Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
sutavarya mahāprājña śṛṇu saṃdhyātapo mahat |
yacchrutvā naśyate pāpasamūhastatkṣaṇāddhruvam || 1 ||
[Analyze grammar]

upaviśya tapobhāvaṃ vasiṣṭhe svagṛhaṃ gate |
saṃdhyāpi tapaso bhāvaṃ jñātvā modamavāpa ha || 2 ||
[Analyze grammar]

tatassānaṃdamanaso veṣaṃ kṛtvā tu yādṛśam |
tapaścartuṃ samārebhe bṛhallohitatīragā || 3 ||
[Analyze grammar]

yathoktaṃ tu vaśiṣṭhena maṃtraṃ tapasi sādhanam |
maṃtreṇa tena sadbhaktyā pūjayāmāsa śaṃkaram || 4 ||
[Analyze grammar]

ekāntamanasastasyāḥ kurvaṃtyā sumahattapaḥ |
śaṃbhau vinyastacittāyā gatamekaṃ caturyugam || 5 ||
[Analyze grammar]

prasannobhūttadā śaṃbhustapasā tena toṣitaḥ |
aṃtarbahistathākāśe darśayitvā nijaṃ vapuḥ || 6 ||
[Analyze grammar]

yadrūpaṃ ciṃtayaṃtī sā tena pratyakṣatāṃ gataḥ || 7 ||
[Analyze grammar]

atha sā purato dṛṣṭvā manasā ciṃtitaṃ prabhum |
prasannavadanaṃ śāṃtaṃ mumodātīva śaṃkaram || 8 ||
[Analyze grammar]

sasādhvasamahaṃ vakṣye kiṃ kathaṃ staumi vā haram |
iti ciṃtāparā bhūtvā nyamīlayata cakṣuṣī || 9 ||
[Analyze grammar]

nimīlitākṣyāstasyāstu praviśya hṛdayaṃ haraḥ |
divyaṃ jñānaṃ dadau tasyai vācaṃ divye ca cakṣuṣī || 10 ||
[Analyze grammar]

divyajñānaṃ divyacakṣurdivyā vācamavāpa sā |
pratyakṣaṃ vīkṣya durgeśaṃ tuṣṭāva jagatāṃ patim || 11 ||
[Analyze grammar]

saṃdhyovāca |
nirākāraṃ jñānagamyaṃ paraṃ yannaiva sthūlaṃ nāpi sūkṣmaṃ na coccam |
aṃtaściṃtyaṃ yogibhistasya rūpaṃ tasmai tubhyaṃ lokakartre namostu || 12 ||
[Analyze grammar]

sarvaṃ śāṃtaṃ nirmalaṃ nirvikāraṃ jñānāgamyaṃ svaprakāśe'vikāram |
khādhvaprakhyaṃ dhvāṃtamārgātparastadrūpaṃ yasya tvāṃ namāmi prasannam || 13 ||
[Analyze grammar]

ekaṃ śuddhaṃ dīpyamānaṃ tathājaṃ cidānaṃdaṃ sahajaṃ cāvikāri |
nityānaṃdaṃ satyabhūtiprasannaṃ yasya śrīdaṃ rūpamasmai namaste || 14 ||
[Analyze grammar]

vidyākārodbhāvanīyaṃ prabhinnaṃ sattvacchaṃdaṃ dhyeyamātmasvarūpam |
sāraṃ pāraṃ pāvanānāṃ pavitraṃ tasmai rūpaṃ yasya caivaṃ namaste || 15 ||
[Analyze grammar]

yattvākāraṃ śuddharūpaṃ manojñaṃ ratnākalpaṃ svacchakarpūragauram |
iṣṭābhītī śūlamuṃḍe dadhānaṃ hastairnamo yogayuktāya tubhyam || 16 ||
[Analyze grammar]

gaganaṃ bhūrdiśaścaiva salilaṃ jyotireva ca |
punaḥ kālaśca rūpāṇi yasya tubhyaṃ namostu te || 17 ||
[Analyze grammar]

pradhānapuruṣau yasya kāyatvena vinirgatau |
tasmādavyaktarūpāya śaṃkarāya namonamaḥ || 18 ||
[Analyze grammar]

yo brahmā kurute sṛṣṭiṃ yo viṣṇuḥ kurute sthitim |
saṃhariṣyati yo rudrastasmai tubhyaṃ namonamaḥ || 19 ||
[Analyze grammar]

namonamaḥ kāraṇakāraṇāya divyāmṛtajñānavibhūtidāya |
samastalokāṃtarabhūtidāya prakāśarūpāya parātparāya || 20 ||
[Analyze grammar]

yasyā'paraṃ no jagaducyate padāt kṣitirdiśassūrya iṃdurmanaujaḥ |
barhirmukhā nābhitaścāntarikṣaṃ tasmai tubhyaṃ śaṃbhave me namostu || 21 ||
[Analyze grammar]

tvaṃ paraḥ paramātmā ca tvaṃ vidyā vividhā haraḥ |
sadbrahma ca paraṃ brahma vicāraṇaparāyaṇaḥ || 22 ||
[Analyze grammar]

yasya nādirna madhyaṃ ca nāṃtamasti jagadyataḥ |
kathaṃ stoṣyāmi taṃ devaṃ vāṅmanogocaraṃ haram || 23 ||
[Analyze grammar]

yasya brahmādayo deva munayaśca tapodhanāḥ |
na vipraṇvaṃti rūpāṇi varṇanīyaḥ kathaṃ sa me || 24 ||
[Analyze grammar]

striyā mayā te kiṃ jñeyā nirguṇasya guṇāḥ prabho |
naiva jānaṃti yadrūpaṃ sendrā api surāsurāḥ || 25 ||
[Analyze grammar]

namastubhyaṃ maheśāna namastubhyaṃ tamomaya |
prasīda śaṃbho deveśa bhūyobhūyo namostu te || 26 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacastasyāssaṃstutaḥ parameśvaraḥ |
suprasannataraścābhūcchaṃkaro bhaktavatsalaḥ || 27 ||
[Analyze grammar]

atha tasyāśśarīraṃ tu valkalājinasaṃyutam |
paricchannaṃ jaṭāvrātaiḥ pavitre mūrdhni rājitaiḥ || 28 ||
[Analyze grammar]

himānītarjitāṃbhojasadṛśaṃ vadanaṃ tadā |
nirīkṣya kṛpayāviṣṭo haraḥ provāca tāmidam || 29 ||
[Analyze grammar]

maheśvara uvāca |
prītosmi tapasā bhadre bhavatyāḥ parameṇa vai |
stavena ca śubhaprājñe varaṃ varaya sāṃpratam || 30 ||
[Analyze grammar]

yena te vidyate kāryaṃ vareṇāsminmanogatam |
tatkariṣye ca bhadraṃ te prasannohaṃ tava vrataiḥ || 31 ||
[Analyze grammar]

brahmovāca |
iti śrutvā maheśasya prasannamanasastadā |
saṃdhyovāca suprasannā praṇamya ca muhurmuhuḥ || 32 ||
[Analyze grammar]

saṃdhyovāca |
yadi deyo varaḥ prītyā varayogyāsmyahaṃ yadi |
yadi śuddhāsmyahaṃ jātā tasmātpāpānmaheśvara || 33 ||
[Analyze grammar]

yadi deva prasavro'si tapasā mama sāṃpratam |
vṛtastadāyaṃ prathamo varo mama vidhīyatām || 34 ||
[Analyze grammar]

utpannamātrā deveśa prāṇinosminnabhaḥ sthale |
na bhavaṃtu samenaiva sakāmāssaṃbhavaṃtu vai || 35 ||
[Analyze grammar]

yaddhi vṛttā hi lokeṣu triṣvapi prathitā yathā |
bhaviṣyāmi tathā nānyā vara eko vṛto mayā || 36 ||
[Analyze grammar]

sakāmā mama sṛṣṭistu kutracinna patiṣyati |
yo me patirbhavennātha sopi me'tisuhṛcca vai || 37 ||
[Analyze grammar]

yo drakṣyati sakāmo māṃ puruṣastasya pauruṣam |
nāśaṃ gamiṣyati tadā sa ca klībo bhaviṣyati || 38 ||
[Analyze grammar]

brahmovāca |
iti śrutvā vacastasyaśśaṃkaro bhaktavatsalaḥ |
uvāca suprasannātmā niṣpāpāyāstayerite || 39 ||
[Analyze grammar]

maheśvara uvāca |
śṛṇu devi ca saṃdhye tvaṃ tvatpāpaṃ bhasmatāṃ gatam |
tvayi tyakto mayā krodhaḥ śuddhā jātā tapaḥkarāt || 40 ||
[Analyze grammar]

yadyadvṛtaṃ tvayā bhadre dattaṃ tadakhilaṃ mayā |
suprasannena tapasā tava saṃdhye vareṇa hi || 41 ||
[Analyze grammar]

prathamaṃ śaiśavo bhāvaḥ kaumārākhyo dvitīyakaḥ |
tṛtīyo yauvano bhāvaścaturtho vārddhakastathā || 42 ||
[Analyze grammar]

tṛtīye tvatha saṃprāpte vayobhāge śarīriṇaḥ |
sakāmāssyurdvitīyāṃto bhaviṣyati kvacit kvacit || 43 ||
[Analyze grammar]

tapasā tava maryādā jagati sthāpitā mayā |
utpannamātrā na yathā sakāmāssyuśśarīriṇaḥ || 44 ||
[Analyze grammar]

tvaṃ ca loke satībhāvaṃ tādṛśaṃ samavāpnuhi |
triṣu lokeṣu nānyasyā yādṛśaṃ saṃbhaviṣyati || 45 ||
[Analyze grammar]

yaḥ paśyati sakāmastvāṃ pāṇigrāhamṛte tava |
sa sadyaḥ klībatāṃ prāpya durbalatvaṃ gamiṣyati || 46 ||
[Analyze grammar]

patistava mahābhāgastaporūpasamanvitaḥ |
saptakalpāṃtajīvī ca bhaviṣyati saha tvayā || 47 ||
[Analyze grammar]

iti te ye varā mattaḥ prārthitāste kṛtā mayā |
anyacca te vadiṣyāmi pūrvajanmani saṃsthitam || 48 ||
[Analyze grammar]

agnau śarītyāgaste pūrvameva pratiśrutaḥ |
tadupāyaṃ vadāmi tvāṃ tatkuruṣva na saṃśayaḥ || 49 ||
[Analyze grammar]

sa ca medhātithiryajñe mune dvādaśavārṣike |
kṛtsnaprajvalite vahnāvacirāt kriyatāṃ tvayā || 50 ||
[Analyze grammar]

etacchailopatyakāyāṃ caṃdrabhāgānadītaṭe |
medhātithirmahāyajñaṃ kurute tāpasāśrame || 51 ||
[Analyze grammar]

tatra gatvā svayaṃ chaṃdaṃ munibhirnnopalakṣitā |
matprasādādvahnijātā tasya putrī bhaviṣyasi || 52 ||
[Analyze grammar]

yaste varo vāñchanīyaḥ svāmī manasi kaścana |
taṃ nidhāya nijasvāṃte tyaja vahnau vapuḥ svakam || 53 ||
[Analyze grammar]

yadā tvaṃ dāruṇaṃ saṃdhye tapaścarasi parvate |
yāvaccaturyugaṃ tasya vyatīte tu kṛte yuge || 54 ||
[Analyze grammar]

tretāyāḥ prathame bhāge jātā dakṣasya kanyakā |
vākpāśśīlasamāpannā yathā yogyaṃ vivāhitāḥ || 55 ||
[Analyze grammar]

tanmadhye sa dadau kanyā vidhave saptaviṃśatiḥ |
candro'nyāssaṃparityajya rohiṇyāṃ prītimānabhūt |
taddhetorhi yadā candraśśapto dakṣeṇa kopinā |
tadā bhavatyā nikaṭe sarve devāssamāgatāḥ || 57 ||
[Analyze grammar]

na dṛṣṭāśca tvayā saṃdhye te devā brahmaṇā saha |
mayi vinyastamanasā khaṃ ca dṛṣṭvā labhetpunaḥ || 58 ||
[Analyze grammar]

caṃdrasya śāpamokṣārthaṃ jātā caṃdranadī tadā |
sṛṣṭā dhātrā tadaivātra medhātithirupasthitaḥ || 59 ||
[Analyze grammar]

tapasā satsamo nāsti na bhūto na bhaviṣyati |
yena yajñassamārabdho jyotiṣṭomo mahāvidhiḥ || 60 ||
[Analyze grammar]

tatra prajvalito vahnistasmintyaja vapuḥ svakam |
supavitrā tvamidānīṃ saṃpūrṇostu paṇastava || 61 ||
[Analyze grammar]

etanmayā sthāpitante kāryārthaṃ bho tapasvini |
tatkuruṣva mahābhāge yāhi yajñe mahāmuneḥ |
tasyāhitaṃ ca deveśastatraivāṃtaradhīyata || 62 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe saṃdhyācaritravarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 6

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: