Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.1 Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
brahmanprajāpate tāta dhanyastvaṃ śivasaktadhīḥ |
etadeva punassamyagbrūhi me vistarādvidhe || 1 ||
[Analyze grammar]

brahmovāca |
ekasminsamaye tāta ṛṣīnāhūya sarvataḥ |
nirjarāṃścā'vadaṃ prītyā suvacaḥ padmasaṃbhavaḥ || 2 ||
[Analyze grammar]

yadi nityasukhe śraddhā yadi siddheśca kāmukāḥ |
āgaṃtavyaṃ mayā sārddhaṃ tīraṃ kṣīrapayonidheḥ || 3 ||
[Analyze grammar]

ityetadvacanaṃ śrutvā gatāste hi mayā saha |
yatrāste bhagavānviṣṇussarveṣāṃ hitakārakaḥ || 4 ||
[Analyze grammar]

tatra gatvā jagannāthaṃ devadevaṃ janārddanam |
upatasthussurā natvā sukṛtāṃjalayoḥ mune || 9 ||
[Analyze grammar]

tāndṛṣṭvā ca tadā viṣṇurbrahmādyānamarānsthitān |
smarañchivapadāṃbhojamabravītparamaṃ vacaḥ || 6 ||
[Analyze grammar]

viṣṇuruvāca |
kimarthamāgatā yūyaṃ brahmādyāśca surarṣayaḥ |
sarvaṃ vadata tatprītyā kiṃ kāryaṃ vidyate'dhunā || 7 ||
[Analyze grammar]

brahmovāca |
iti pṛṣṭāstadā tena viṣṇunā ca mayā surāḥ |
punaḥ praṇamya taṃ prītyā kiṃ kāryaṃ vidyate'dhunā |
vinivedayituṃ kāryaṃ hyabruvanvacanaṃ śubham || 8 ||
[Analyze grammar]

devā ūcuḥ |
nityaṃ sevā tu kasyaiva kāryā duḥkhapahāriṇī || 9 ||
[Analyze grammar]

ityetadvacanaṃ śrutvā bhagavānbhaktavatsalaḥ |
sāmarasya mama prītyā kṛpayā vākyamabravīt || 10 ||
[Analyze grammar]

śrībhagavānuvāca |
brahmañcchṛṇu suraissamyakśrutaṃ ca bhavatā purā |
tathāpi kathyate tubhyaṃ devebhyaśca tathā punaḥ || 11 ||
[Analyze grammar]

dṛṣṭaṃ ca dṛśyate'dyaiva kiṃ punaḥ pṛcchyate 'dhunā |
brahmandevaissamastaiśca bahudhā kāryatatparaiḥ || 12 ||
[Analyze grammar]

sevyasevyassadā devaśśaṃkarassarvaduḥkhahā |
mamāpi kathitaṃ tena brahma ṇo'pi viśeṣataḥ || 13 ||
[Analyze grammar]

prastutaṃ caiva dṛṣṭaṃ vassarvaṃ dṛṣṭāṃtamadbhutam |
tyājyaṃ tadarcanaṃ naiva kadāpi sukhamīpsubhiḥ || 14 ||
[Analyze grammar]

saṃtyajya devadeveśaṃ liṃgamūrtiṃ maheśvaram |
tāraputrāstathaivaite naṣṭāste'pi sabāṃdhavāḥ || 15 ||
[Analyze grammar]

mayā ca mohitāste vai māyayā dūrataḥ kṛtāḥ |
sarve vinaṣṭāḥ pradhvastāḥ śivena rahitā yadā || 16 ||
[Analyze grammar]

tasmātsadā pūjanīyo liṃgamūrtidharī haraḥ |
sevanīyo viśeṣeṇa śraddhayā devasattamaḥ || 17 ||
[Analyze grammar]

śarvaliṅgārcanādeva devā daityāśca sattamāḥ |
ahaṃ tvaṃ ca tathā brahmankathaṃ tadvismṛtaṃ tvayā || 18 ||
[Analyze grammar]

talliṅgamarcayennityaṃ yena kenāpi hetunā |
tasmāt brahmansuraḥ śarvaḥ sarvakāmaphalepsayā || 19 ||
[Analyze grammar]

sā hanistanmahāchidraṃ sāndhatā sā ca mugdhatā |
yanmuhūrttaṃ kṣaṇaṃ vāpi śivaṃ naiva samarcayet || 20 ||
[Analyze grammar]

bhavabhaktiparā ye ca bhavapraṇatacetasaḥ |
bhavasaṃsmaraṇā ye ca na te duḥkhasyabhājanāḥ || 21 ||
[Analyze grammar]

bhavanāni manojñāni manojñābharaṇāḥ striyaḥ |
dhanaṃ ca tuṣṭiparyaṃtaṃ putrapautrādisaṃtatiḥ || 22 ||
[Analyze grammar]

ārogyaṃ ca śarīraṃ ca pratiṣṭhāṃ cāpyalaukikīm |
ye vāṃchaṃti mahābhāgāḥ sukhaṃ vā tridaśālayam || 23 ||
[Analyze grammar]

aṃte muktiphalaṃ caiva bhaktiṃ vā parameśituḥ |
pūrvapuṇyātirekeṇa te'rcayaṃti sadāśivam || 24 ||
[Analyze grammar]

yo'rcayecchivaliṃgaṃ vai nityaṃ bhaktiparāyaṇaḥ |
tasya vai saphalā siddhirna sa pāpaiḥ prayujyate || 25 ||
[Analyze grammar]

brahmovāca |
ityuktāśca tadā devāḥ praṇipatya hariṃ svayam |
liṃgāni prārthayāmāsussarvakāmāptaye nṛṇām || 26 ||
[Analyze grammar]

tacchrutvā ca tadā viṣṇu viśvakarmāṇamabravīta |
ahaṃ ca muniśārdūla jīvoddhāraparāyaṇaḥ || 27 ||
[Analyze grammar]

viśvakarmanyathā śaṃbhoḥ kalpayitvā śubhāni ca |
liṃgāni sarvadevebhyo deyāni vacanānmama || 28 ||
[Analyze grammar]

brahmovāca |
liṃgāni kalpayitvevamadhikārānurūpataḥ |
viśvakarmā dadau tebhyo niyogānmama vā hareḥ || 29 ||
[Analyze grammar]

tadeva kathayāmyadya śrūyatāmṛṣisattama |
padmarāgamayaṃ śakro hema viśra vasassutaḥ || 30 ||
[Analyze grammar]

pītaṃ maṇimayaṃ dharmo varuṇaśśyāmalaṃ śivam |
indranīlamayaṃ viṣṇurbrahmā hemamayaṃ tathā || 31 ||
[Analyze grammar]

viśvedevāstathā raupyaṃ vasavaśca tathaiva ca |
ārakūṭamayaṃ vāpi pārthivaṃ hyaśvinau mune || 32 ||
[Analyze grammar]

lakṣmīśca sphāṭikaṃ devī hyādityāstāmranirmitam |
mauktikaṃ somarājo vai vajraliṃgaṃ vibhāvasuḥ || 33 ||
[Analyze grammar]

mṛṇmayaṃ caiva vipreṃdrā viprapatnyastathaiva ca |
cāṃdanaṃ ca mayo nāgāḥ pravālamayamādarāt || 34 ||
[Analyze grammar]

navanītamayaṃ devī yogī bhasmamayaṃ tathā |
yakṣā dadhimayaṃ liṃgaṃ chāyā piṣṭamayaṃ tathā || 35 ||
[Analyze grammar]

śivaliṃgaṃ ca brahmāṇī ratnaṃ pūjayati dhruvam |
pāradaṃ pārthivaṃ bāṇassamarcati pare'pi vā || 36 ||
[Analyze grammar]

evaṃ vidhāni liṃgāni dattāni viśvakarmaṇā |
te pūjayaṃti sarve vai devā ṛṣigaṇā stathā || 37 ||
[Analyze grammar]

viṣṇurdattvā ca liṃgāni devebhyo hitakāmyayā |
pūjāvidhiṃ samācaṣṭa brahmaṇe me pinākinaḥ || 38 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya brahmāhaṃ devasattamaiḥ |
āgacchaṃ ca svakaṃ dhāma harṣanirbharamānasaḥ || 39 ||
[Analyze grammar]

tatrāgatya ṛṣīnsarvāndevāṃścāhaṃ tathā mune |
śivapūjāvidhiṃ samyagabruvaṃ sakaleṣṭadam || 40 ||
[Analyze grammar]

brahmovāca |
śrūyatāmṛṣayaḥ sarve sāmarāḥ prematatparāḥ |
śivapūjāvidhiṃ prītyā kathaye bhuktimuktidam || 41 ||
[Analyze grammar]

mānuṣaṃ janma saṃprāpya durlabhaṃ sarvajaṃtuṣu |
tatrāpi satkule devā duṣprāpyaṃ ca munīśvarāḥ || 42 ||
[Analyze grammar]

avyaṃgaṃ caiva vipreṣu sācāreṣu sapuṇyataḥ |
śivasaṃtoṣahetośca karmasvoktaṃ samācaret || 43 ||
[Analyze grammar]

yadyajjātisamuddiṣṭaṃ tattatkarma na laṃghayet |
yāvaddānasya saṃpattistāvatkarma samāvahet || 44 ||
[Analyze grammar]

karmayajñasahasrebhyastapoyajño viśiṣyate |
tapoyajñasahasrebhyo japayajño viśiṣyate || 45 ||
[Analyze grammar]

dhyānayajñātparaṃ nāsti dhyānaṃ jñānasya sādhanam |
yatassamarasaṃ sveṣṭaṃ yāgī dhyānena paśyati || 46 ||
[Analyze grammar]

dhyānayajñaratasyāsya sadā saṃnihitaśśivaḥ |
nāsti vijñānināṃ kiṃcitprāyaścittādiśodhanam || 47 ||
[Analyze grammar]

viśuddhā vidyayā ye ca brahmanbrahmavido janāḥ |
nāsti kriyā ca teṣāṃ vai sukhaṃ dukhaṃ vicārataḥ || 48 ||
[Analyze grammar]

dharmādharmau japo homo dhyānaṃ dhyānavidhistathā |
sarvadā nirvikārāste vidyayā ca tayāmarāḥ || 49 ||
[Analyze grammar]

parānaṃdakaraṃ liṃgaṃ viśuddhaṃ śivamakṣaram |
niṣkalaṃ sarvagaṃ jñeyaṃ yogināṃ hṛdi saṃsthitam || 50 ||
[Analyze grammar]

liṃgaṃ dvividhaṃ proktaṃ bāhyamābhyaṃtaraṃ dvijāḥ |
bāhyaṃ sthūlaṃ samuddiṣṭaṃ sūkṣmamābhyaṃtaraṃ matam || 51 ||
[Analyze grammar]

karmayajñaratā ye ca sthūlaliṃgārcane ratāḥ |
asatāṃ bhāvanārthāya sūkṣmeṇa sthūlavigrahāḥ || 52 ||
[Analyze grammar]

ādhyātmikaṃ yalliṃgaṃ pratyakṣaṃ yasya no bhavet |
sa talliṃge tathā sthūle kalpayecca na cānyathā || 53 ||
[Analyze grammar]

jñānināṃ sūkṣmamamalaṃ bhāvātpratyakṣamavyayam |
yathā sthūlamayuktānāmutkṛṣṭādau prakalpitam || 54 ||
[Analyze grammar]

aho vicārato nāsti hyanyattatvārthavādinaḥ |
niṣkalaṃ sakalaṃ citte sarvaṃ śivamayaṃ jagat || 55 ||
[Analyze grammar]

evaṃ jñānavimuktānāṃ nāsti doṣa vikalpanā |
vidhiścaiva tathā nāsti vihitāvihite tathā || 56 ||
[Analyze grammar]

yathā jaleṣu kamalaṃ salilairnāvalipyate |
tathā jñānī gṛhe tiṣṭhankarmaṇā nāvabadhyate || 57 ||
[Analyze grammar]

iti jñānaṃ samutpannaṃ yāvannaiva narasya vai |
tāvacca karmaṇā devaṃ śivamārādhayennaraḥ || 58 ||
[Analyze grammar]

pratyayārthaṃ ca jagatāmekastho'pi divākaraḥ |
eko'pi bahudhā dṛṣṭo jalādhārādivastuṣu || 59 ||
[Analyze grammar]

dṛśyate śrūyate loke yadyatsadasadātmakam |
tattatsarvaṃ surā vitta paraṃ brahma śivātmakam || 60 ||
[Analyze grammar]

bhedo jalānāṃ loke'sminpratibhāve vicārataḥ |
evamāhustathā cānye sarve vedārthatattvagāḥ || 61 ||
[Analyze grammar]

hṛdi saṃsāriṇaḥ sākṣātsakalaḥ parameśvaraḥ |
iti vijñānayuktasya kiṃ tasya pratimādibhiḥ || 62 ||
[Analyze grammar]

iti vijñānahīnasya pratimākalpanā śubhā |
padamuccaissamāroḍhuṃ puṃso hyālambanaṃ smṛtam || 63 ||
[Analyze grammar]

ālambanaṃ vinā tasya padamuccaiḥ suduṣkaram |
nirguṇaprāptaye nṝṇāṃ pratimālambanaṃ smṛtam || 64 ||
[Analyze grammar]

saguṇānirguṇā prāptirbhavatī suniścitam |
evaṃ ca sarvadevānāṃ pratimā pratyayāvahā || 65 ||
[Analyze grammar]

devaścāyaṃ mahīyānvai tasyārthe pūjanaṃ tvidam |
gaṃdhacandanapuṣpādi kimarthaṃ pratimāṃ vinā || 66 ||
[Analyze grammar]

tāvacca pratimā pūjya yāvadvijñānasaṃbhavaḥ |
jñānābhāvena pūjyeta patanaṃ tasya niścitam || 67 ||
[Analyze grammar]

evasmātkāraṇādviprāḥ śrūyatāṃ paramārthataḥ |
svajātyuktaṃ tu yatkarma kartavyaṃ tatprayatnataḥ || 68 ||
[Analyze grammar]

yatra yatra yathā bhaktiḥ kartavyaṃ pūjanādikam |
vinā pūjanadānādi pātakaṃ na ca dūrataḥ || 69 ||
[Analyze grammar]

yāvacca pātakaṃ dehe tāvatsiddhirna jāyate |
gate ca pātake tasya sarvaṃ ca saphalaṃ bhavet || 70 ||
[Analyze grammar]

tathā ca maline vastre raṃgaḥ śubhataro na hi |
kṣālane hi kṛte śuddhe sarvo raṃgaḥ prasajjate || 71 ||
[Analyze grammar]

tathā ca nirmale dehe devānāṃ samyagarcayā |
jñānaraṃgaḥ prajāyeta tadā vijñānasaṃbhavaḥ || 72 ||
[Analyze grammar]

vijñānasya ca sanmūlaṃ bhaktiravyabhicāriṇī |
jñānasyāpi ca sanmūlaṃ bhaktirevā'bhidhīyate || 73 ||
[Analyze grammar]

bhaktermūlaṃ tu satkarma sveṣṭadevādipūjanam |
tanmūlaṃ sadguruḥ proktastanmūlaṃ saṃgatiḥ satām || 74 ||
[Analyze grammar]

saṃgatyā gururāpyeta gurormaṃtrādi pūjanam |
pūjanājjāyate bhaktirbhaktyā jñānaṃ prajāyate || 74 ||
[Analyze grammar]

vijñānaṃ jāyate jñānātparabrahmaprakāśakam |
vijñānaṃ ca yadā jātaṃ tadā bhedo nivartate || 76 ||
[Analyze grammar]

bhede nivṛtte sakale dvaṃdvaduḥkhavihīnatā |
dvaṃdvaduḥkhavihīnastu śivarūpo bhavatyasau || 77 ||
[Analyze grammar]

dvaṃdvāprāptau na jāyetāṃ sukhaduḥkhe vijānataḥ |
vihitāvihite tasya na syātāṃ ca surarṣayaḥ || 78 ||
[Analyze grammar]

īdṛśo viralo loke gṛhāśramavivarjitaḥ |
yadi loke bhavatyasmindarśanātpāpahārakaḥ || 79 ||
[Analyze grammar]

tīrthāni ślāghayaṃtīha tādṛśaṃ jñānavittamam |
devāśca munayassarve parabrahmātmakaṃ śivam || 80 ||
[Analyze grammar]

tādṛśāni na tīrthāni na devā mṛcchilāmayāḥ |
te punaṃtyurukālena vijñānī darśanādapi || 81 ||
[Analyze grammar]

yāvadgṛhāśrame tiṣṭhettāvadākārapūjanam |
kuryācchreṣṭhasya saprītyā sureṣu khalu paṃcasu || 82 ||
[Analyze grammar]

athavā ca śivaḥ pūjyo mūlamekaṃ viśiṣyate |
mūle sikte tathā śākhāstṛptāssatyakhilāssurāḥ || 83 ||
[Analyze grammar]

śākhāsu ca sutṛptāsu mūlaṃ tṛptaṃ na karhicit |
evaṃ sarveṣu tṛpteṣu sureṣu munisattamāḥ || 84 ||
[Analyze grammar]

sarvathā śivatṛptirno vijñeyā sūkṣmabuddhibhiḥ |
śive ca pūjite devāḥ pūjitāssarva eva hi || 85 ||
[Analyze grammar]

tasmācca pūjayeddevaṃ śaṃkaraṃ lokaśaṃkaram |
sarvakāmaphalāvāptyai sarvabhūtahite rataḥ || 86 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudra saṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne pūjāvidhivarṇane sārāsāravicāravarṇano nāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 12

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: