Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 27 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
ekadā tu mune tena yajñaḥ prāraṃbhito mahān |
tatrāhūtāstadā sarve dīkṣitena surarṣayaḥ || 1 ||
[Analyze grammar]

maharṣayo'khilāstatra nirjarāśca samāgatāḥ |
yadyajñakaraṇārthaṃ hi śivamāyāvimohitaḥ || 2 ||
[Analyze grammar]

agastyaḥ kaśyapotriśca vāmadevastathā bhṛguḥ |
dadhīcirbhagavān vyāso bhāradvājo'tha gautamaḥ || 3 ||
[Analyze grammar]

pailaḥ parāśaro gargo bhārgavaḥ kakupassitaḥ |
sumaṃtutrikakaṃkāśca vaiśaṃpāyana eva ca || 4 ||
[Analyze grammar]

ete cānye ca bahavo munayo harṣitā yayu |
mama putrasya dakṣasya sadārāssasutā makham || 5 ||
[Analyze grammar]

tathā sarve suragaṇā lokapālā mahodayāḥ |
tathopanirjarāssarve svāpakārabalānvitāḥ || 6 ||
[Analyze grammar]

satyalokātsamānīto nutohaṃ viśvakārakaḥ |
sasutassa parīvāro mūrtavedāpisaṃyutaḥ || 7 ||
[Analyze grammar]

vaikuṃṭhācca tathā viṣṇussaṃprārthya vividhādarāt |
sapārṣadaparīvārassamānīto makhaṃ prati || 8 ||
[Analyze grammar]

evamanye samāyātā dakṣayajñaṃ vimohitāḥ |
satkṛtāstena dakṣena sarve te hi durātmanā || 9 ||
[Analyze grammar]

bhavanāni mahārhāṇi suprabhāṇi mahāṃti ca |
tvaṣṭrā kṛtāni divyāni tebhyo dattāni tena vai || 10 ||
[Analyze grammar]

teṣu sarveṣu dhiṣṇyeṣu yathāyogyaṃ ca saṃsthitāḥ |
sanmānitā arājaṃste sakalā viṣṇunā mayā || 11 ||
[Analyze grammar]

varttamāne mahāyajñe tīrthe kanakhale tadā |
ṛtvijaśca kṛtāstena bhṛgvādyāśca tapodhanāḥ || 12 ||
[Analyze grammar]

adhiṣṭhātā svayaṃ viṣṇussaha sarvamarudgaṇaiḥ |
ahaṃ tatrā'bhavaṃ brahmā trayīvidhinidarśakaḥ || 13 ||
[Analyze grammar]

tathaiva sarvadikpālā dvārapālāśca rakṣakāḥ |
sāyudhāssaparīvārāḥ kutūhalakarāssadā || 14 ||
[Analyze grammar]

upatasthe svayaṃ yajñassurūpastasya cādhvare |
sarve mahāmuniśreṣṭhāḥ svayaṃ vedadharā'bhavan || 15 ||
[Analyze grammar]

tanūnapādapi nijaṃ cakre rūpaṃ sahasraśaḥ |
haviṣā grahaṇāyāśu tasmin yajñe mahotsave || 16 ||
[Analyze grammar]

aṣṭāśītisahasrāṇi juhvati saha ṛtvijaḥ |
udgātāraścatuṣaṣṭi sahasrāṇi surarṣayaḥ || 17 ||
[Analyze grammar]

adhvaryavotha hotārastāvanto nāradādayaḥ |
saptarṣayassamā gāthāḥ kurvaṃti sma pṛthakpṛthak || 18 ||
[Analyze grammar]

gaṃdharvavidyādharasiddhasaṃghānādityasaṃghān sagaṇān sayajñān |
saṃkhyāvarānnāgacarān samastān vavre sa dakṣo hi mahādhvare sve || 19 ||
[Analyze grammar]

dvijarṣirājarṣisurarṣisaṃghā nṛpāssamitrāḥ sacivāssa sainyāḥ |
vasupramukhyā gaṇadevatāśca sarve vṛtāstena makhopavettrāḥ || 20 ||
[Analyze grammar]

dīkṣāyuktastadā dakṣaḥ kṛtakautukamaṃgalaḥ |
bhāryayā sahito reje kṛtasvastyayano bhṛśam || 21 ||
[Analyze grammar]

tasmin yajñe vṛtaśśaṃbhurna dakṣeṇa durātmanā |
kapālīti viniścitya tasya yajñārhatā na hi || 22 ||
[Analyze grammar]

kapālibhāryeti satī dayitā svasutāpi ca |
nāhūtā yajñaviṣaye dakṣeṇāguṇadarśinā || 23 ||
[Analyze grammar]

evaṃ pravartamāne hi dakṣayajñe mahotsave |
svakāryalagnāstatrāsan sarve te'dhvarasaṃmatāḥ || 24 ||
[Analyze grammar]

etasminnaṃtare'dṛṣṭvā tatra vai śaṃkaraṃ prabhum |
prodvignamānasaśśaivo dadhīco vākyamabravīt || 25 ||
[Analyze grammar]

dadhīca uvāca |
sarve śṛṇuta madvākyaṃ devarṣipramukhā mudā |
kasmānnaivāgataśśaṃbhurasmin yajñe mahotsave || 26 ||
[Analyze grammar]

ete sureśā munayo mahattarāssalokapālāśca samāgatā hi |
tathāpi yajñastu na śobhate bhṛśaṃ pinākinā tena mahātmanā vinā || 27 ||
[Analyze grammar]

yenaiva sarvāṇyapi maṃgalāni bhavaṃti śaṃsanti mahāvipaścitaḥ |
so'sau na dṛṣṭo'tra pumān purāṇo vṛṣadhvajo nīlagalaḥ pareśaḥ || 28 ||
[Analyze grammar]

amaṃgalānyeva ca maṃgalāni bhavaṃti yenādhigatāni dakṣaḥ |
tripaṃcakenāpyatha maṃgalāni bhavaṃti sadyaḥ parataḥ purāṇi || 29 ||
[Analyze grammar]

tasmāttvayaiva kartavyamāhvānaṃ parameśituḥ |
tvaritaṃ brahmaṇā vāpi viṣṇunā prabhuviṣṇunā || 30 ||
[Analyze grammar]

indreṇa lokapālaiśca dvijaissiddhaissahādhunā |
sarvathā''nayanīyosau śaṃkaro yajñapūrttaye || 31 ||
[Analyze grammar]

sarvairbhavadbhirgaṃtavyaṃ yatra devo maheśvaraḥ |
dākṣāyaṇyā samaṃ śambhumānayadhvaṃ tvarānvitāḥ || 32 ||
[Analyze grammar]

tena sarvaṃ pavitraṃ syācchambhunā paramātmanā |
atrāgatena deveśāssāṃbena paramātmanā || 33 ||
[Analyze grammar]

yasya smṛtyā ca nāmoktyā samagraṃ sukṛtaṃ bhavet |
tasmātsarvaprayatnena hyānetavyo vṛṣadhvajaḥ || 34 ||
[Analyze grammar]

samāgate śaṃkare'tra pāvano hi bhavenmakhaḥ |
bhaviṣyatyanyathā'pūrṇaḥ satyametadbravīmyaham || 35 ||
[Analyze grammar]

brahmovāca |
tasya tadvacanaṃ śrutvā dakṣo roṣasamanvitaḥ |
uvāca tvaritaṃ mūḍhaḥ prahasanniva duṣṭadhīḥ || 36 ||
[Analyze grammar]

mūlaṃ viṣṇurdevatānāṃ yatra dharmassanātanaḥ |
samānīto mayā samyak kimūnaṃ yajñakarmaṇi || 37 ||
[Analyze grammar]

yasminvedāśca yajñāśca karmāṇi vividhāni ca |
pratiṣṭhitāni sarvāṇi so'sau viṣṇurihāgataḥ || 38 ||
[Analyze grammar]

satyalokātsamāyāto brahmā lokapitāmahaḥ |
vedaissopaniṣadbhiśca vividhairāgamaissaha || 39 ||
[Analyze grammar]

tathā suragaṇaissākamāgatassurarāṭ svayam |
tathā yūyaṃ samāyātā ṛṣayo vītakalmaṣāḥ || 40 ||
[Analyze grammar]

yeye yajñocitāśśāṃtāḥ pātrabhūtāssamāgatāḥ |
vedavedārthatattvajñāssarve yūyaṃ dṛḍhavratāḥ || 41 ||
[Analyze grammar]

atraiva ca kimasmākaṃ rudreṇāpi prayojanam |
kanyā dattā mayā vipra brahmaṇā noditena hi || 42 ||
[Analyze grammar]

haro'kulīnosau vipra pitṛmātṛvivarjitaḥ |
bhūtapretapiśācānāṃ patireko duratyayaḥ || 43 ||
[Analyze grammar]

ātmasaṃbhāvito mūḍha stabdho maunī samatsaraḥ |
karmaṇyasminna yogyosau nānīto hi mayā'dhunā || 44 ||
[Analyze grammar]

tasmāttvamīdṛśaṃ vākyaṃ punarvācyaṃ na hi kvacit |
sarverbhavadbhiḥ kartavyo yajño me saphalo mahān || 45 ||
[Analyze grammar]

brahmovāca |
etacchrutvā vacastasya dadhīco vākyamabravīt |
sarveṣāṃ śṛṇvatāṃ devamunīnāṃ sārasaṃ yutam || 46 ||
[Analyze grammar]

dadhīca uvāca |
ayajñoyaṃ mahājāto vinā tena śivena hi |
vināśopi viśeṣeṇa hyatra te hi bhaviṣyati || 47 ||
[Analyze grammar]

evamuktvā dadhīcosāveka eva vinirgataḥ |
yajñavāṭācca dakṣasya tvaritaḥ svāśramaṃ yayau || 48 ||
[Analyze grammar]

tatonye śāṃkarā ye ca mukhyāśśivamatānugāḥ |
niryayussvāśramān sadyaśśāpaṃ dattvā tathaiva ca || 49 ||
[Analyze grammar]

munau vinirgate tasmin makhādanyeṣu duṣṭadhīḥ |
śivadrohī munīn dakṣaḥ prahasannidamabravīt || 50 ||
[Analyze grammar]

|| dakṣa uvāca |
gataḥ śivapriyo vipro dadhīco nāma nāmataḥ |
anye tathāvidhā ye ca gatāste mama cādhvarāt || 51 ||
[Analyze grammar]

etacchubhataraṃ jātaṃ saṃmataṃ me hi sarvathā |
satyaṃ bravīmi deveśa surāśca munayastathā || 52 ||
[Analyze grammar]

vinaṣṭacittā maṃdāśca mithyāvādaratāḥ khalāḥ |
vedabāhyā durācārāstyājyāste makhakarmaṇi || 53 ||
[Analyze grammar]

vedavādaratā yūyaṃ sarve viṣṇupurogamāḥ |
yajñaṃ me saphalaṃ viprāssurāḥ kurvaṃtu mā'ciram || 54 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya vacastasya śivamāyāvimohitāḥ |
yanmakhe devayajanaṃ cakrussarve surarṣayaḥ || 55 ||
[Analyze grammar]

iti tanmakhaśāpo hi varṇito me munīśvara |
yajñavidhvaṃsayogopi procyate śṛṇu sādaram || 56 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe yajñaprāraṃbho nāma saptaviṃśo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 27

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: