Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 15 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
atha sā garbhamādhatta varāṃgī tatpurādarāt |
sa vavarddhābhyaṃtare hi bahuvarṣaiḥ sutejasā || 1 ||
[Analyze grammar]

tataḥ sā samaye pūrṇe varāṃgī suṣuve sutam |
mahākāyaṃ mahāvīryaṃ prajvalaṃtaṃ diśo daśa || 2 ||
[Analyze grammar]

tadaiva ca mahotpātā babhūvurduḥkhahetavaḥ |
jāyamāne sute tasminvarāṃgyātsukhaduḥkhade || 3 ||
[Analyze grammar]

divi bhuvyaṃtarikṣe ca sarvalokabhayaṃkarāḥ |
anarthasūcakāstāta trividhāstānbravīmyaham || 4 ||
[Analyze grammar]

solkāścāśanayaḥ peturmahāśabdā bhayaṃkarāḥ |
udayaṃ cakrurutkṛṣṭāḥ ketavo duḥkhadāyakāḥ || 5 ||
[Analyze grammar]

cacāla vasudhā sādrirjajvalussakalā diśaḥ |
cukṣubhussaritassarvāḥ sāgarāśca viśeṣataḥ || 6 ||
[Analyze grammar]

hūtkarānīrayandhīrānkharasparśo marudvavau |
unmūlayanmahāvṛkṣānvātyānīkorajodhvajaḥ || 7 ||
[Analyze grammar]

sarāhvossūryyavidhvostu muhuḥ paridhayo'bhavan |
mahābhayasya viprendra sūcakāssukhahārakaḥ || 8 ||
[Analyze grammar]

mahīdhravivarebhyaśca nirghātā bhayasūcakāḥ |
rathanirhrādatulyāśca jajñire'vasare tataḥ || 9 ||
[Analyze grammar]

sṛgālolūkaṭaṃkārairvamantyo mukhato'nalam |
aṃtargrāmeṣu vikaṭaṃ praṇeduraśivāśśivāḥ || 10 ||
[Analyze grammar]

yatastato grāmasiṃhā unnamayya śirodharām |
saṃgītavadrodanavadvyamucanvividhānravān || 11 ||
[Analyze grammar]

khārkārarabhasā mattāḥ surairghnaṃto rasāṃkharāḥ |
varūthaśastadā tāta paryadhāvannitastataḥ || 12 ||
[Analyze grammar]

khagā udapatannīḍādrāsabhatrastamānasaḥ |
krośaṃto vyagracittāśca sthitamāpurna kutracit || 13 ||
[Analyze grammar]

śakṛnmūtramakārṣuśca goṣṭhe'raṇye bhayākulaḥ |
babhramuḥ sthitimāpurno paśavastāḍitā iva || 14 ||
[Analyze grammar]

gāvo'trasannasṛgdohā vāṣpanetrā bhayākulāḥ |
toyadā abhavaṃstatra bhayadāḥ pūyavarṣiṇaḥ || 15 ||
[Analyze grammar]

vyarudanpratimāstatra devānāmutpatiṣṇavaḥ |
vinā'nilaṃ drumāḥ peturgrahayuddhaṃ babhūva khe || 16 ||
[Analyze grammar]

ityādikā bahūtpātā jajñire munisattama |
ajñānino janāstatra menire viśvasaṃplavam || 17 ||
[Analyze grammar]

atha prajāpatirnāmākarottasyāsurasya vai |
tāraketi vicāryaiva kaśyapo hi mahaujasaḥ || 18 ||
[Analyze grammar]

mahāvīrasya sahasā vyajyamānātmapauruṣaḥ |
vavṛdhetyaśmasāreṇa kāyenādripatiryathā || 19 ||
[Analyze grammar]

atho sa tārako daityo mahābalaparākramaḥ |
tapaḥ kartuṃ jananyāścājñāṃ yayāce mahāmanāḥ || 20 ||
[Analyze grammar]

prāptājñaḥ sa mahāmāyī māyināmapi mohakaḥ |
sarvadevajayaṃ kartuṃ taporthaṃ mana ādadhe || 21 ||
[Analyze grammar]

madhorvanamupāgamya gurvājñāpratipālakaḥ |
vidhimuddiśya vidhivattapastepe sudāruṇam || 22 ||
[Analyze grammar]

ūrddhvabāhuścaikapādo raviṃ paśyansa cakṣuṣā |
śatavarṣaṃ tapaścakre dṛḍhacitto dṛḍhavrataḥ || 23 ||
[Analyze grammar]

aṃguṣṭhena bhuvaṃ spṛṣṭvā śata varṣaṃ ca tādṛśaḥ |
tepe tapo dṛḍhātmā sa tārako'surarāṭprabhuḥ || 24 ||
[Analyze grammar]

śatavarṣaṃ jalaṃ prāśnañcchatavarṣaṃ ca vāyubhuk |
śatavarṣa jale tiṣṭhañcchataṃ ca sthaṃḍile'tapat || 25 ||
[Analyze grammar]

śatavarṣaṃ tathā cāgnau śatavarṣamadhomukhaḥ |
śatavarṣaṃ tu hastasya talena ca bhuvaṃ sthita || 26 ||
[Analyze grammar]

śatavarṣaṃ tu vṛkṣasya śākhāmālabya vai mune |
pādābhyāṃ śucidhūmaṃ hi pibaṃścādhomukhastathā || 27 ||
[Analyze grammar]

evaṃ kaṣṭataraṃ tepe sutapassa tu daityarāṭ |
kāmamuddiśya vidhivacchṛṇvatāmapi dussaham || 28 ||
[Analyze grammar]

tatraivaṃ tapatastasya mahattejo vinissṛtam |
śirasassarvaṃsaṃsarpi mahopadravakṛnmune || 29 ||
[Analyze grammar]

tenaiva devalokāste dagdhaprāyā babhūvire |
abhito duḥkhamāpannāssarve devarṣayo mune || 30 ||
[Analyze grammar]

iṃdraśca bhayamāpede 'dhikaṃ deveśvarastadā |
tapasyatyadya kaścidvai matpadaṃ dharṣayiṣyati || 31 ||
[Analyze grammar]

akāṃḍe caiva brahmāṇḍaṃ saṃhariṣyatyayaṃ prabhu |
iti saṃśayamāpannā niścayaṃ nopalebhire || 32 ||
[Analyze grammar]

tatassarve susaṃmantrya mithaste nirjararṣayaḥ |
mallokamagamanbhītā dīnā māṃ samupasthitāḥ || 33 ||
[Analyze grammar]

māṃ praṇamya susaṃstūya sarve te kliṣṭacetasaḥ |
kṛtasvaṃjalayo mahyaṃ vṛttaṃ sarvaṃ nyavedayan || 34 ||
[Analyze grammar]

ahaṃ sarvaṃ suniścitya kāraṇaṃ tasya saddhiyā |
varaṃ dātuṃ gatastatra yatra tapyati so'suraḥ || 35 ||
[Analyze grammar]

avocaṃ vacanaṃ taṃ vai varaṃ brūhītyahaṃ mune |
tapastaptaṃ tvayā tīvraṃ nādeyaṃ vidyate tava || 36 ||
[Analyze grammar]

ityevaṃ madvacaḥ śrutvā tārakassa mahāsuraḥ |
māṃ praṇamya susaṃstūya varaṃ vavre'tidāruṇam || 37 ||
[Analyze grammar]

tāraka uvāca |
tvayi prasanne varade kimasādhyaṃ bhavenmama |
ato yāce varaṃ tvattaḥ śṛṇu tanme pitāmaha || 38 ||
[Analyze grammar]

yadi prasanno deveśa yadi deyo varo mama |
deyaṃ varadvayaṃ mahyaṃ kṛpāṃ kṛtvā mamopari || 39 ||
[Analyze grammar]

tvayā ca nirmite loke sakale'sminmahāprabho |
mattulyo balavānnūnaṃ na bhavetko'pi vai pumān || 40 ||
[Analyze grammar]

śivavīryasamutpannaḥ putrassenāpatiryadā |
bhūtvā śastraṃ kṣipenmahyaṃ tadā me maraṇaṃ bhavet || 41 ||
[Analyze grammar]

ityukto'tha tadā tena daityenāhaṃ munīśvara |
varaṃ ca tādṛśaṃ dattvā svalokamagamaṃ drutam || 42 ||
[Analyze grammar]

daityo'pi sa varaṃ labdhvā manasepsitamuttamam |
suprasannotaro bhūtvā śoṇitākhyapuraṃ gataḥ || 43 ||
[Analyze grammar]

abhiṣiktastadā rājye trailokyasyāsuraissaha |
śukreṇa daityaguruṇājñayā me sa mahāsuraḥ || 44 ||
[Analyze grammar]

tatastu sa mahādaityo'bhavastrailokyanāyakaḥ |
svājñāṃ pravartayāmāsa pīḍayansacarācaram || 45 ||
[Analyze grammar]

rājyaṃ cakāra vidhivastrilokasya sa tārakaḥ |
prajāśca pālayāmāsa pīḍayannirjarādikān || 46 ||
[Analyze grammar]

tatassa tārako daityasteṣāṃ ratnānyupādade |
iṃdrādilokapālānāṃ svato dattāni tadbhayāt || 47 ||
[Analyze grammar]

iṃdreṇairāvatastasya bhayāttasmai samarpitaḥ |
kubereṇa tadā dattā nidhayo navasaṃkhyakā || 48 ||
[Analyze grammar]

varuṇena hayāḥ śubhrā ṛṣibhiḥ kāmakṛttathā |
sūryeṇoccaiśśravā divyo bhayāttasmai samarpitaḥ || 49 ||
[Analyze grammar]

yatra yatra śubhaṃ vastu dṛṣṭaṃ tenāsureṇa hi |
tattadgṛhītaṃ tarasā nissārastribhavo'bhavat || 50 ||
[Analyze grammar]

samudrāśca tathā ratnānyadustasmai bhayānmune |
akṛṣṭapacyāsītpṛthvī prajāḥ kāmadughāḥ khilāḥ || 51 ||
[Analyze grammar]

sūryaśca tapate tadvattadduḥkhaṃ na yathā bhavet |
caṃdrastu prabhayā dṛśyo vāyussarvānukūlavān || 52 ||
[Analyze grammar]

devānāṃ caiva yaddravyaṃ pitṝṇāṃ ca parasya ca |
tatsarvaṃ samupādattamasureṇa durātmanā || 53 ||
[Analyze grammar]

vaśīkṛtya sa lokāṃstrīnsvayamiṃdro babhūva ha |
advitīyaḥ prabhuścāsīdrājyaṃ cakre'dbhutaṃ vaśī || 54 ||
[Analyze grammar]

nissārya sakalāndevāndaityānasthāpayattataḥ |
svayaṃ niyojayāmāsa devayonissvakarmaṇi || 55 ||
[Analyze grammar]

atha tadbādhitā devāssarve śakrapurogamāḥ |
mune māṃ śaraṇaṃ jagmuranāthā ativihvalāḥ || 56 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe tārakāsurataporājyavarṇanaṃnāma paṃcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 15

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: