Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
dākṣāyaṇī satī devī tyaktadehā piturmakhe |
kathaṃ girisutā brahmanbabhūva jagadambikā || 1 ||
[Analyze grammar]

kathaṃ kṛtvā tapo'tyugrampatimāpa śivaṃ ca sā |
etanme pṛcchate samyakkathaya tvaṃ viśeṣataḥ || 2 ||
[Analyze grammar]

brahmovāca |
śṛṇu tvaṃ muniśārdūla śivācaritamuttamam |
pāvanaṃ paramaṃ divyaṃ sarvapāpaharaṃ śubham || 3 ||
[Analyze grammar]

yadā dākṣāyaṇī devī hareṇa sahitā mudā |
himācale sucikrīḍe līlayā parameśvarī || 4 ||
[Analyze grammar]

matsuteyamiti jñātvā siṣeve mātṛvarcasā |
himācalapriyā menā sarvarddhibhiranirbharā || 5 ||
[Analyze grammar]

yadā dākṣāyaṇī ruṣṭā nādṛtā svatanuṃ jahau |
pitrā dakṣeṇa tadyajñe saṃgatā parameśvarī || 6 ||
[Analyze grammar]

tadaiva menakā tāṃ sā himācalapriyā mune |
śivalokasthitāṃ devīmārirādhayiṣustadā || 7 ||
[Analyze grammar]

tasyāmahaṃ sutā syāmityavadhārya satī hṛdā |
tyaktadehā mano dadhre bhavituṃ himavatsutā || 8 ||
[Analyze grammar]

samayaṃ prāpya sā devī sarvadevastutā punaḥ |
satī tyaktatanuḥ prītyā menakātanayābhavat || 9 ||
[Analyze grammar]

nāmnā sā pārvatī devī tapaḥ kṛtvā sudussaham |
nāradasyopadeśādvai patimprāpa śivaṃ punaḥ || 10 ||
[Analyze grammar]

nārada uvāca |
brahmanvidhe mahāprājña vada me vadatāṃ vara |
menakāyāssamutpatiṃ vivāhaṃ caritaṃ tathā || 11 ||
[Analyze grammar]

dhanyā hi menakā devī yasyāṃ jātā sutā satī |
ato mānyā ca dhanyā ca sarveṣāṃ sā pativratā || 12 ||
[Analyze grammar]

brahmovāca |
śṛṇu tvaṃ nārada mune pārvatīmāturudbhavam |
vivāhaṃ caritaṃ caiva pāvanaṃ bhaktivarddhanam || 13 ||
[Analyze grammar]

astyuttarasyāṃ diśi vai girīśo himavānmahān |
parvato hi muniśreṣṭha mahātejāssamṛddhibhāk || 14 ||
[Analyze grammar]

dvairūpyaṃ tasya vikhyātaṃ jaṃgamasthirabhedataḥ |
varṇayāmi samāsena tasya sūkṣmasvarūpakam || 15 ||
[Analyze grammar]

pūrvāparau toyanidhī suvigāhya sthito hi yaḥ |
nānāratnākaro ramyo mānadaṇḍa iva kṣiteḥ || 16 ||
[Analyze grammar]

nānāvṛkṣasamākīrṇo nānāśṛṃgasucitritaḥ |
siṃhavyāghrādipaśubhissevitassukhibhissadā || 17 ||
[Analyze grammar]

tuṣāranidhiratyugro nānāścaryavicitritaḥ |
devarṣisiddhamunibhissaṃśritaḥ śivasaṃpriyaḥ || 18 ||
[Analyze grammar]

tapasthāno'tipūtātmā pāvanaśca mahātmanām |
tapassiddhipradotyaṃtaṃ nānādhātvākaraḥ śubhaḥ || 19 ||
[Analyze grammar]

sa eva divyarūpo hi ramyaḥ sarvāṅgasundaraḥ |
viṣṇvaṃśo'vikṛtaḥ śailarājarājassatāmpriyaḥ || 20 ||
[Analyze grammar]

kulasthityai ca sa girirdharmmavarddhanahetave |
svavivāhaṃ karttumaicchatpitṛdevahitecchayā || 21 ||
[Analyze grammar]

tasminnavasare devāḥ svārthamācintya kṛtsnaśaḥ |
ūcuḥ pitṝnsamāgatya divyānprītyā munīśvara || 22 ||
[Analyze grammar]

devā ūcuḥ |
sarve śṛṇuta no vākyaṃ pitaraḥ prītamānasāḥ |
karttavyaṃ tattathaivāśu devakāryyepsavo yadi || 23 ||
[Analyze grammar]

menā nāma sutā yā vo jyeṣṭhā maṅgalarūpiṇī |
tāmvivāhya ca suprītyā himākhyena mahībhṛtā || 24 ||
[Analyze grammar]

evaṃ sarvamahālābhaḥ sarveṣāṃ ca bhaviṣyati |
yuṣmākamamarāṇāṃ ca duḥkhahāniḥ pade pade || 25 ||
[Analyze grammar]

brahmovāca |
ityākarṇyāparavacaḥ pitaraste vimṛśya ca |
smṛtvā śāpaṃ sutānāṃ ca procuromiti tadvacaḥ || 26 ||
[Analyze grammar]

dadurmenāṃ suvidhinā himāgāya nijātmajām |
samutsavo mahānāsīttadvivāhe sumaṅgale || 27 ||
[Analyze grammar]

haryyādayā'pi te devā munayaścāparokhilāḥ |
ājagmustatra saṃsmṛtya vāmadevaṃ bhavaṃ dhiyā || 28 ||
[Analyze grammar]

utsavaṃ kārayāmāsurdattvā dānānyanekaśaḥ |
supraśasya pitṝndivyānpraśaśaṃsurhimācalam || 29 ||
[Analyze grammar]

mahāmodānvitā devāste sarve samunīśvarāḥ |
saṃjagmuḥ svasvadhāmāni saṃsmarantaḥ śivāśivau || 30 ||
[Analyze grammar]

kautukaṃ bahu samprāpya suvivāhya priyāṃ ca tām |
ājagāma svabhavanaṃ mudamāpa girīśvaraḥ || 31 ||
[Analyze grammar]

brahmovāca || menayā hi himāgasya suvivāho munīśvara |
prokto me sukhadaḥ prītyā kimbhūyaḥ śrotumicchasi || 32 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe himācalavivāhavarṇanaṃ nāma prathamodhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 1

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: