Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 40 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| nārada ucāca |
vidhe vidhe mahāprājñā śaivatattvapradarśaka |
śrāvitā ramaṇīprāyā śivalīlā mahādbhutā || 1 ||
[Analyze grammar]

vīreṇa vīrabhadreṇa dakṣayajñaṃ vināśya vai |
kailāsādrau gate tāta kimabhūttadvadādhunā || 2 ||
[Analyze grammar]

|| brahmovāca |
atha devagaṇāssarve munayaśca parājitāḥ |
rudrānīkairvibhinnāṃgā mama lokaṃ yayustadā || 3 ||
[Analyze grammar]

svayaṃbhuve namaskṛtya mahyaṃ saṃstūya bhūriśaḥ |
tatsvakleśaṃ viśeṣeṇa kārtsyenaiva nyavedayan || 4 ||
[Analyze grammar]

tadākarṇya tatohaṃ vai putraśokena pīḍitaḥ |
acintayamativyagro dūyamānena cetasā || 5 ||
[Analyze grammar]

kiṃ kāryyaṃ kāryamadyāśu mayā devasukhāvaham |
yena jīvatu dakṣāsau makhaḥ pūrṇo bhavetsuraḥ || 6 ||
[Analyze grammar]

evaṃ vicārya bahudhā nālabhaṃ śamahaṃ mune |
viṣṇuṃ tadā smaran bhaktyā jñānamāptaṃ tadocitam || 7 ||
[Analyze grammar]

atha devaiśca munibhirviṣṇorlokamahaṃ gataḥ |
natvā nutvā ca vividhaisstavairduḥkhaṃ nyavedayam || 8 ||
[Analyze grammar]

yathādhvaraḥ prapūrṇaḥ syāddeva yajñakaraśca saḥ |
sukhinassyussurāssarve munayaśca tathā kuru || 9 ||
[Analyze grammar]

deva deva ramānātha viṣṇo devasukhāvaha |
vayaṃ tvaccharaṇaṃ prāptāssadevamunayo dhruvam || 10 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya vaco me hi brahmaṇassa rameśvaraḥ |
pratyuvāca śivaṃ smṛtvā śivātmā dīnamānasaḥ || 11 ||
[Analyze grammar]

|| viṣṇuruvāca |
tejīyasi na sā bhūtā kṛtāgasi bubhūṣatām |
tatra kṣemāya bahudhā bubhūṣā hi kṛtāgasām || 12 ||
[Analyze grammar]

kṛtapāpāssurā sarve śive hi parameśvare |
parādaduryajñabhāgaṃ tasya śaṃbhorvidhe yataḥ || 13 ||
[Analyze grammar]

prasādayadhyaṃ sarve hi yūyaṃ śuddhena cetasā |
athāparaprasādaṃ taṃ gṛhītāṃghriyugaṃ śivam || 14 ||
[Analyze grammar]

yasmin prakupite deve vinaśyatyakhilaṃ jagat |
salokapālayajñasya śāsanājjīvitaṃ drutam || 15 ||
[Analyze grammar]

tamāśu devaṃ priyayā vihīnaṃ ca duruktibhiḥ |
kṣamāpayadhvaṃ hṛdviddhaṃ dakṣeṇa sudurātmanā || 16 ||
[Analyze grammar]

ayameva mahopāyastacchāṃtyai kevalaṃ vidhe |
śaṃbhossaṃtuṣṭaye manye satyamevoditaṃ mayā || 17 ||
[Analyze grammar]

nāhaṃ na tvaṃ surāścānye munayopi tanūbhṛtaḥ |
yasya tattvaṃ pramāṇaṃ ca na vidurbalavīryayoḥ || 18 ||
[Analyze grammar]

ātmataṃtrasya tasyāpi parasya paramātmanaḥ |
ka upāyaṃ vidhitsedvai paraṃ mūḍhaṃ virodhinam || 19 ||
[Analyze grammar]

caliṣyehamapi brahman sarvaiḥ sārddha śivālayam |
kṣamāpayāmi giriśaṃ kṛtāgāśca śive dhuvam || 20 ||
[Analyze grammar]

|| brahmovāca |
itthamādiśya viṣṇurmāṃ brahmāṇaṃ sāmarādikam |
sārddhaṃ devermatiṃ cakre tadgirau gamanāya saḥ || 21 ||
[Analyze grammar]

yayau svadhiṣṇya nilayaṃ śivasyādrivaraṃ śubham |
kailāsaṃ sāmaramuniprajeśādimayo hariḥ || 22 ||
[Analyze grammar]

atipriyaṃ prabhornityaṃ sujuṣṭaṃ kinnarādibhiḥ |
naretarairapsarobhiryogasiddhaimahonnatam || 23 ||
[Analyze grammar]

nānāmaṇimayaiśśṛṃgaiḥ śobhamānaṃ samaṃtataḥ |
nānādhātuvicitraṃ vai nānādrumalatākulam || 24 ||
[Analyze grammar]

nānāmṛgagaṇākīrṇaṃ nānāpakṣisamanvitam |
nānājalaprasravaṇairamaraissiddhayoṣitām || 25 ||
[Analyze grammar]

ramaṇaivāharaṃtīnāṃ nānākaṃdara sānubhiḥ |
drumajātibhiranyābhī rājitaṃ rājataprabham || 26 ||
[Analyze grammar]

vyāghrādibhirmahāsattvairnirghuṣṭaṃ krūratojjhitam |
sarvaśobhānvitaṃ divyaṃ mahāvismayakārakam || 27 ||
[Analyze grammar]

paryastaṃ gaṃgayā satyā sthānapuṇyatarodayā |
sarvapāvanasaṃkartryā viṣṇupadyā sunirmalam || 28 ||
[Analyze grammar]

evaṃvidhaṃ giriṃ dṛṣṭvā kailāsākhyaṃ śivapriyam |
yayuste vismayaṃ devā viṣṇvādyāssamunīśvarāḥ || 29 ||
[Analyze grammar]

tassamīpe'lakāṃ ramyāṃ dadṛśurnāma te purīm |
kuberasya mahādivyāṃ rudramitrasya nirjarāḥ || 30 ||
[Analyze grammar]

vanaṃ saugaṃdhikaṃ cāpi dadṛśustatsamīpataḥ |
sarvadrumānvitaṃ divyaṃ yatra tannādamadrutam || 31 ||
[Analyze grammar]

tadbāhyatastasya divye saritāvatipāvane |
naṃdā cālakanaṃdā ca darśanātpāpahārike || 32 ||
[Analyze grammar]

papuḥ surastriyo nityamavagūhya svalokataḥ |
vigāhya puṃbhistāstatra krīḍaṃti ratikarśitāḥ || 33 ||
[Analyze grammar]

hitvā yakṣeśvarapurīṃ vanaṃ saugaṃdhikaṃ ca yat |
gacchaṃtaste surā ārāddadṛśuśśāṃkaraṃ vaṭam || 34 ||
[Analyze grammar]

paryak kṛtācalacchāyaṃ pādona viṭapāya tam |
śatayojana kotsedhaṃ nirnīḍaṃ tāpavarjjitam || 35 ||
[Analyze grammar]

mahāpuṇyavatāṃ dṛśyaṃ suramyaṃ cātipāvanam |
śaṃbhuyogasthalaṃ divyaṃ yogisevyaṃ mahottamam || 36 ||
[Analyze grammar]

mumukṣuśaraṇe tasmin mahāyogamaye vaṭe |
āsīnaṃ dadṛśussarve śivaṃ viṣṇvādayassurāḥ || 37 ||
[Analyze grammar]

vidhiputrairmahāsiddhaiśśiva bhaktirataissadā |
upāsyamānaṃ sumudā śāṃtaissaṃśāṃtavigrahaiḥ || 38 ||
[Analyze grammar]

tathā sakhyā kubereṇa bhartrā guhyakarakṣasām |
sevyamānaṃ viśeṣeṇa svagaṇairjñātibhissadā || 39 ||
[Analyze grammar]

tāpasābhīṣṭasadrūpaṃ bibhrataṃ parameśvaram |
vātsalyādviśvasuhṛdaṃ bhasmādisuvirājitam || 40 ||
[Analyze grammar]

mune tubhyaṃ pravocaṃtaṃ pṛcchate jñānamuttamam |
kuśāsane sūpaviṣṭaṃ sarveṣāṃ śṛṇvatāṃ satām || 41 ||
[Analyze grammar]

kṛtvorau dakṣiṇe savyaṃ caraṇaṃ caiva jānuni |
bāhuprakoṣṭhākṣamālaṃ sthitaṃ sattarkamudrayā || 42 ||
[Analyze grammar]

evaṃvidhaṃ śivaṃ dṛṣṭvā tadā viṣṇvādayassurāḥ |
praṇemustvaritaṃ sarve karau badhvā vinamrakāḥ || 43 ||
[Analyze grammar]

upalabhyāgataṃ rudro mayā viṣṇuṃ satāṃ gatiḥ |
utthāya cakre śirasābhivaṃdanamapi prabhuḥ || 44 ||
[Analyze grammar]

vaṃditāṃghristadā sarvairdivyairviṣṇvādibhiśśivaḥ |
nanāmātha yathā viṣṇuṃ kaśyapaṃ lokasadgatiḥ || 45 ||
[Analyze grammar]

surasiddhagaṇādhīśamaharṣisu namaskṛtam |
samuvāca surairviṣṇuṃ kṛtasannatimādarāt || 46 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe śivadarśanavarṇanaṃ nāma catvāriṃśodhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 40

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: