
[Analyze grammar]

devapriyo devanātho devako devaciṃtakaḥ |
viṣamākṣo virūpākṣo vṛṣado vṛṣavardhanaḥ || 111 ||
[Analyze grammar]

nirmamo nirahaṃkāro nirmoho nirupadravaḥ |
darpahā darpado dṛptaḥ sarvārthaparivarttakaḥ || 112 ||
[Analyze grammar]

sahasrārcirbhūtibhūṣaḥ snigdhākṛtiradakṣiṇaḥ |
bhūtabhavyabhavannātho vibhavo bhūtināśanaḥ || 113 ||
[Analyze grammar]

artho'nartho mahākośa parakāyaikapaṃḍita |
niṣkaṃṭakaḥ kṛtānaṃdo nirvyājo vyājamardanaḥ || 114 ||
[Analyze grammar]

sattvavānsāttvikaḥ satyaḥ kṛtasnehaḥ kṛtāgamaḥ |
akaṃpito guṇagrāhī naikātmānaikakarmakṛt || 115 ||
[Analyze grammar]

suprītaḥ sukhadaḥ sūkṣmaḥ sukaro dakṣiṇānilaḥ |
naṃdiskaṃdo dharo dhuryaḥ prakaṭaḥ prītivardhanaḥ || 116 ||
[Analyze grammar]

aparājitaḥ sarvasaho goviṃdaḥ sattvavāhanaḥ |
adhṛtaḥ svadhṛtaḥ siddhaḥ pūtamūrtiryaśodhanaḥ || 117 ||
[Analyze grammar]

vārāhaśṛṃgadhṛk śṛṃgī balavānekanāyakaḥ |
śrutiprakāśaḥ śrutimāne kabaṃdhuranekadhṛk || 118 ||
[Analyze grammar]

śrīvatsalaḥ śivāraṃbhaḥ śāṃtabhadraḥ samo yaśaḥ |
bhūyaśo bhūṣaṇo bhūtirbhūtikṛdbhūtabhāvanaḥ || 119 ||
[Analyze grammar]

akaṃpo bhaktikāyastu kālahāniḥ kalāvibhuḥ |
satyavratī mahātyāgī nityaśāṃtiparāyaṇaḥ || 120 ||
[Analyze grammar]

parārthavṛttirvarado viraktastu viśāradaḥ |
śubhadaḥ śubhakartā ca śubhanāmā śubhaḥ svayam || 121 ||
[Analyze grammar]

anarthito guṇagrāhī hyakartā kanakaprabhaḥ |
svabhāvabhadro madhyastha śatrughno vighnanāśanaḥ || 122 ||
[Analyze grammar]

śikhaṃḍī kavacī śūlī jaṭī muṃḍī ca kuṃḍalī |
amṛtyuḥ sarvadṛk siṃhastejorāśirmahāmaṇiḥ || 123 ||
[Analyze grammar]

asaṃkhyeyo'prameyātmā vīryavān vīryakovidaḥ |
vedyaśca vai viyogātmā saptāvaramunīśvaraḥ || 124 ||
[Analyze grammar]

anuttamo durādharṣo madhuraḥ priyadarśanaḥ |
sureśa smaraṇaḥ sarvaḥ śabdaḥ pratapatāṃ varaḥ || 125 ||
[Analyze grammar]

kālapakṣaḥ kālakālaḥ sukṛtī kṛtavāsukiḥ |
maheṣvāso mahībhartā niṣkalaṃko viśṛṃkhala || 126 ||
[Analyze grammar]

dyumaṇistaraṇirdhanyaḥ siddhidaḥ siddhisādhanaḥ |
viśvatassaṃvṛtastu vyūḍhorasko mahābhujaḥ || 127 ||
[Analyze grammar]

sarvayonirnirātaṃko naranārāyaṇapriyaḥ |
nirlepo yatisaṃgātmā nirvyaṃgo vyaṃganāśanaḥ || 128 ||
[Analyze grammar]

stavyaḥ stavapriyaḥ stotā vyāsamūrtirniraṃkulaḥ |
niravadyamayopāyo vidyārāśiśca satkṛtaḥ || 129 ||
[Analyze grammar]

praśāṃtabuddhirakṣuṇṇaḥ saṃgraho nityasuṃdaraḥ |
vaiyāghradhuryo dhātrīśaḥ saṃkalpaḥ śarvarīpatiḥ || 130 ||
[Analyze grammar]

paramārthagururdattaḥ sūrirāśritavatsalaḥ |
somo rasajño rasadaḥ sarvasattvāvalaṃbanaḥ || 131 ||
[Analyze grammar]

evaṃ nāmnāṃ sahasreṇa tuṣṭāva hi haraṃ hariḥ |
prārthayāmāsa śambhuṃ vai pūjayāmāsa paṃkajaḥ || 132 ||
[Analyze grammar]

tataḥ sa kautukī śambhuścakāra caritaṃ dvijāḥ |
mahādbhutaṃ sukhakaraṃ tadeva śṛṇutādarāt || 133 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ śivasahasranāmavarṇanaṃ nāma pañcatriṃśodhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 35

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: