Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vande mahānandamanantalīlammaheśvaraṃ sarvvavibhummahāntam |
gaurīpriyaṃ kārtikavighnarājasamudbhavaṃ śaṃkaramādidevam || 1 ||
[Analyze grammar]

śaunaka uvāca |
vyāsaśiṣyamahābhāga sūta jñānadayānidhe |
vada śaṃbhvavatārāṃśca yairakārṣītsatāṃ śivam || 1 ||
[Analyze grammar]

sūta uvāca |
mune śaunaka sadbhaktyā dattacitto jitendriyaḥ |
avatārāñchivasyāhaṃ vacmi te munaye śṛṇu || 2 ||
[Analyze grammar]

etatpṛṣṭaḥ purā nandī śivamūrtissatāṃ gatiḥ |
sanatkumāreṇa mune tamuvāca śivaṃ smaran || 3 ||
[Analyze grammar]

nandīśvara uvāca |
asaṃkhyātā hi kalpeṣu vibhoḥ sarvveśvarasya vai |
avatārāstathāpīha vacmyahaṃ tānyathāmati || 4 ||
[Analyze grammar]

ekonaviṃśakaḥ kalpo vijñeyaḥ śveta lohitaḥ |
sadyojātāvatārastu prathamaḥ parikīrtitaḥ || 5 ||
[Analyze grammar]

tasmiṃstatparamaṃ brahma dhyāyato brahmaṇastathā |
utpannastu śikhāyuktaḥ kumāraḥ śvetalohitaḥ || 6 ||
[Analyze grammar]

taṃ dṛṣṭvā puruṣaṃ brahmā brahmarūpiṇamīśvaram |
jñātvā dhyātvā sa hṛdaye vavande prayatāñjaliḥ || 7 ||
[Analyze grammar]

sadyojātaṃ śivaṃ buddhvā jaharṣa bhuvaneśvaraḥ |
muhurmuhuśca sadbuddhyā paraṃ taṃ samacintayat || 8 ||
[Analyze grammar]

tato'sya dhyāyataḥ śvetāḥ prādurbhūtā yaśasvinaḥ |
kumārāḥ paravijñānaparabrahmasvarūpiṇaḥ || 9 ||
[Analyze grammar]

sunando nandanaścaiva viśvanandopanandanau |
śiṣyāstasya mahātmāno yaistadbrahma samāvṛtam || 10 ||
[Analyze grammar]

sadyojātaśca vai śambhurdadau jñānaṃ ca vedhase |
sargaśaktimapi prītyā prasannaḥ parameśvaraḥ || 11 ||
[Analyze grammar]

tato viṃśatimaḥ kalpo rakto nāma prakīrtitaḥ |
brahmā yatra mahātejā raktavarṇamadhārayat || 12 ||
[Analyze grammar]

dhyāyataḥ putrakāmasya prādurbhū to vidhessutaḥ |
raktamālyāmbaradharo raktākṣo raktabhūṣaṇaḥ || 13 ||
[Analyze grammar]

sa taṃ dṛṣṭvā mahātmānaṃ kumāraṃ dhyānamāśritaḥ |
vāmadevaṃ śivaṃ jñātvā praṇanāma kṛtāṃjaliḥ || 14 ||
[Analyze grammar]

tatastasya sutā hyāsaṃścatvāro raktavāsasaḥ |
virajāśca vivāhaśca viśoko viśvabhāvanaḥ || 15 ||
[Analyze grammar]

vāmadevaḥ sa vai śambhurdadau jñānaṃ ca vedhase |
sargaśaktimapi prītyā prasannaḥ parameśvaraḥ || 16 ||
[Analyze grammar]

ekaviṃśatimaḥ kalpaḥ pītavāsā iti smṛtaḥ |
brahmā yatra mahābhāgaḥ pītavāsā babhūva ha || 17 ||
[Analyze grammar]

dhyāyataḥ putrakāmasya vidherjātaḥ kumārakaḥ |
pītavastrādika prauḍho mahātejā mahābhujaḥ || 18 ||
[Analyze grammar]

taṃ dṛṣṭvā dhyānasaṃyuktaṃ jñātvā tatpuruṣaṃ śivam |
praṇanāma tato buddhyā gāyatrīṃ śāṃkarīṃ vidhiḥ || 19 ||
[Analyze grammar]

japitvā tu mahādevīṃ sarvalokanamaskṛtām |
prasannastu mahādevo dhyānayuktena cetasā || 20 ||
[Analyze grammar]

tato'sya pārśvato divyāḥ prādurbhūtāḥ kumārakāḥ |
pītavastrā hi sakalā yogamārgapravartakāḥ || 21 ||
[Analyze grammar]

tatastasmingate kalpe pītavarṇe svayaṃbhuvaḥ |
punaranyaḥ pravṛttastu kalpo nāmnā śivastu sa || 22 ||
[Analyze grammar]

ekārṇave saṃvyatīte divyavarṣasahasrake |
sraṣṭukāmaḥ prajā brahmā cintayāmāsa duḥkhitaḥ || 23 ||
[Analyze grammar]

tato'paśyanmahātejā prādurbhūtaṃ kumārakam |
kṛṣṇavarṇaṃ mahāvīryaṃ dīpyamānaṃ svatejasā || 24 ||
[Analyze grammar]

dhṛtakṛṣṇāmbaroṣṇīṣaṃ kṛṣṇayajñopavītinam |
kṛṣṇena maulināyuktaṃ kṛṣṇasnānānulepanam || 25 ||
[Analyze grammar]

sa taṃ dṛṣṭvā mahātmānamaghoraṃ ghoravikramam |
vavande devadeveśamadbhutaṃ kṛṣṇapiṃgalam || 26 ||
[Analyze grammar]

aghoraṃ tu tato brahmā brahmarūpaṃ vyaciṃtayat |
tuṣṭāva vāgbhiriṣṭābhirbhaktavatsalamavyayam || 27 ||
[Analyze grammar]

athāsya pārśvataḥ kṛṣṇāḥ kṛṣṇasnānānulepanāḥ |
catvārastu mahātmānaḥ saṃbabhūvuḥ kumārakāḥ || 28 ||
[Analyze grammar]

kṛṣṇa kṛṣṇaśikhaścaiva kṛṣṇā syaḥ kṛṣṇakaṇṭhadhṛk |
iti te'vyaktanāmānaḥ śivarūpāḥ sutejasaḥ || 29 ||
[Analyze grammar]

evaṃbhūtā mahātmāno brahmaṇaḥ sṛṣṭihetave |
yogaṃ pravarttayā māsurghorākhyaṃ mahadadbhutam || 30 ||
[Analyze grammar]

athānyo brahmaṇaḥ kalpaḥ prāvarttata munīśvarāḥ |
viśvarūpa iti khyāto nāmataḥ paramādbhutaḥ || 31 ||
[Analyze grammar]

brahmaṇaḥ putrakāmasya dhyāyato manasā śivam |
prādurbhūtā mahānādā viśvarūpā sarasvatī || 32 ||
[Analyze grammar]

tathāvidhaḥ sa bhagavānīśānaḥ parameśvaraḥ |
śuddhasphaṭikasaṃkāśaḥ sarvābharaṇabhūṣitaḥ || 33 ||
[Analyze grammar]

taṃ dṛṣṭvā praṇanāmāsau brahmeśānamajaṃ vibhum |
sarvagaṃ sarvadaṃ sarvaṃ surūpaṃ rūpavarjitam || 34 ||
[Analyze grammar]

īśāno'pi tathādiśya sanmārgaṃ brahmaṇe vibhuḥ |
saśaktiḥ kalpayāṃcakre sa bālāṃścaturaḥ śubhān || 35 ||
[Analyze grammar]

jaṭīmuṇḍī śikhaṇḍī ca arddhamuṇḍaśca jajñire |
yogenādiśya saddharmaṃ kṛtvā yogagatiṃ gatāḥ || 36 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ proktaḥ sadyādīnāṃ samudbhavaḥ |
sanatkumāra sarvajña lokānāṃ hitakāmyayā || 37 ||
[Analyze grammar]

atha teṣāṃ mahāprājña vyavahāraṃ yathāyatham |
trilokahitakāraṃ hi sarvaṃ brahmāṇḍasaṃsthitam || 38 ||
[Analyze grammar]

īśānaḥ puruṣo ghoro vāmasaṃjñastathaiva ca |
brahmasaṃjño maheśasya mūrtayaḥ paṃca viśrutāḥ || 39 ||
[Analyze grammar]

īśānaḥ śivarūpaśca garīyānprathamaḥ smṛtaḥ |
bhoktāraṃ prakṛteḥ sākṣātkṣetrajñamadhitiṣṭhati || 40 ||
[Analyze grammar]

śaivastatpuruṣākhyaśca svarūpo hi dvitīyakaḥ |
guṇāśrayātmakaṃ bhogyaṃ sarvajñamadhitiṣṭhati || 41 ||
[Analyze grammar]

dharmāya svāṃgasaṃyuktaṃ buddhitattvaṃ pinākinaḥ |
aghorākhyasvarūpo yastiṣṭhatyaṃtastṛtīyakaḥ || 42 ||
[Analyze grammar]

vāmadevāhvayo rūpaścaturthaḥ śaṅkarasya hi |
ahaṃkṛteradhiṣṭhāno bahukāryakaraḥ sadā || 43 ||
[Analyze grammar]

īśānāhvasvarūpo hi śaṃkarasyeśvaraḥ sadā |
śrotrasya vacasaścāpi vibhorvyomnastathaiva ca || 44 ||
[Analyze grammar]

tvakpāṇisparśavāyūnāmīśvaraṃ rūpamaiśvaram |
puruṣākhyaṃ vicārajñā matimantaḥ pracakṣate || 45 ||
[Analyze grammar]

vapuṣaśca rasasyāpi rūpasyāgnestathaiva ca |
aghorākhyamadhiṣṭhānaṃ rūpamāhurmanīṣiṇaḥ || 46 ||
[Analyze grammar]

raśanāyāśca pāyośca rasasyāpāṃ tathaiva ca |
īśvaraṃ vāmadevākhyaṃ svarūpaṃ śāṃkaraṃ smṛtam || 47 ||
[Analyze grammar]

prāṇasya caivopasthasya gaṃdhasya ca bhuvastathā |
sadyojātāhvayaṃ rūpamīśvaraṃ śāṃkaraṃ viduḥ || 48 ||
[Analyze grammar]

ime svarūpāḥ śaṃbhorhi vandanīyāḥ prayatnataḥ |
śreyorthibhirnarairnityaṃ śreyasāmekahetavaḥ || 49 ||
[Analyze grammar]

yaḥ paṭhecchṛṇuyādvāpi sadyādīnāṃ samudbhavam |
sa bhuktvā sakalānkāmānprayāti paramāṃ gatim ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ śivasya pañcabrahmāvatāravarṇanaṃ nāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 1

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: