Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 37 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
vīrabhadrotha yuddhe vai viṣṇunā sa mahābalaḥ |
saṃsmṛtya śaṃkaraṃ citte sarvāpadvinivāraṇam || 1 ||
[Analyze grammar]

āruhya syaṃdanaṃ divyaṃ sarvavairivimardanaḥ |
gṛhītvā paramāstrāṇi siṃhanādaṃ jagarja ha || 2 ||
[Analyze grammar]

viṣṇuścāpi mahāghoṣaṃ pāṃcajanyā bhidhannijam |
dadhmau balī mahāśaṃkhaṃ svakīyān harṣayanniva || 3 ||
[Analyze grammar]

tacchrutvā śaṃkhanirhrādaṃ devā ye ca palāyitāḥ |
raṇaṃ hitvā gatāḥ pūrvaṃ te drutaṃ punarāyayuḥ || 4 ||
[Analyze grammar]

vīrabhadra gaṇaisteṣāṃ lokapālāssavāsavāḥ |
yuddhañcakrustathā siṃhanādaṃ kṛtvā balānvitāḥ || 5 ||
[Analyze grammar]

gaṇānāṃ lokapālānāṃ dvandvayuddhaṃ bhayāvaham |
abhavattatra tumulaṃ garjatāṃ siṃhanādataḥ || 6 ||
[Analyze grammar]

nandinā yuyudhe śakro'nalo vai vaiṣṇavāstathā |
kuberopi hi kūṣmāṇḍapatiśca yuyudhe balī || 7 ||
[Analyze grammar]

tadendreṇa hato nandī vajreṇa śataparvaṇā || 8 ||
[Analyze grammar]

nandinā ca hataśśakrastriśūlena stanāṃtare || 9 ||
[Analyze grammar]

balinau dvāvapi prītyā yuyudhāte parasparam |
nānāghātāṃśca kurvaṃtau nandiśakrau jigīṣayā || 10 ||
[Analyze grammar]

śaktyā jaghāna cāśmānaṃ śuciḥ paramakopanaḥ |
sopi śūlena taṃ vegācchitadhāreṇa pāvakam || 11 ||
[Analyze grammar]

yamena saha saṃgrāmaṃ mahāloko gaṇāgraṇīḥ |
cakāra tumulaṃ vīro mahādevaṃ smaranmudā || 12 ||
[Analyze grammar]

nairṛtena samāgamya caṃḍaśca balavattaraḥ |
yuyudhe paramāstraiśca nairṛtiṃ nibiḍaṃ vayan || 13 ||
[Analyze grammar]

varuṇena samaṃ vīro muṃḍaścaiva mahābalaḥ |
yuyudhe parayā śaktyā trilokīṃ vismayanniva || 14 ||
[Analyze grammar]

vāyunā ca hato bhṛṃgī svāstreṇa paramojasā |
bhṛṃgiṇā ca hato vāyustriśūlena pratāpinā || 15 ||
[Analyze grammar]

kubereṇaiva saṃgamya kūṣmāṃḍapatirādarāt |
yuyudhe balavān vīro dhyātvā hṛdi maheśvaram || 16 ||
[Analyze grammar]

yoginīcakrasaṃyukto bhairavīnāyako mahān |
vidīryya devānakhilānpapau śoṇitamadbhutam || 17 ||
[Analyze grammar]

kṣetrapālāstathā tatra bubhukṣuḥ surapuṃgavān |
kālī cāpi vidāryaiva tānpapau rudhiraṃ bahu || 18 ||
[Analyze grammar]

atha viṣṇurmahātejā yuyudhe taiśca śatruhā |
cakraṃ cikṣepa vegena dahanniva diśo daśa || 19 ||
[Analyze grammar]

kṣetrapālassamāyāṃtaṃ cakramālokya vegataḥ |
tatrāgatyāgato vīraścāgrasatsahasā balī || 20 ||
[Analyze grammar]

cakraṃ grasitamālokya viṣṇuḥ parapuraṃjayaḥ |
mukhaṃ tasya parāmṛjya tamudgālitavānarim || 21 ||
[Analyze grammar]

svacakramādāya mahānubhāvaścukopa cātīva bhavaikabharttā |
mahābalī tairyuyudhe pravīraissakruddhanānāyudhadhārakostraiḥ || 22 ||
[Analyze grammar]

cakre mahāraṇaṃ viṣṇustaissārddhaṃ yuyudhe mudā |
nānāyudhāni saṃkṣipya tumulaṃ bhīmavikramam || 23 ||
[Analyze grammar]

atha te bhairavādyāśca yuyudhustena bhūriśaḥ |
nānāstrāṇi vimuṃcaṃtassaṃkuddhāḥ paramojasā || 24 ||
[Analyze grammar]

itthaṃ teṣāṃ raṇaṃ dṛṣṭvā hariṇātulatejasā |
vinivṛtya samāgamya tānsvayaṃ yuyudhe balī || 25 ||
[Analyze grammar]

atha viṣṇurmahātejāścakramudyamya mūrcchitaḥ |
yuyudhe bhagavāṃstena vīrabhadreṇa mādhavaḥ || 26 ||
[Analyze grammar]

tayoḥ samabhavadyuddhaṃ sughoraṃ romaharṣaṇam |
mahāvīrādhipatyostu nānāstradharayormune || 27 ||
[Analyze grammar]

viṣṇoryogabalāttasya devadeva sudāruṇāḥ |
śaṅkhacakragadāhastā asaṃkhyātāśca jajñire || 28 ||
[Analyze grammar]

te cāpi yuyudhustena vīrabhadreṇa bhāṣatā |
viṣṇuvat balavaṃto hi nānāyudhadharā gaṇāḥ || 29 ||
[Analyze grammar]

tānsarvānapi vīrosau nārāyaṇasamaprabhān |
bhasmīcakāra śūlena hatvā smṛtvā śivaṃ prabhum || 30 ||
[Analyze grammar]

tataścorasi taṃ viṣṇuṃ līlayaiva raṇājire |
jaghāna vīrabhadro hi triśūlena mahābalī || 31 ||
[Analyze grammar]

tena ghātena sahasā vihataḥ puruṣottamaḥ |
papāta ca tadā bhūmau visaṃjñobhūnmune hariḥ || 32 ||
[Analyze grammar]

tato yajñodbhutaṃ tejaḥ pralayānalasannibham |
trailokyadāhakaṃ tīvraṃ vīrāṇāmapi bhīkaram || 33 ||
[Analyze grammar]

krodharaktekṣaṇaḥ śrīmān punarutthāya sa prabhuḥ |
prahartuṃ cakramudyamya hyatiṣṭhatpuruṣarṣabhaḥ || 34 ||
[Analyze grammar]

tasya cakraṃ mahāraudraṃ kālā dityasamaprabham |
vyaṣṭaṃbhayadadīnātmā vīrabhadraśśivaḥ prabhuḥ || 35 ||
[Analyze grammar]

mune śaṃbhoḥ prabhāvāttu māyeśasya mahāprabhoḥ |
na cacāla hareścakraṃ karasthaṃ staṃbhitaṃ dhruvam || 36 ||
[Analyze grammar]

atha viṣṇurgaṇeśena vīrabhadreṇa bhāṣatā |
atiṣṭhatstaṃbhitastena śṛṃgavāniva niścalaḥ || 37 ||
[Analyze grammar]

tato viṣṇuḥ staṃbhito hi vīrabhadreṇa nārada |
yajvopamaṃtraṇamanā nīrastaṃbhanakārakam || 38 ||
[Analyze grammar]

tatasstaṃbhananirmuktaḥ śārṅgadhanvā rameśvaraḥ |
śārṅgaṃ jagrāha sa kruddhaḥ svadhanussaśaraṃ mune || 39 ||
[Analyze grammar]

tribhiśca dharṣito bāṇaistena śārṅgaṃ dhanurhareḥ |
vīrabhadreṇa tattāta tridhābhūttatkṣaṇānmune || 40 ||
[Analyze grammar]

atha viṣṇurmayā vāṇyā bodhitastaṃ mahāgaṇam |
asahyavarcasaṃ jñātvā hyaṃtardhātuṃ mano dadhe || 41 ||
[Analyze grammar]

jñātvā ca tatsarvamidaṃ bhaviṣyaṃ satīkṛtaṃ duṣprasahaṃ pareṣām |
gatāḥ svalokaṃ svagaṇānvitāstu smṛtvā śivaṃ sarvapatiṃ svataṃtram || 42 ||
[Analyze grammar]

satyalokagataścāhaṃ putra śokena pīḍitaḥ |
aciṃtayaṃ suduḥkhārto mayā kiṃ kāryamadya vai || 43 ||
[Analyze grammar]

viṣṇau mayi gate caiva devāśca munibhissaha |
vinirjitā gaṇaissarve ye te yajñopajīvinaḥ || 44 ||
[Analyze grammar]

samupadravamālakṣya vidhvastaṃ ca mahāmakham |
mṛgasvarūpo yajño hi mahābhīto'pi dudruve || 45 ||
[Analyze grammar]

taṃ tadā mṛgarūpeṇa dhāvaṃtaṃ gaganaṃ prati |
vīrabhadrassamādāya viśiraskamathākarot || 46 ||
[Analyze grammar]

tataḥ prajāpatiṃ dharmaṃ kaśyapaṃ ca pragṛhya saḥ |
ariṣṭaneminaṃ vīro bahupatramunīśvaram || 47 ||
[Analyze grammar]

munimāṃgirasaṃ caiva kṛśāśvaṃ ca mahāgaṇaḥ |
jaghāna mūrdhni pādena dattaṃ ca munipuṃgavam || 48 ||
[Analyze grammar]

sarasvatyāśca nāsāgraṃ devamāstu tathaiva ca |
ciccheda karajāgreṇa vīra bhadraḥ pratāpavān || 49 ||
[Analyze grammar]

tatonyānapi devādīn vidārya pṛthivītale |
pātayāmāsa soyaṃ vai krodhākrāṃtātilocanaḥ || 50 ||
[Analyze grammar]

vīrabhadro vidāryyāpi devānmukhyānmunīnapi |
nābhūcchāṃto drutakrodhaḥ phaṇirāḍiva maṃḍitaḥ || 51 ||
[Analyze grammar]

vīrabhadroddhṛtārātiḥ kesarīva vanadvipān |
diśo vilokayāmāsa kaḥ kutrāstītyanukṣaṇam || 52 ||
[Analyze grammar]

vyapothayadbhṛguṃ yāvanmaṇibhadraḥ pratāpavān |
padākramyorasi tadā'kārṣīttacchmaśruluṃcanam || 53 ||
[Analyze grammar]

caṃḍaścotpāṭayāmāsa pūṣṇo daṃtān pravegataḥ |
śapyamāne hare pūrvaṃ yo'hasaddarśayandataḥ || 54 ||
[Analyze grammar]

nandī bhagasya netre hi pātitasya ruṣā bhuvi |
ujjahāra sa dakṣokṣṇā yaśśapaṃtamasūsucat || 55 ||
[Analyze grammar]

viḍaṃbitā svadhā tatra sā svāhā dakṣiṇā tathā |
maṃtrāstaṃtrāstathā cānye tatrasthā gaṇanāyakaiḥ || 56 ||
[Analyze grammar]

vavṛṣuste purīṣāṇi vitānā'gnau ruṣā gaṇāḥ |
anirvācyaṃ tadā cakrurgaṇā vīrāstamadhvaram || 57 ||
[Analyze grammar]

aṃtarvedyaṃtaragataṃ nilīnaṃ tadbhayādbalāt |
ānināya samājñāya vīrabhadreḥ svabhūścutam || 58 ||
[Analyze grammar]

kapole'sya gṛhītvā tu khaḍgenopahṛtaṃ śiraḥ |
abhedyamabhavattasya tacca yogaprabhāvataḥ || 59 ||
[Analyze grammar]

abhedyaṃ tacchiro matvā śastrāstraiśca tu sarvaśaḥ |
kareṇa troṭayāmāsa padbhyāmākramya corasi || 60 ||
[Analyze grammar]

tacchirastasya duṣṭasya dakṣasya haravairiṇaḥ |
agnikuṃḍe pracikṣepa vīrabhadro gaṇāgraṇīḥ || 61 ||
[Analyze grammar]

reje tadā vīrabhadrastriśūlaṃ bhrāmayankare |
kruddhā raṇākṣasaṃvartāḥ prajvālya parvatopamāḥ || 62 ||
[Analyze grammar]

anāyāsena hatvaitān vīrabhadrastato'gninā |
jvālayāmāsa sakrodho dīptāgniśśalabhāniva || 63 ||
[Analyze grammar]

vīrabhadrastato dagdhāndṛṣṭvā dakṣapurogamān |
aṭṭāṭṭahāsamakarotpūrayaṃśca jagattrayam || 64 ||
[Analyze grammar]

vīraśriyā vṛtastatra tato nandanasaṃbhavā |
puṣpavṛṣṭirabhūddivyā vīrabhadre gaṇānvite || 65 ||
[Analyze grammar]

vavurgaṃdhavahāśśītāssugandhāssukhadāḥ śanaiḥ |
devaduṃdubhayo nedussamameva tataḥ param || 66 ||
[Analyze grammar]

kailāsaṃ sa yayau vīraḥ kṛtakāryyastataḥ param |
vināśitadṛḍhadhvāṃto bhānumāniva satvaram || 67 ||
[Analyze grammar]

kṛtakāryaṃ vīrabhadraṃ dṛṣṭvā saṃtuṣṭamā nasaḥ |
śaṃbhurvīragaṇādhyakṣaṃ cakāra parameśvaraḥ || 68 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasahitāyāṃ dvitīye satīkhaṃḍe yajñavidhvaṃ savarṇano nāma saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 37

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: