Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 8 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
ityākarṇya vacastasya brahmaṇo hi prajāpateḥ |
prasannamānaso bhūtvā taṃ provāca sa nāradaḥ || 1 ||
[Analyze grammar]

nārada uvāca |
brahman vidhe mahābhāga viṣṇuśiṣya mahāmate |
dhanyastvaṃ śivabhakto hi paratattvapradarśakaḥ || 2 ||
[Analyze grammar]

śrāvitā sukathā divyā śivabhaktivivarddhinī |
aruṃdhatyāstathā tasyāḥ svarūpāyāḥ pare bhave || 3 ||
[Analyze grammar]

idānīṃ brūhi dharmajña pavitraṃ caritaṃ param |
śivasya parapāpaghnaṃ maṃgalapradamuttamam || 4 ||
[Analyze grammar]

gṛhītadāre kāme ca dṛṣṭe teṣu gateṣu ca |
saṃdhyāyāṃ kiṃ tapastaptuṃ gatāyāmabhavattataḥ || 5 ||
[Analyze grammar]

sūta uvāca |
iti śrutvā vacastasya ṛṣervai bhāvitātmanaḥ |
suprasannataro bhūtvā brahmā vacanamabravīt || 6 ||
[Analyze grammar]

brahmovāca |
śṛṇu nārada viprendra tadaiva caritaṃ śubham |
śivalīlānvitaṃ bhaktyā dhanyastvaṃ śivasevakaḥ || 7 ||
[Analyze grammar]

ahaṃ vimohitastāta yadaivāṃtarhitaḥ purā |
aciṃtayaṃ sadāhaṃ tacchaṃbhuvākyaviṣārditaḥ || 8 ||
[Analyze grammar]

ciṃtayitvā ciraṃ citte śivamāyāvimohitaḥ |
śive cerṣyāmakārṣaṃ hi tacchृvṛṇuṣva vadāmi te || 9 ||
[Analyze grammar]

athāhamagamaṃ tatra yatra dakṣādayaḥ sthitāḥ |
saratiṃ madanaṃ dṛṣṭvā samadoha hi kiñcana || 10 ||
[Analyze grammar]

dakṣamābhāṣya suprītyā parānputrāṃśca nārada |
avocaṃ vacanaṃ sohaṃ śivamāyāvimohitaḥ || 11 ||
[Analyze grammar]

brahmovāca |
he dakṣa he marīcyādyāssutāḥ śṛṇuta madvacaḥ |
śrutvopāyaṃ vidheyaṃ hi mama kaṣṭāpanuttaye || 12 ||
[Analyze grammar]

kāṃtābhilāṣamātraṃ me dṛṣṭvā śambhuragarhayat |
māṃ ca yuṣmānmahāyogī dhikkāraṃ kṛtavānbahu || 13 ||
[Analyze grammar]

tena duḥkhābhitaptohaṃ labhehaṃ śarma na kvacit |
yathā gṛhṇātu kāṃtāṃ sa sa yatnaḥ kārya eva hi || 14 ||
[Analyze grammar]

yathā gṛhṇātu kāṃtāṃ sa sukhī syāṃ duḥkhavarjitaḥ |
durlabhasya tu kāmo me paraṃ manye vicārataḥ || 15 ||
[Analyze grammar]

kāṃtābhilāṣamātraṃ me dṛṣṭvā śaṃbhuragarhayat |
munīnāṃ purataḥ kasmātsa kāṃtāṃ saṃgrahīṣyati || 16 ||
[Analyze grammar]

kā vā nārī trilokesmin yā bhavettanmanāḥ sthitā |
yogamārgamavajñāpya tasya mohaṃ kariṣyati || 17 ||
[Analyze grammar]

manmathopi samartho no bhaviṣyatyasya mohane |
nitāṃtayogī rāmāṇāṃ nāmāpi sahate na saḥ || 18 ||
[Analyze grammar]

agṛhīteṣuṇā caiva hareṇa kathamādinā |
madhyamā ca bhavetsṛṣṭistadvācā nānyavāritā || 19 ||
[Analyze grammar]

bhuvi kecidbhaviṣyaṃti māyābaddhā mahāsurāḥ |
baddhā keciddharernūnaṃ kecicchaṃbhorupāyataḥ || 20 ||
[Analyze grammar]

saṃsāravimukhe śaṃbhau tathaikāṃtavirāgiṇi |
asmādṛte na karmānyat kariṣyati na saṃśayaḥ || 21 ||
[Analyze grammar]

ityuktvā tanayāṃścāhaṃ dakṣādīn sunirīkṣya ca |
saratiṃ madanaṃ tatra sānaṃdamagadaṃ tataḥ || 22 ||
[Analyze grammar]

brahmovāca |
matputra vara kāma tvaṃ sarvathā sukhadāyakaḥ |
madvacaśśṛṇu suprītyā svapatnyā pitṛvatsala || 23 ||
[Analyze grammar]

anayā sahacāriṇyā rājase tvaṃ manobhava |
eṣā ca bhavatā patyā yuktā saṃśobhate bhṛśam || 24 ||
[Analyze grammar]

yathā striyā hṛṣīkeśo hariṇā sā yathā ramā |
kṣaṇadā vidhunā yuktā tayā yukto yathā vidhuḥ || 25 ||
[Analyze grammar]

tathaiva yuvayośśobhā dāṃpatyaṃ ca puraskṛtam |
atastvaṃ jagataḥ keturviśvaketurbhaviṣyasi || 26 ||
[Analyze grammar]

jagaddhitāya vatsa tvaṃ mohayasva pinākinam |
yathāśu sumanaśśaṃbhuḥ kuryyāddārapratigraham || 27 ||
[Analyze grammar]

vijane snigdhadeśe tu parvateṣu sarassu ca |
yatrayatra prayātīśastatra tatrānayā saha || 28 ||
[Analyze grammar]

mohaya tvaṃ yatātmānaṃ vanitāvimukhaṃ haram |
tvadṛte vidyate nānyaḥ kaścidasya vimohakaḥ || 29 ||
[Analyze grammar]

bhūte hare sānurāge bhavatopi manobhava |
śāpopaśāṃtirbhavitā tasmādātmahitaṃ kuru || 30 ||
[Analyze grammar]

sānurāgo varārohāṃ yadīcchati maheśvaraḥ |
tadā bhavopi yogyāryastvāṃ ca saṃtārayiṣyati || 31 ||
[Analyze grammar]

tasmājjāyādvitīyastvaṃ yatasva haramohane |
viśvasya bhava ketustvaṃ mohayitvā maheśvaram || 32 ||
[Analyze grammar]

brahmovāca |
iti śrutvā vaco me hi janakasya jagatprabhoḥ |
uvāca manmathastathyaṃ tadā māṃ jagatāṃ patim || 33 ||
[Analyze grammar]

manmatha uvāca |
kariṣyehaṃ tava vibho vacanācchaṃbhumohanam |
kiṃ tu yoṣinmahāstraṃ me tatkāṃtāṃ bhagavan sṛja || 34 ||
[Analyze grammar]

mayā saṃmohite śaṃbho yayā tasyānumohanam |
kartavyamadhunā dhātastatropāyaṃ paraṃ kuru || 35 ||
[Analyze grammar]

brahmovāca |
evaṃvādini kaṃdarpe dhātāhaṃ sa prajāpatiḥ |
kayā saṃmohanīyosāviti ciṃtāmayāmaham || 36 ||
[Analyze grammar]

ciṃtāviṣṭasya me tasya niḥśvāso yo vinissṛtaḥ |
tasmādvasaṃtassaṃjātaḥ puṣpavrātavibhūṣitaḥ || 37 ||
[Analyze grammar]

śoṇarājīvasaṃkāśaḥ phullatāmarasekṣaṇaḥ |
saṃdhyoditākhaṃḍaśaśipratimāsyassunāsikaḥ || 38 ||
[Analyze grammar]

śārṅgavaccaraṇāvarttaśśyāmakuṃcitamūrddhajaḥ |
saṃdhyāṃśumālisadṛśaḥ kuḍaladvayamaṃḍitaḥ || 39 ||
[Analyze grammar]

pramattebhagatiḥ pīnāyatadorunnatāṃsakaḥ |
kaṃbugrīvassuvistīrṇahṛdayaḥ pīnasanmukhaḥ || 40 ||
[Analyze grammar]

sarvāṃgasundaraḥ śyāmassampūrṇassarvalakṣaṇaiḥ |
darśanīyatamassarvamohanaḥ kāmavarddhanaḥ || 41 ||
[Analyze grammar]

etādṛśe samutpanne vasaṃte kusumākare |
vavau vāyussusurabhiḥ pādapā api puṣpitāḥ || 42 ||
[Analyze grammar]

pikā vineduśśataśaḥ paṃcamaṃ madhurasvanāḥ |
praphullapadmā abhavansarasyaḥ svacchapuṣkarāḥ || 43 ||
[Analyze grammar]

tamutpannamahaṃ vīkṣya tadā tādṛśamuttamam |
hiraṇyagarbho madanamagadaṃ madhuraṃ vacaḥ || 44 ||
[Analyze grammar]

brahmovāca || evaṃ sa manmathanibhassadā sahacarobhavat |
ānukūlyaṃ tava kṛtaḥ sarvaṃ deva kariṣyati || 45 ||
[Analyze grammar]

yathāgneḥ pavano mitraṃ sarvatropakariṣyati |
tathāyaṃ bhavato mitraṃ sadā tvāmanuyāsyati || 46 ||
[Analyze grammar]

vasaṃteraṃtahetutvādvasaṃtākhyo bhavatvayam |
tavānugamanaṃ karma tathā lokānurañjanam || 47 ||
[Analyze grammar]

asau vasaṃtaśṛṃgāro vāsaṃto malayānilaḥ |
bhavettu suhṛdo bhāvassadā tvadvaśavarttinaḥ || 48 ||
[Analyze grammar]

viṣvokādyāstathā hāvāścatuṣṣaṣṭikalāstathā |
ratyāḥ kurvaṃtu sauhṛdyaṃ suhṛdaste yathā tava || 49 ||
[Analyze grammar]

ebhissahacaraiḥ kāma vasaṃta pramukhairbhavān |
mohayasva mahādevaṃ ratyā saha mahodyataḥ || 50 ||
[Analyze grammar]

ahaṃ tāṃ kāminīṃ tāta bhāvayiṣyāmi yatnataḥ |
manasā suvicāryaiva yā haraṃ mohayiṣyati || 51 ||
[Analyze grammar]

brahmovāca |
evamukto mayā kāmaḥ surajyeṣṭhena harṣitaḥ |
nanāma caraṇau me'pi sa patnī sahitastadā || 52 ||
[Analyze grammar]

dakṣaṃ praṇamya tān sarvānmānasānabhivādya ca |
yatrātmā gatavāñśaṃbhustatsthānaṃ manmatho yayau || 53 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ satīcaritre dvitīye satīkhaṃḍe vasaṃtasvarūpavarṇanaṃ nāmāṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 8

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: