Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

naṃdīśvara uvāca |
evamabhyarthito devairmatiṃ cakre kṛpā layaḥ |
mahātejo nṛsiṃhākhyaṃ saṃharttuṃ parameśvaraḥ || 1 ||
[Analyze grammar]

tadūrddhvaṃ smṛtavānrudro vīrabhadrammahābalam |
ātmano bhairavaṃ rūpaṃ prāha pralayakārakam || 2 ||
[Analyze grammar]

ājagāma tatassadyo gaṇānāmagraṇīrhasan |
sāṭṭahāsairgaṇavarairutpatadbhiritastataḥ || 3 ||
[Analyze grammar]

nṛsiṃharūpairatyugraiḥ koṭibhiḥ parivāritaḥ |
mādyadbhirabhito vīrairnṛtyadbhiśca mudānvitaiḥ || 4 ||
[Analyze grammar]

krīḍadbhiśca mahāvīrairbrahmādyaiḥ kandukairiva |
adṛṣṭapūrvairanyaiśca veṣṭito vīravanditaḥ || 5 ||
[Analyze grammar]

kalpāntajvalanajvālo vilasallocanatrayaḥ |
aśastro hi jaṭājūṭī jvaladbālendumaṇḍitaḥ || 6 ||
[Analyze grammar]

bālenduvalayā kāratīkṣṇadaṃṣṭrāṃkuradvayaḥ |
ākhaṇḍaladhanuḥkhaṇḍasaṃnibhabhrūlatānvitaḥ || 7 ||
[Analyze grammar]

mahāpracaṇḍahuṅkārabadhirīkṛtadiṅmukhaḥ |
nīlameghāñjana śyāmo bhīṣaṇaḥ śmaśrulodbhutaḥ || 8 ||
[Analyze grammar]

vādyakhaṇḍamakhaṇḍābhyāṃ bhrāmayaṃstriśikhaṃ muhuḥ |
vīrabhadro'pi bhagavānvaraśaktivijṛmbhitaḥ || 9 ||
[Analyze grammar]

svayaṃ vijñāpayāmāsa kimatra smṛtikāraṇam |
ājñāpaya jagatsvāmin prasādaḥ kriyatāmmayi || 10 ||
[Analyze grammar]

nandīśvara uvāca |
ityākarṇya maheśāno vīrabhadroktamādarāt |
vilokya vacanamprītyā provāca khala daṇḍadhṛk || 11 ||
[Analyze grammar]

|| śaṃkara uvāca |
akāle bhayamutpannaṃ devānāmapi bhairavam |
jvalitasya nṛsiṃhāgniśśamayainaṃ durāsadam || 12 ||
[Analyze grammar]

sāntvayanbodhayādau taṃ tena kinnopaśāmyati |
tato matparamaṃ bhāvaṃ bhairavaṃ sampradarśaya || 13 ||
[Analyze grammar]

sūkṣmaṃ saṃhṛtya sūkṣmeṇa sthūlaṃ sthūlena tejasā |
vaktramānāya kṛttiṃ ca vīrabhadra mamājñayā || 14 ||
[Analyze grammar]

nandīśvara uvāca |
ityādiṣṭo gaṇādhyakṣo praśāntaṃ vapurāsthitaḥ |
jagāma raṃhasā tatra yatrāste narakesarī || 15 ||
[Analyze grammar]

tatastambodhayāmāsa vīrabhadro haro harim |
uvāca vākyamīśānaḥ pitāputramivaurasam || 16 ||
[Analyze grammar]

vīrabhadra uvāca |
jagatsukhāya bhagavannavatīrṇosi mādhava |
sthityarthaṃ tvaṃ prayukto'si pareśaḥ parameṣṭhinā || 17 ||
[Analyze grammar]

jantucakraṃ bhagavatā pracchinnaṃ matsyarūpiṇā |
pucchenaiva samābadhya bhramannekārṇave purā || 18 ||
[Analyze grammar]

bibharṣi karmarūpeṇa vārāheṇoddhṛtā mahī |
anena harirūpeṇa hiraṇyakaśipurhataḥ || 19 ||
[Analyze grammar]

vāmanena balirbaddhastvayā vikramatā punaḥ |
tvameva sarvvabhūtānāṃ prabhavaḥ prabhuravyayaḥ || 20 ||
[Analyze grammar]

yadāyadā hi lokasya duḥkhaṃ kiñcitprajāyate |
tadātadāvatīrṇastvaṃ kariṣyasi nirāmayam || 21 ||
[Analyze grammar]

nādhikastvatsamo'pyasti hare śivaparāyaṇaḥ |
tvayā vedāśca dharmāśca śubhamārge pratiṣṭhitāḥ || 22 ||
[Analyze grammar]

yadarthamavatāro'yaṃ nihatassa hi dānavaḥ |
hiraṇyakaśipuścaiva prahlādo'pi surakṣitaḥ || 23 ||
[Analyze grammar]

atīva ghoraṃ bhagavannarasiṃhavapustava |
upasaṃhara viśvātmaṃstvameva mama sannidhau || 24 ||
[Analyze grammar]

nandīśvara uvāca |
ityukto vīrabhadreṇa nṛsiṃhaḥ śāntayā girā |
tato'dhikaṃ mahāghoraṃ kopañcakre mahāmadaḥ || 25 ||
[Analyze grammar]

uvāca ca mahāghoraṃ kaṭhinaṃ vacanantadā |
vīrabhadrammahāvīraṃ daṃṣṭrābhirbhīṣayanmune || 26 ||
[Analyze grammar]

nṛsiṃha uvāca |
āgatosi yatastatra gaccha tvammā hitaṃ vada |
idānīṃ saṃhariṣyāmi jagadetaccarācaram || 27 ||
[Analyze grammar]

saṃharturna hi saṃhāraḥ svato vā parato'pi vā |
śāsitammama sarvvatra śāstā ko'pi na vidyate || 28 ||
[Analyze grammar]

matprasādena sakalamabhayaṃ hi pravarttate |
ahaṃ hi sarvaśaktīnāṃ pravartakanivartakaḥ || 29 ||
[Analyze grammar]

yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā |
tattadviddhi gaṇādhyakṣa mama tejovijṛmbhitam || 30 ||
[Analyze grammar]

devatāparamārthajñaṃ māmeva paramamviduḥ |
madaṃśāśśaktisampannā brahmaśakrādayassurāḥ || 31 ||
[Analyze grammar]

mannābhikamalājjātaḥ purā brahmā jagatkaraḥ |
sarvādhikassvatantraśca kartā hartākhileśvaraḥ || 32 ||
[Analyze grammar]

idantu matparaṃ tejaḥ kiṃ punaḥ śrotumicchasi |
ato māṃ śaraṇamprāpya gaccha tvaṃ vigatajvaraḥ || 33 ||
[Analyze grammar]

avehi paramaṃ bhāvamidambhūtaṃ gaṇeśvara |
māmakaṃ sakalaṃ viśvaṃ sadevāsuramānuṣam || 34 ||
[Analyze grammar]

kālo'smyahaṃ lokavināśaheturlokānsamāhartumahampravṛttaḥ |
mṛtyormṛtyuṃ viddhi māṃ vīrabhadra jīvantyete matprasādena devāḥ || 35 ||
[Analyze grammar]

nandīśvara uvāca |
sāhaṅkāraṃ vacaḥ śrutvā hareramitavikramaḥ |
vihasyovāca sāvajñantato visphuritādharaḥ || 36 ||
[Analyze grammar]

vīrabhadra uvāca |
kinna jānāsi viśveśaṃ saṃhartārampinākinam |
asadvādo vivādaśca vināśastvayi kevalaḥ || 37 ||
[Analyze grammar]

tavānyonyāvatārāṇi kāni śeṣāṇi sāmpratam |
kṛtāni yena kenaiva kathāśeṣo bhaviṣyati || 38 ||
[Analyze grammar]

doṣaṃ taṃ vada yena tvamavasthāmīdṛśī gataḥ |
tena saṃhāradakṣeṇa dakṣiṇāśeṣameṣyasi || 39 ||
[Analyze grammar]

prakṛtistvaṃ pumānrudrastvayi vīryyaṃ samāhitam |
tvannābhipaṅkajājjātaḥ pañca vaktraḥ pitāmahaḥ || 40 ||
[Analyze grammar]

jagattrayīsarjanārthaṃ śaṃkaraṃ nīlalohitam |
lalāṭe'cintayatsoyantapasyugre ca saṃsthitaḥ || 41 ||
[Analyze grammar]

tallalāṭādabhūcchambhuḥ sṛṣṭyarthe tena bhūṣaṇam |
ato'haṃ devadevasya tasya bhairavarūpiṇaḥ || 42 ||
[Analyze grammar]

tvatsaṃhāre niyukto'smi vinayena balena ca |
devadevena rudreṇa sakalaprabhuṇā hare || 43 ||
[Analyze grammar]

ekaṃ rakṣo vidāryaiva tacchaktikalayā yutaḥ |
ahaṃkārāvalepena garjasi tvamatandritaḥ || 44 ||
[Analyze grammar]

upakāro hi sādhūnāṃ sukhāya kila saṃmataḥ |
upakāro hyasādhūnāmapakārāya kevalam || 45 ||
[Analyze grammar]

yannṛsiṃha maheśānaṃ punarbhūtaṃ tu manyase |
tarhyajñānī mahāgarvī vikārī sarvathā bhavān || 46 ||
[Analyze grammar]

na tvaṃ sraṣṭā na saṃhartā bhartāpi na nṛsiṃhaka |
paratantro vimūḍhātmā na svatantro hi kutracit || 47 ||
[Analyze grammar]

kulālacakravacchaktyā preritosi pinākinā |
nānāvatārakartā tvaṃ tadadhīnassadā hare || 48 ||
[Analyze grammar]

adyāpi tava nikṣiptaṃ kapālaṃ kūrmarūpiṇaḥ |
hara hāralatāmadhye dagdhaḥ kaścinna badhyate || 49 ||
[Analyze grammar]

vismṛtiḥ kiṃ tadaṃśena daṃṣṭrotpātanapīḍitam |
vārāhavighnahaste'dya yākrośantārakāriṇā || 50 ||
[Analyze grammar]

dagdhosi paśya śūlāgre viṣvaksenacchalādbhavān |
dakṣayajñe śiraśchinnaṃ mayā tejaḥsvarūpiṇā || 51 ||
[Analyze grammar]

adyāpi tava putrasya brahmaṇaḥ pañcamaṃ śiraḥ |
chinnaṃ na sajjitaṃ bhūyo hare tadvismṛtantvayā || 52 ||
[Analyze grammar]

nirjitastvaṃ dadhīcena saṃgrāme samarudgaṇaḥ |
kaṇḍūyamāne śirasi kathaṃ tadvismṛtantvayā || 53 ||
[Analyze grammar]

cakraṃ vikramato yasya cakrapāṇe tava priyam |
kutaḥ prāptaṃ kṛtaṃ kena tvayā tadapi vismṛtam || 54 ||
[Analyze grammar]

ye mayā sakalā lokā gṛhītāstvaṃ payonidhau |
nidrāparavaśaśśeṣe sa kathaṃ sāttviko bhavān || 55 ||
[Analyze grammar]

tvadādistambaparyantaṃ rudraśaktivijṛmbhitam |
śaktimānabhitastvaṃ ca hyanalāttvaṃ vimohitaḥ || 56 ||
[Analyze grammar]

tattejaso hi māhātmyaṃ pumāndra ṣṭunna hi kṣamaḥ |
asthūlā ye prapaśyanti tadviṣṇoḥ paramampadam || 57 ||
[Analyze grammar]

dyāvāpṛthivyā indrāgneryamasya varuṇasya ca |
dhvāntodare śaśāṃke ca janitvā parameśvaraḥ || 58 ||
[Analyze grammar]

kālosi tvaṃ mahākālaḥ kālakālo maheśvara |
atastvamugrakalayā mṛtyormṛtyurbhaviṣyasi || 59 ||
[Analyze grammar]

sthirodya tvakṣaro vīro vīro viśvāvakaḥ prabhuḥ |
upahantā jvaraṃ bhīmo mṛgaḥ pakṣī hiraṇmayaḥ || 60 ||
[Analyze grammar]

śāstā śeṣasya jagatastattvaṃ naiva caturmukhaḥ |
nānye ca kevalaṃ śambhussarvaśāstā na saṃśayaḥ || 61 ||
[Analyze grammar]

itthaṃ sarvaṃ samālokya saṃhārātmānamātmanā |
na vinaṣṭantvamātmānaṃ kuru he nṛhare'budha || 62 ||
[Analyze grammar]

no cedidānīṃ krodhasya mahābhairavarūpiṇaḥ |
vajrāśaniriva sthāṇau tvayi mṛtyuḥ patiṣyati || 63 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktvā vīrabhadropi virarāmākutobhayaḥ |
dṛṣṭvā nṛsiṃhābhiprāyaṃ krodhamūrttiśśivasya saḥ || 64 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ śarabhāvatāravarṇanaṃ nāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 11

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: