Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

bhavānyuvāca |
kimuktaṃ girirājāya tvayā yogistapasvinā |
taduttaraṃ śṛṇu vibho matto jñāniviśārada || 1 ||
[Analyze grammar]

tapaśśaktyānvitaśśambho karoṣi vipulaṃ tapaḥ |
tava buddhiriyaṃ jātā tapastaptuṃ mahātmanaḥ || 2 ||
[Analyze grammar]

sā śaktiḥ prakṛtirjñeyā sarveṣāmapi karmaṇām |
tayā viracyate sarvaṃ pālyate ca vināśyate || 3 ||
[Analyze grammar]

kastvaṃ kā prakṛtissūkṣmā bhagavaṃstadvimṛśyatām |
vinā prakṛtyā ca kathaṃ liṃgarūpī maheśvaraḥ || 4 ||
[Analyze grammar]

arcanīyo'si vaṃdyo'si dhyeyo'si prāṇināṃ sadā |
prakṛtyā ca vicāryeti hṛdā sarvaṃ taducyatām || 5 ||
[Analyze grammar]

|| brahmovāca |
pārvatyāstadvacaḥ śrutvā mahotikaraṇe rataḥ |
suvihasya prasannātmā maheśo vākyamabravīt || 6 ||
[Analyze grammar]

|| maheśvara uvāca |
tapasā parameṇeva prakṛtiṃ nāśayāmyaham |
prakṛtyā rahitaśśambhurahaṃ tiṣṭhāmi tattvataḥ || 7 ||
[Analyze grammar]

tasmācca prakṛtessadbhirna kāryassaṃgrahaḥ kvacit |
sthātavyaṃ nirvikāraiśca lokācāra vivarjitaiḥ || 8 ||
[Analyze grammar]

|| brahmovāca |
ityuktā śambhunā tāta laukikavyavahārataḥ |
suvihasya hṛdā kālī jagāda madhuraṃ vacaḥ || 9 ||
[Analyze grammar]

|| kālyuvāca |
yaduktaṃ bhavatā yoginvacanaṃ śaṃkara prabho |
sā ca kiṃ prakṛtirna syādatītastāṃ bhavānkatham || 10 ||
[Analyze grammar]

etadvicārya vaktavyaṃ tattvato hi yathātatham |
prakṛtyā sarvametacca baddhamasti niraṃtaram || 11 ||
[Analyze grammar]

tasmāttvayā na vaktavyaṃ na kāryaṃ kiṃcideva hi |
vacanaṃ racanaṃ sarvaṃ prākṛtaṃ viddhi cetasā || 12 ||
[Analyze grammar]

yacchṛṇoṣi yadaśnāsi yatpaśyasi karoṣi yat |
tatsarvaṃ prakṛteḥ kāryaṃ mithyāvādo nirarthakaḥ || 13 ||
[Analyze grammar]

prakṛteḥ paramaścettvaṃ kimarthaṃ tapyase tapaḥ |
tvayā śaṃbho'dhunā hyasmingirau himavati prabho || 14 ||
[Analyze grammar]

prakṛtyā gilito'si tvaṃ na jānāsi nijaṃ hara |
nijaṃ jānāsi cedīśa kimarthaṃ tapyase tapaḥ || 15 ||
[Analyze grammar]

vāgvādena ca kiṃ kāryaṃ mama yogistvayā saha |
pratyakṣe hyanumānasya na pramāṇaṃ vidurbudhāḥ || 16 ||
[Analyze grammar]

iṃdriyāṇāṃ gocaratvaṃ yāvadbhavati dehinām |
tāvatsarvaṃ vimaṃtavyaṃ prākṛtaṃ jñānibhirdhiyā || 17 ||
[Analyze grammar]

kiṃ bahūktena yogīśa śṛṇu madvacanaṃ param |
sā cāhaṃ puruṣo'si tvaṃ satyaṃ satyaṃ na saṃśayaḥ || 18 ||
[Analyze grammar]

madanugrahatastvaṃ hi saguṇo rūpavānmataḥ |
māṃ vinā tvaṃ nirīho'si na kiṃcitkartumarhasi || 19 ||
[Analyze grammar]

parādhīnassadā tvaṃ hi nānākarmmakaro vaśī |
nirvikārī kathaṃ tvaṃ hi na liptaśca mayā katham || 20 ||
[Analyze grammar]

prakṛteḥ paramo'si tvaṃ yadi satyaṃ vacastava |
tarhi tvayā na bhetavyaṃ samīpe mama śaṃkara || 21 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya vacastasyāḥ sāṃkhyaśāstroditaṃ śivaḥ |
vedāṃtamatasaṃstho hi vākyamūce śivāṃ prati || 22 ||
[Analyze grammar]

śrīśiva uvāca |
ityevaṃ tvaṃ yadi brūṣe girije sāṃkhyadhāriṇī |
pratyahaṃ kuru me sevāmaniṣiddhāṃ subhāṣiṇi || 23 ||
[Analyze grammar]

yadyahaṃ brahma nirlipto māyayā parameśvaraḥ |
vedāṃtavedyo māyeśastvaṃ kariṣyasi kiṃ tadā || 24 ||
[Analyze grammar]

|| brahmovāca |
ityevamuktvā girijāṃ vākyamūce giriṃ prabhuḥ |
bhaktānuraṃjanakaro bhaktānugrahakārakaḥ || 25 ||
[Analyze grammar]

śiva uvāca |
atraiva so'haṃ tapasā pareṇa gire tava prasthavare'tiramye |
carāmi bhūmau paramārthabhāvasvarūpamānaṃdamayaṃ sulocayan || 26 ||
[Analyze grammar]

tapastaptumanujñā me dātavyā parvatādhipa |
anujñayā vinā kiṃcittapaḥ kartuṃ na śakyate || 27 ||
[Analyze grammar]

|| brahmovāca |
etacchrutvā vacastasya devadevasya śūlinaḥ |
praṇamya himavāñchaṃbhumidaṃ vacanamabravīt || 28 ||
[Analyze grammar]

himavānuvāca |
tvadīyaṃ hi jagatsarvaṃ sadevāsuramānuṣam |
kimapyahaṃ mahādeva tuccho bhūtvā vadāmi te || 29 ||
[Analyze grammar]

|| brahmovāca |
evamukto himavatā śaṃkaro lokaśaṃkaraḥ |
vihasya girirājaṃ taṃ prāha yāhīti sādaram || 30 ||
[Analyze grammar]

śaṃkareṇābhyanujñātassvagṛhaṃ himavānyayau |
sārddhaṃ girijayā vai sa pratyahaṃ darśane sthitaḥ || 31 ||
[Analyze grammar]

pitrā vināpi sā kālī sakhībhyāṃ saha nityaśaḥ |
jagāma śaṃkarābhyāśaṃ sevāyai bhaktitatparā || 32 ||
[Analyze grammar]

niṣiṣedha na tāṃ ko'pi gaṇo naṃdīśvarādikaḥ |
maheśaśāsanāttāta tacchāsanakaraśśuciḥ || 33 ||
[Analyze grammar]

sāṃkhyavedāṃtamatayośśivayośśi vadassadā |
saṃvādaḥ sukhakṛccokto'bhinnayossuvicārataḥ || 34 ||
[Analyze grammar]

girirājasya vacanāttanayāṃ tasya śaṃkaraḥ |
pārśve samīpe jagrāha gauravādapi goparaḥ || 35 ||
[Analyze grammar]

uvācedaṃ vacaḥ kālīṃ sakhībhyāṃ saha gopatiḥ |
nityaṃ māṃ sevatāṃ yātu nirbhītā hyatra tiṣṭhatu || 36 ||
[Analyze grammar]

evamuktvā tu tāṃ devīṃ sevāyai jagṛhe haraḥ |
nirvikāro mahāyogī nānālīlākaraḥ prabhuḥ || 37 ||
[Analyze grammar]

idameva mahaddhairyyaṃ dhīrāṇāṃ sutapasvinām |
vighravantyapi saṃprāpya yadvighnairna vihanyate || 38 ||
[Analyze grammar]

tataḥ svapuramāyāto girirāṭ paricārakaiḥ |
mumodātīva manasi sapriyassa munīśvara || 39 ||
[Analyze grammar]

haraśca dhyānayogena paramātmānamādarāt |
nirvighnena svamanasā tvāsīcciṃtayituṃ sthitaḥ || 40 ||
[Analyze grammar]

kālī sakhībhyāṃ sahitā pratyahaṃ caṃdraśekharam |
sevamānā mahādevaṃ gamanāgamane sthitā || 41 ||
[Analyze grammar]

prakṣālya caraṇau śaṃbhoḥ papau taccaraṇodakam |
vahniśaucaina vastreṇa cakre tadgātramārjanam || 42 ||
[Analyze grammar]

ṣoḍaśenopacāreṇa saṃpūjya vidhivaddharam |
punaḥpunaḥ supraṇamya yayau nityaṃ piturgṛham || 43 ||
[Analyze grammar]

evaṃ saṃsevamānāyāṃ śaṃkaraṃ dhyānatatparam |
vyatīyāya mahānkālaśśivāyā munisattama || 44 ||
[Analyze grammar]

kadācitsahitā kālī sakhībhyāṃ śaṃkarāśrame |
vitene suṃdaraṃ gānaṃ sutālaṃ smaravarddhanam || 45 ||
[Analyze grammar]

kadācitkuśapuṣpāṇi samidhaṃ nayati svayam |
sakhībhyāṃ sthānasaṃskāraṃ kurvatī nyavasattadā || 46 ||
[Analyze grammar]

kadācinniyatā gehe sthitā candrabhṛto bhrṛśam |
vīkṣaṃtī vismayāmāsa sakāmā candraśekharam || 47 ||
[Analyze grammar]

tatastaptena bhūteśastāṃ nissaṃgāṃ paristhitām |
so'ciṃtayattadā vīkṣya bhūtadehe sthiteti ca || 48 ||
[Analyze grammar]

nāgrahīdgiriśaḥ kālīṃ bhāryārthe nikaṭe sthitām |
mahālāvaṇyanicayāṃ munīnāmapi mohinīm || 49 ||
[Analyze grammar]

mahādevaḥ punardṛṣṭvā tathā tāṃ saṃyatedriyām |
svasevane ratāṃ nityaṃ sadayassamaciṃtayat || 50 ||
[Analyze grammar]

yadaivaiṣā tapaścaryāvrataṃ kālī kariṣyati |
tadā ca tāṃ grahīṣyāmi garvabījavivarjitām || 51 ||
[Analyze grammar]

|| brahmovāca |
iti saṃcintya bhūteśo drutaṃ dhyānasamāśritaḥ |
mahayogīśvaro'bhūdvai mahālīlākaraḥ prabhuḥ || 52 ||
[Analyze grammar]

dhyānāsaktasya tasyātha śivasya paramātmanaḥ |
hṛdi nāsīnmune kācidanyā ciṃtā vyavasthitā || 53 ||
[Analyze grammar]

kālī tvanudinaṃ śaṃbhuṃ sadbhaktyā samasevata |
viciṃtayaṃtī satataṃ tasya rūpaṃ mahātmanaḥ || 54 ||
[Analyze grammar]

haro dhyānaparaḥ kālīṃ nityaṃ praikṣata susthitam |
vismṛtya pūrvaciṃtāṃ tāṃ paśyannapi na paśyati || 55 ||
[Analyze grammar]

etasminnaṃtare devāśśakrādyā munayaśca te |
brahmājñayā smaraṃ tatra preṣayāmāsurādarāt || 56 ||
[Analyze grammar]

tena kārayituṃ yogaṃ kālyā rudreṇa kāmataḥ |
mahāvīryeṇāsureṇa tārakeṇa prapīḍitāḥ || 57 ||
[Analyze grammar]

gatvā tatra smarassarvamupāyamakaronnijam |
cukṣubhe na haraḥ kiñcittaṃ ca bhasmīcakāra ha || 58 ||
[Analyze grammar]

pārvatyapi vigarvābhūnmune tasya nideśataḥ |
tatastapo mahatkṛtvā śivaṃ prāpa patiṃ satī || 59 ||
[Analyze grammar]

babhūvatustau suprītau pārvatīparameśvarau |
cakraturdevakāryyaṃ hi paropakaraṇe ratau || 60 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe pārvatīparameśvarasaṃvādavarṇanaṃ nāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 13

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: