Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
ityākarṇya vacastasya nemiṣāraṇyavāsinaḥ |
papraccha ca muniśreṣṭhaḥ kathāṃ pāpapraṇāśinīm || 1 ||
[Analyze grammar]

nārada uvāca |
vidhevidhe mahā bhāga kathāṃ śaṃbhośśubhāvahām |
śṛṇvan bhavanmukhāṃbhojānna tṛptosmi mahāprabho || 2 ||
[Analyze grammar]

ataḥ kathaya tatsarvaṃ śivasya caritaṃ śubham |
satīkīrtyanvitaṃ divyaṃ śrotumicchāmi viśvakṛt || 3 ||
[Analyze grammar]

satī hi kathamutpannā dakṣadāreṣu śobhanā |
kathaṃ haro manaścakre dārāharaṇakarmaṇi || 4 ||
[Analyze grammar]

kathaṃ vā dakṣakopena tyaktadehā satī purā |
himavattanayā jātā bhūyo vākāśamāgatā || 5 ||
[Analyze grammar]

pārvatyāśca tapo'tyugraṃ vivāhaśca kathaṃ tvabhūt |
kathamarddhaśarīrasthā babhūva smaranāśinaḥ || 6 ||
[Analyze grammar]

etatsarvaṃ samācakṣva vistareṇa mahāmate |
nānyosti saṃśayacchettā tvatsamo na bhaviṣyati || 7 ||
[Analyze grammar]

brahmovāca |
śṛṇu tvaṃ ca mune sarvaṃ satīśivayaśaśśubham |
pāvanaṃ paramaṃ divyaṃ guhyādguhyatamaṃ param || 8 ||
[Analyze grammar]

etacchaṃbhuḥ purovāca bhaktavaryāya viṣṇave |
pṛṣṭastena mahābhaktyā paropakṛtaye mune || 9 ||
[Analyze grammar]

tatassopi mayā pṛṣṭo viṣṇuśśaivavarassudhīḥ |
prītyā mahyaṃ samācakhyau vistarānmunisattama || 10 ||
[Analyze grammar]

ahaṃ tatkathayiṣyāmi kathāmetāṃ purātanīm |
śivāśivayaśoyuktāṃ sarvakāmaphalapradām || 11 ||
[Analyze grammar]

purā yadā śivo devo nirguṇo nirvikalpakaḥ |
arūpaśśaktirahitaścinmātrassadasatparaḥ || 12 ||
[Analyze grammar]

abhavatsaguṇassopi dvirūpaśśaktimānprabhuḥ |
somo divyākṛtirvipra nirvi kārī parātparaḥ || 13 ||
[Analyze grammar]

tasya vāmāṃgajo viṣṇurbrahmāhaṃ dakṣiṇāṃgajaḥ |
rudro hṛdayato jāto'bhavacca munisattama || 14 ||
[Analyze grammar]

sṛṣṭikartābhavaṃ brahmā viṣṇuḥ pālanakārakaḥ |
layakartā svayaṃ rudrastridhābhūtassadāśivaḥ || 15 ||
[Analyze grammar]

tamevāhaṃ samārādhya brahmā lokapitāmahaḥ |
prajā sasarja sarvāstāssurāsuranarādikāḥ || 16 ||
[Analyze grammar]

sṛṣṭvā prajāpatīn dakṣapramukhānsurasattamān |
amanyaṃ suprasannohaṃ nijaṃ sarvamahonnatam || 17 ||
[Analyze grammar]

marīcimatriṃ pulahaṃ pulastyāṃgirasau kratum |
vasiṣṭhaṃ nāradaṃ dakṣaṃ bhṛguṃ ceti mahāprabhūn || 16 ||
[Analyze grammar]

brahmāhaṃ mānasānputrānasarjaṃ ca yadā mune |
tadā manmanaso jātā cārurūpā varāṃganā || 19 ||
[Analyze grammar]

nāmnā saṃdhyā divakṣāṃtā sāyaṃ saṃdhyā japaṃtikā |
atīva sundarī subhrūrmunicetovimohinī || 20 ||
[Analyze grammar]

na tādṛśī devaloke na martye na rasātale |
kālatrayepi vai nārī sampūrṇaguṇaśālinī || 2 ||
[Analyze grammar]

dṛṣṭvāhaṃ tāṃ samutthāya cintayanhṛdi hṛdgatam |
dakṣādayaśca sraṣṭāro marīcyādyāśca matsutāḥ || 22 ||
[Analyze grammar]

evaṃ ciṃtayato me hi brahmaṇo munisattama |
mānasaḥ puruṣo maṃjurāvirbhūto mahādbhutaḥ || 23 ||
[Analyze grammar]

kāṃcanīkṛtajātābhaḥ pīnoraskassunāsikaḥ |
suvṛttorukaṭījaṃgho nīlavelitakesaraḥ || 24 ||
[Analyze grammar]

lagnabhrūyugalo lolaḥ pūrṇacandranibhānanaḥ |
kapāṭāyatasadvakṣo romarājīvarājitaḥ || 25 ||
[Analyze grammar]

abhramātaṃgakākāraḥ pīno nīlasuvāsakaḥ |
āraktapāṇinayanamukhapādakarodbhavaḥ || 26 ||
[Analyze grammar]

kṣīṇamadhyaścārudantaḥ pramattagajagaṃdhanaḥ |
praphullapadmapatrākṣaḥ kesaraghrāṇatarpaṇaḥ || 27 ||
[Analyze grammar]

kaṃbugrīvo mīnaketuḥ prāṃśurmakaravāhanaḥ |
paṃcapuṣpāyudho vegī puṣpakodaṃḍamaṃḍitaḥ || 28 ||
[Analyze grammar]

kāṃtaḥ kaṭākṣapātena bhrāmayannayanadvayam |
sugaṃdhimāruto tāta śṛṃgārarasasevitaḥ || 29 ||
[Analyze grammar]

taṃ vīkṣya puruṣaṃ sarve dakṣādyā matsutāśca te |
autsukyaṃ paramaṃ jagmurvismayāviṣṭamānasāḥ || 30 ||
[Analyze grammar]

abhavadvikṛtaṃ teṣāṃ matsutānāṃ mano drutam |
dhairyaṃ naivālabhattāta kāmākulitacetasām || 31 ||
[Analyze grammar]

māṃ sopi vedhasaṃ vīkṣya sraṣṭāraṃ jagatāṃ patim |
praṇamya puruṣaḥ prāha vinayānatakaṃdharaḥ || 32 ||
[Analyze grammar]

puruṣa uvāca |
kiṃ kariṣyāmyahaṃ karma brahmaṃstatra niyojaya |
mānyodya puruṣo yasmāducitaḥ śobhito vidhe || 33 ||
[Analyze grammar]

abhimānaṃ ca yogyaṃ ca sthānaṃ patnī ca yā mama |
tanme vada trilokeśa tvaṃ sraṣṭā jagatāṃ patiḥ || 34 ||
[Analyze grammar]

brahmovāca |
evaṃ tasya vacaḥ śrutvā puruṣasya mahātmanaḥ |
kṣaṇaṃ na kiṃcitprāvocatsa sraṣṭā cātivismitaḥ || 35 ||
[Analyze grammar]

ato manassusaṃyamya samyagutsṛjya vismayam |
avocatpuruṣaṃ brahmā tatkāmaṃ ca samāvahan || 36 ||
[Analyze grammar]

|| brahmovāca |
anena tvaṃ svarūpeṇa puṣpabāṇaiśca paṃcabhiḥ |
mohayan puruṣān strīśca kuru sṛṣṭiṃ sanātanīm || 37 ||
[Analyze grammar]

asmiñjīvāśca devādyāstrailokye sacarācare |
ete sarve bhaviṣyanti na kṣamāstyavalaṃbane || 38 ||
[Analyze grammar]

ahaṃ vā vāsudevo vā sthāṇurvā puruṣottamaḥ |
bhaviṣyāmastava vaśe kimanye prāṇadhārakāḥ || 39 ||
[Analyze grammar]

pracchannarūpo jaṃtūnāṃ praviśanhṛdayaṃ sadā |
sukhahetuḥ svayaṃ bhūtvā sṛṣṭiṃ kuru sanātanīm || 40 ||
[Analyze grammar]

tvatpuṣpabāṇasya sadā sukhalakṣyaṃ manodbhutam |
sarveṣāṃ prāṇināṃ nityaṃ sadā madakaro bhavān || 41 ||
[Analyze grammar]

iti te karma kathitaṃ sṛṣṭiprāvartakaṃ punaḥ |
nāmānyete vadiṣyaṃti sutā me tava tattvataḥ || 42 ||
[Analyze grammar]

brahmovāca |
ityuktvāhaṃ suraśreṣṭha svasutānāṃ mukhāni ca |
ālokya svāsane pādme propaviṣṭo'bhavaṃ kṣaṇam || 43 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe kāmaprādurbhāvo nāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 2

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: