Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
gateṣu teṣu deveṣu śakraḥ sasmāra vai smaram |
pīḍitastārakenātidetyena ca durātmanā || 1 ||
[Analyze grammar]

āgatastatkṣaṇātkāmassavasaṃto ratipriyaḥ |
sāvalepo yuto ratyā trailokya vijayī prabhuḥ || 2 ||
[Analyze grammar]

praṇāmaṃ ca tataḥ kṛtvā sthitvā tatpuratassmaraḥ |
mahonnatamanāstāta sāṃjaliśśakramabravīt || 3 ||
[Analyze grammar]

kāma uvāca |
kiṃ kāryyaṃ te samutpannaṃ smṛto'haṃ kena hetunā |
tattvaṃ kathaya deveśa tatkartuṃ samupāgataḥ || 4 ||
[Analyze grammar]

|| brahmovāca |
tacchrutvā vacanaṃ tasya kaṃdarpasya sureśvaraḥ |
uvāca vacanaṃ prītyā yuktaṃ yuktamiti stuvan || 5 ||
[Analyze grammar]

|| śakra uvāca |
tava sādhu samārambho yanme kāryyamupasthitam |
tatkaturmudyato'si tvaṃ dhanyo'si makaradhvaja || 6 ||
[Analyze grammar]

prastutaṃ śṛṇu madvākyaṃ kathayāmi tavāgrataḥ |
madīyaṃ caiva yatkāryaṃ tvadīyaṃ tanna cānyathā || 7 ||
[Analyze grammar]

mitrāṇi mama saṃtyeva bahūni sumahāṃti ca |
paraṃ tu smara sanmitraṃ tvattulyaṃ na hi kutracit || 8 ||
[Analyze grammar]

jayārthaṃ me dvayaṃ tāta nirmitaṃ vajamuttamam |
vajraṃ ca niṣphalaṃ syādvai tvaṃ tu naiva kadācana || 9 ||
[Analyze grammar]

yato hitaṃ prajāyeta tataḥ ko nu priyaḥ paraḥ |
tasmānmitravarastvaṃ hi matkāryyaṃ kartumarhasi || 10 ||
[Analyze grammar]

mama duḥkhaṃ samutpannamasādhya cāpi kālajam |
kenāpi naiva tacchakyaṃ dūrīkartuṃ tvayā vinā || 11 ||
[Analyze grammar]

dātuḥ parīkṣā durbhikṣe raṇe śūrasya jāyate |
āpatkāle tu mitrasyāśaktau strīṇāṃ kulasya hi || 12 ||
[Analyze grammar]

vinaye saṃkaṭe prāpte'vitathasya parokṣataḥ |
susnehasya tathā tāta nānyathā satyamīritam || 13 ||
[Analyze grammar]

prāptāyāṃ vai mamāpattāvavāryāyāṃ pareṇa hi |
parīkṣā ca tvadīyā'dya mitravarya bhaviṣyati || 14 ||
[Analyze grammar]

na kevalaṃ madīyaṃ ca kāryyamasti sukhāvaham |
kiṃ tu sarvasurādīnāṃ kāryyametanna saṃśayaḥ || 15 ||
[Analyze grammar]

brahmovāca |
ityetanmaghavadvākyaṃ śrutvā tu makaradhvajāḥ |
uvāca premagabhīraṃ vākyaṃ susmitapūrvakam || 16 ||
[Analyze grammar]

|| kāma uvāca |
kimarthamitthaṃ vadasi nottaraṃ vacmyahaṃ tava |
upakṛtkṛtrimaṃ loke dṛśyate kathyate na ca || 17 ||
[Analyze grammar]

saṅkaṭe bahu yo brūte sa kiṃ kāryyaṃ kariṣyati |
tathāpi ca mahārāja kathayāmi śṛṇu prabho || 18 ||
[Analyze grammar]

padaṃ te karṣituṃ yo vai tapastapati dāruṇam |
pātayiṣyāmyahaṃ taṃ ca śatruṃ te mitra sarvathā || 19 ||
[Analyze grammar]

kṣaṇena bhraṃśayiṣyāmi kaṭākṣeṇa varastriyāḥ |
devarṣidānavādīṃśca narāṇāṃ gaṇanā na me || 20 ||
[Analyze grammar]

vajraṃ tiṣṭhatu dūre vai śastrāṇyanyānyanekaśaḥ |
kiṃ te kāryaṃ kariṣyaṃti mayi mitra upasthite || 21 ||
[Analyze grammar]

brahmāṇaṃ vā hariṃ vāpi bhraṣṭaṃ kuryyāṃ na saṃśayaḥ |
anyeṣāṃ gaṇanā nāsti pātayeyaṃ haraṃ tvapi || 22 ||
[Analyze grammar]

paṃcaiva mṛdavo bāṇāste ca puṣpamayā mama |
cāpastridhā puṣpamayaśśiṃjinī bhramarārjjitā |
balaṃ sudayitā me hi vasaṃtaḥ sacivassmṛtaḥ || 23 ||
[Analyze grammar]

ahaṃ pañcabalodevā mitraṃ mama sudhānidhiḥ || 24 ||
[Analyze grammar]

senādhipaśca śṛṃgāro hāvabhāvāśca sainikāḥ |
sarve me mṛdavaḥ śakra ahaṃ cāpi tathāvidhaḥ || 25 ||
[Analyze grammar]

yadyena pūryate kāryyaṃ dhīmāṃstattena yojayet |
mama yogyaṃ tu yatkāryyaṃ sarvaṃ tanme niyojaya || 26 ||
[Analyze grammar]

|| brahmovāca |
ityevaṃ tu vacastasya śrutvā śakrassuharṣitaḥ |
uvāca praṇamanvācā kāmaṃ kāṃtāsukhāvaham || 27 ||
[Analyze grammar]

śakra uvāca |
yatkāryyaṃ manasoddiṣṭaṃ mayā tāta manobhava |
karttuṃ tattvaṃ samartho'si nānyasmāttasyasambhavaḥ || 28 ||
[Analyze grammar]

śṛṇu kāma pravakṣyāmi yathārthaṃ mitrasattama |
yadarthe ca spṛhā jātā tava cādya manobhava || 29 ||
[Analyze grammar]

tārakākhyo mahādaityo brahmaṇo varamadbhutam |
abhūdajeyassaṃprāpya sarveṣāmapi duḥkhadaḥ || 30 ||
[Analyze grammar]

tena saṃpīḍyate loko naṣṭā dharmā hyanekaśaḥ |
duḥkhitā nirjarāssarve ṛṣayaśca tathākhilāḥ || 31 ||
[Analyze grammar]

devaiśca sakalaistena kṛtaṃ yuddhaṃ yathābalam |
sarveṣāṃ cāyudhānyatra viphalānyabhavanpurā || 32 ||
[Analyze grammar]

bhagnaḥ pāśo jaleśasya hariṃ cakraṃ sudarśanam |
tatkuṇṭhitamabhūttasya kaṇṭhe kṣiptaṃ ca viṣṇunā || 33 ||
[Analyze grammar]

etasya maraṇaṃ proktaṃ prajeśena durātmanaḥ |
śambhorvīryodbhavādbālānmahāyogīśvarasya hi || 34 ||
[Analyze grammar]

etatkāryyaṃ tvayā sādhu kartavyaṃ suprayatnataḥ |
tatassyānmitravaryyāti devānāṃ naḥ paraṃ sukham || 35 ||
[Analyze grammar]

mamāpi vihitaṃ tasmātsarvalokasukhāvaham |
mitradharmaṃ hṛdi smṛtvā kartumarhasi sāṃpratam || 36 ||
[Analyze grammar]

śaṃbhussa girirāje hi tapaḥ paramamāsthitaḥ |
sa prabhurnāpi kāmena svataṃtraḥ parameśvaraḥ || 37 ||
[Analyze grammar]

tatsamīpe ca devātha pārvatī svasakhīyutā |
sevamānā tiṣṭhatīti pitrājñaptā mayā śrutam || 38 ||
[Analyze grammar]

yathā tasyāṃ rucistasya śivasya niyatātmanaḥ |
jāyate nitarāṃ māra tathā kāryaṃ tvayā dhruvam || 39 ||
[Analyze grammar]

iti kṛtvā kṛtī syāstvaṃ sarvaṃ duḥkhaṃ vinaṃkṣyati |
loke sthāyī pratāpaste bhaviṣyati na cānyathā || 40 ||
[Analyze grammar]

brahmovāca |
ityuktasya tu kāmo hi praphullamukhapaṃkaja |
premṇovāceti deveśaṃ kariṣyāmi na saṃśayaḥ || 41 ||
[Analyze grammar]

ityuktvā vacanaṃ tasmai tathetyomiti tadvacaḥ |
agrahīttarasā kāmaḥ śivamāyāvimohitaḥ || 42 ||
[Analyze grammar]

yatra yogīśvarassākṣāttapyate paramaṃ tapaḥ |
jagāma tatra suprītassadārassavasaṃtakaḥ || 43 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śakra kāmasaṃvādavarṇanaṃ nāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 17

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: