Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 49 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
atho mamājñayā vipraissaṃsthāpyānalamīśvaraḥ |
homaṃ cakāra tatraivamaṅke saṃsthāpya pārvatīm || 1 ||
[Analyze grammar]

ṛgyajussāmamantraiścāhutiṃ vahnau dadau śivaḥ |
lājāñjaliṃ dadau kālībhrātā mainākasaṃjñakaḥ || 2 ||
[Analyze grammar]

atha kālī śivaścobhau cakraturvidhivanmudā |
vahnipradakṣiṇāṃ tāta lokācāraṃ vidhāya ca || 3 ||
[Analyze grammar]

tatrādbhutamalañcakre caritaṃ girijāpatiḥ |
tadeva śṛṇu devarṣe tavasnehādbravīmyaham || 4 ||
[Analyze grammar]

tasminnavasare cāhaṃ śivamāyāvimohitaḥ |
apaśyañcaraṇe devyā nakhenduñca manoharam || 5 ||
[Analyze grammar]

darśanāttasya ca tadā'bhūvaṃ devamune hyaham |
madanena samāviṣṭo'tīva kṣubhitamānasaḥ || 6 ||
[Analyze grammar]

muhurmuhurapaśyaṃ vai tadaṃgaṃ smaramohitaḥ |
tatastaddarśanātsadyo vīryaṃ me prācyutadbhuvi || 7 ||
[Analyze grammar]

retasā kṣaratā tena lajjitohaṃ pitāmahaḥ |
mune vyamarda tacchinnaṃ caraṇābhyāṃ hi gopayan || 8 ||
[Analyze grammar]

tajjñātvā ca mahādevaścukopātīva nārada |
hantumaicchattadā śīghraṃ vāṃ vidhiṃ kāmamohitam || 9 ||
[Analyze grammar]

hāhākāro mahānāsīttatra sarvatra nārada |
janāśca kampire sarvve bhaya māyāti viśvabhṛt || 10 ||
[Analyze grammar]

tatastaṃntuṣṭuvuśśambhuṃ viṣṇvādyā nirjarā mune |
sakopamprajvalantantantejasā hantumudyatam || 11 ||
[Analyze grammar]

devā ūcuḥ |
devadeva jagadvyāpinparameśa sadāśiva |
jagadīśa jagannātha samprasīda jaganmaya || 12 ||
[Analyze grammar]

sarveṣāmapi bhāvānāntvamātmā heturīśvaraḥ |
nirvikāro'vyayo nityo nirvikalpo'kṣaraḥ paraḥ || 13 ||
[Analyze grammar]

ādyantāvasya yanmadhyamidamanyadahambahiḥ |
yato'vyayaḥ sanaitāni tatsatyambrahma cidbhavān || 14 ||
[Analyze grammar]

tavaiva caraṇāmbhojammuktikāmā dṛḍhavratāḥ |
visṛjyobhayatassaṃgaṃ munayassamupāsate || 15 ||
[Analyze grammar]

tvambrahma pūrṇamamṛtaṃ viśokaṃ nirguṇamparam |
ānaṃdamātramavyagramavikāramanātmakam || 16 ||
[Analyze grammar]

viśvasya heturudayasthitisaṃyamanasya hi |
tadapekṣatayātmeśo'napekṣassarvadā vibhuḥ || 17 ||
[Analyze grammar]

ekastvameva sadasadvayamadvayameva ca |
svarṇaṃ kṛtākṛtamiva vastubhedo na caiva hi || 16 ||
[Analyze grammar]

ajñānatastvayi janairvikalpo vidito yataḥ |
tasmādbhramapratīkāro nirupādherna hi svataḥ || 19 ||
[Analyze grammar]

dhanyā vayaṃ maheśāna tava darśanamātrataḥ |
dṛḍhabhaktajanānandapradaśśambho dayāṃ kuru || 20 ||
[Analyze grammar]

tvamādistvamanādiśca prakṛtestvaṃ paraḥ pumān |
viśveśvaro jagannātho nirvikāraḥ parātparaḥ || 21 ||
[Analyze grammar]

yo'yaṃ brahmāsti' rajasā viśvamūrtiḥ pitāmahaḥ |
tvatprasādātprabho viṣṇussattvena puruṣottamaḥ || 22 ||
[Analyze grammar]

kālāgnirudrastamasā paramātmā guṇaḥ paraḥ |
sadā śivo maheśānassarvavyāpī maheśvaraḥ || 23 ||
[Analyze grammar]

vyaktaṃ mahacca bhūtādistanmātrāṇīndriyāṇi ca |
tvayaivādhiṣṭhitānyeva viśvamūrte maheśvara || 24 ||
[Analyze grammar]

mahādeva pareśāna karuṇākara śaṃkara |
prasīda devadeveśa prasīda puruṣottama || 25 ||
[Analyze grammar]

vāsāṃsi sāgarāssapta diśaścaiva mahābhujāḥ |
dyaurmūrddhā te vibhornābhiḥ khaṃ vāyurnāsikā tataḥ || 26 ||
[Analyze grammar]

cakṣūṃṣyagnī ravissomaḥ keśā meghāstava prabho |
nakṣatratārakādyāśca grahāścaiva vibhūṣaṇam || 27 ||
[Analyze grammar]

kathaṃ stoṣyāmi deveśa tvāṃ vibho parameśvara |
vācāmagocaro'si tvaṃ manasā cāpi śaṃkara || 28 ||
[Analyze grammar]

pañcāsyāya ca rudrāya pañcāśatkoṭimūrtaye |
tryadhipāya variṣṭhāya vidyātattvāya te namaḥ || 29 ||
[Analyze grammar]

anideṃśyāya nityāya vidyujjvālāya rūpiṇe |
agnivarṇāya devāya śaṃkarāya namonamaḥ || 30 ||
[Analyze grammar]

vidyutkoṭipratīkāśamaṣṭakoṇaṃ suśobhanam |
rūpamāsthāya loke'sminsaṃsthitāya namo namaḥ || 31 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacasteṣāṃ prasannaḥ parameśvaraḥ |
brahmaṇo me dadau śīghramabhayaṃ bhaktavatsalaḥ || 32 ||
[Analyze grammar]

atha sarve surāstatra viṣṇvādyā munayastathā |
abhavansusmitāstāta cakruśca paramotsavam || 33 ||
[Analyze grammar]

mama tadretasā tāta marditena muhurmuhuḥ |
abhavankaṇakāstatra bhūriśaḥ paramojjvalāḥ || 34 ||
[Analyze grammar]

ṛṣayo bahavo jātā vālakhilyāssahasraśaḥ |
kaṇakaistaiśca vīryasya prajvaladbhiḥ svatejasā || 35 ||
[Analyze grammar]

atha te hyṛṣayassarve upatasthustadā mune |
mamāntikaṃ paraprītyā tāta tāteti cābruvan || 36 ||
[Analyze grammar]

īśvarecchāprayuktena proktāste nāradena hi |
vālakhilyāstu te tatra kopayuktena cetasā || 37 ||
[Analyze grammar]

|| nārada uvāca |
gacchadhvaṃ saṃgatā yūyaṃ parvataṃ gandhamādanam |
na sthātavyambhavadbhiśca na hi vo'tra prayojanam || 38 ||
[Analyze grammar]

tatra taptvā tapaścāti bhavitāro munīśvarāḥ |
sūryyaśiṣyāśśivasyaivājñayā me kathitantvidam || 39 ||
[Analyze grammar]

|| brahmovāca |
ityuktāste tadā sarve bālakhilyāśca parvatam |
satvaramprayayurnatvā śaṃkaraṃ gandhamādanam || 40 ||
[Analyze grammar]

viṣṇvādibhistadābhūvaṃ śvāsitohaṃ munīśvara |
nirbhayaḥ parameśānapreritaistairmahātmabhiḥ || 41 ||
[Analyze grammar]

astavañcāpi sarveśaṃ śaṃkarambhaktavatsalam |
sarvakāryakaraṃ jñātvā duṣṭagarvāpahārakam || 42 ||
[Analyze grammar]

devadeva mahādeva karuṇāsāgara prabho |
tvameva kartā sarvasya bhartā harttā ca sarvathā || 43 ||
[Analyze grammar]

tvadicchayā hi sakalaṃ sthitaṃ hi sacarācaram |
tantyāṃ yathā balīvardā mayā jñātaṃ viśeṣataḥ || 44 ||
[Analyze grammar]

ityevamuktvā sohaṃ vai praṇāmaṃ ca kṛtāñjaliḥ |
anye'pi tuṣṭuvussarve viṣṇvādyāstaṃ maheśvaram || 45 ||
[Analyze grammar]

athākarṇya nutiṃ śuddhāṃ mama dīnatayā tadā |
viṣṇvādīnāñca sarveṣāṃ prasanno'bhūnmaheśvaraḥ || 46 ||
[Analyze grammar]

dadau sotivaraṃ mahyamabhayaṃ prītamānasaḥ |
sarve sukhamatīvāpuratyamodamahaṃ mune || 47 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe vidhimohavarṇanaṃ nāma navacatvāriṃśo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 49

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: