Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 60: śrīkūṭādiṣaṭtriṃśatprāsāda-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha śrīkūṭādiṣaṭtriṃśatprāsādalakṣaṇaṃ nāma ṣaṣṭitamo'dhyāyaḥ |
ṣaḍviṃśatamatha brūmaḥ prāsādān nāgarakriyān |
sādhārān prathamasteṣu śrīkūṭaḥ śrīmukhastataḥ || 1 ||
[Analyze grammar]

śrīdharo badaraścaiva tathābhyaḥ priyadarśanaḥ |
kulanando'ntarikṣaśca puṣpabhāso viśālakaḥ || 2 ||
[Analyze grammar]

saṅkīrṇo'tha mahānando nandyāvartastathāparaḥ |
saubhāgyaśca vibhaṅgaśca vibhavastadanantaram || 3 ||
[Analyze grammar]

bībhatsako'tha śrītuṅgo mānatuṅgastathāparaḥ |
bhavato rudra saṃjñaśca bhavadvāhyodarastacaḥ || 4 ||
[Analyze grammar]

niryūhodarasaṃjño'nyastato jñeyaḥ samodaraḥ |
nandibhadro bhadra kośaścitrakūṭastataḥ param || 5 ||
[Analyze grammar]

vimalo harṣaṇo bhadra saṅkīrṇastadanantaram |
tato bhadra viśālākhyo bhadra viṣkambha eva ca || 6 ||
[Analyze grammar]

ujjayantābhidhānaśca sukhe meruratha mandaraḥ |
kailāsaḥ kumbhakākṣaśca gṛharājaśca nāmataḥ || 7 ||
[Analyze grammar]

eteṣāṃ triṃśaduddiṣṭā lakṣaṇaṃ kathyate'dhunā |
caturaśrīkṛte kṣetre dvādaśāṃśavibhājite || 8 ||
[Analyze grammar]

prāsādaṃ vibhajet prājñaḥ śrīkūṭaṃ nāma śobhane |
jyeṣṭhaḥ syādviṃśatirhastā madhyamo daśa pañca ca || 9 ||
[Analyze grammar]

kanīyāndaśa vijñeyaḥ pramāṇaṃ hastasaṅkhyayā |
bhadraṃ ṣaḍbhāgikāyāsaṃ karṇāḥ kāryā dvibhāgikāḥ || 10 ||
[Analyze grammar]

tilakaṃ bhāgikaṃ kāryaṃ bhāgenaikena nirgatam |
tasmādbhāgena niṣkrāntaṃ bhadra masya vidhīyate || 11 ||
[Analyze grammar]

bhāgikī bāhyabhittiḥ syāddvipadā cāndhakārikā |
bhāgikī garbhabhittiśca garbhaḥ kāryaścatuṣpadaḥ || 12 ||
[Analyze grammar]

adhaśchandaḥ samuddiṣṭa ūrdhvacchando'bhidhīyate |
vistārārdhena jaṅghā syānmekhalā caikabhāgikā || 13 ||
[Analyze grammar]

bhāgatrayocchritaṃ śṛṅgaṃ dvitīyamapi tādṛśam |
pūrvaśṛṅgasya madhye tadvidhātavyaṃ vicakṣaṇaiḥ || 14 ||
[Analyze grammar]

sārdhabhāgodayaḥ kāryastilako'nyaśca tādṛśaḥ |
dvitīyatilakasyordhvaṃ suśliṣṭā rūpasaṃyutā || 15 ||
[Analyze grammar]

syāduromañjarī saptabhāgotsedhā ṣaḍāyatā |
syādbhāgikamadhaśchādyaṃ mañjaryā yā tu vistṛtiḥ || 16 ||
[Analyze grammar]

daśadhā pravibhājyāsau śeṣaṃ śrīvatsavadbhavet |
skandhaḥ ṣaḍbhāgavistāro grīvā bhāgārdhamucchritā || 17 ||
[Analyze grammar]

aṇḍakaṃ bhāgikaṃ kāryaṃ kumudaṃ cārdhabhāgikam |
sārdhabhāgena kalaśo bījapūrakasaṃyutaḥ || 18 ||
[Analyze grammar]

dvitīyakarṇaśṛṅgasya syādūrdhvaṃ mūlamañjarī |
aṣṭabhāgasamucchritā || 19 ||
[Analyze grammar]

śrīvatsavadvibhāgo'syāḥ skandhagrīvādike bhavet |
evaṃ śrīkūṭasaṃkṣepaṃ prāsādaḥ parikīrtitaḥ || 20 ||
[Analyze grammar]

yaṃ kṛtvā trisahasrāṇi divyāni divi modate |
śrīkūṭaḥ || atha lakṣma --- syābhidhīyate || 21 ||
[Analyze grammar]

tulyaṃ prāsādamānena vidadhyādiha maṇḍapam |
mukhāyāmena tiryaktu caturaśraṃ --- || 22 ||
[Analyze grammar]

--- bhadra vistāraḥ karṇāśca tilakāstathā |
madhye catuṣkikā kāryā bhadra vistārasammitā || 23 ||
[Analyze grammar]

ni --- vidhātavyastu maṇḍape |
jaṅghāprāsādajaṅghāyāḥ samotsedhā vidhīyate || 24 ||
[Analyze grammar]

mekhalaṃ bhāgika --- ca pūrvavat |
stambhaṃ tryaṃśocchritaṃ bhāgaṃ vedī ghaṇṭā tribhāgikā || 25 ||
[Analyze grammar]

kramāśrayo yavāḥ pañca siṃhaka --- |
śobhitāḥ siṃhakarṇaiśca nṛcchādyāṅgātibhūṣitāḥ || 26 ||
[Analyze grammar]

maṇḍapaṃ kārayedevaṃ śrīkūṭasya vicakṣaṇaḥ |
śrīkūṭasya maṇḍapaḥ samāptaḥ || alinde tu yadāsyaiva kriyate bhadra vedikā yadā || 27 ||
[Analyze grammar]

prāsādaḥ śrīmukha --- tadānīṃ syātsukhāvahaḥ |
śrīmukhaḥ || yadā kūrparamasyaiva caturaśramadho bhavet || 28 ||
[Analyze grammar]

tadā syācchrīdharo nāma prāsādo devatāśrayaḥ |
śrīdharaḥ || asyaiva tu yadālindaḥ kriyate bhadra varjitaḥ || 29 ||
[Analyze grammar]

ruceḥ bhavettadānīṃ varadaḥ prāsādaḥ śubhadāyakaḥ |
varadaḥ || vidhīyate yadāsyaiva bhadra mekaṃ vinirgatam || 30 ||
[Analyze grammar]

niryūhaśca tadā sa syātprāsādaḥ priyadarśanaḥ |
priyadarśanaḥ || vidhīyate yadāsyaiva nandyāvarto vinirgamaḥ || 31 ||
[Analyze grammar]

kulanandastadā jñeyaḥ prāsādaḥ sukhakārakaḥ |
kulanandanaḥ || iti śrīkūṭādiṣaṭkam || antarikṣasya brūmastasya dvādaśabhāgikāḥ || 32 ||
[Analyze grammar]

ṣaḍviṃśatyā karairjyeṣṭhamānāyāṃ daśabhirbhavet |
madhyame madhyamānena hastasaṃkhyeyamīritā || 33 ||
[Analyze grammar]

pañcabhāgāyataṃ bhadraṃ karṇāḥ kāryā dvibhāgikāḥ |
vistārastilakānāṃ syādantaraṃ bhadra karṇayoḥ || 34 ||
[Analyze grammar]

nirgamaḥ sādhabhāgaḥ syādbhadra sya tilakasya ca |
garbhaḥ ṣoḍaśabhāgaḥ syādbhāgikī bhittivistṛtiḥ || 35 ||
[Analyze grammar]

pradakṣiṇā tu bhāgau dvau bāhyabhittiḥ padaṃ bhavet |
kathito'yamadhaśchando brūmaśchandamathordhvataḥ || 36 ||
[Analyze grammar]

jaṅghā ṣaḍbhāgikotsedhā bhāgotsedhā ca mekhalā |
bhāgatrayotsedhe śikharaṃ prathamaṃ tathā || 37 ||
[Analyze grammar]

dvitīyaṃ tatsamaṃ cordhvaṃ tilakasyopari sthitam |
adhastā --- chādyaṃ tu bhāgikam || 38 ||
[Analyze grammar]

śikharaṃ garbhavistāraṃ kartavyaṃ ṣaṭpadocchritam |
ardhena garbhavistārā --- stathā || 39 ||
[Analyze grammar]

dvitīyaśikharasyordhvaṃ prāgulbhyān mūlamañjarī |
ityeṣa kathitaḥ samyagantarikṣa --- || 40 ||
[Analyze grammar]

antarikṣapriyā devāḥ sarve vaimānikā yataḥ |
antarikṣaḥ || bhāgairaṣṭabhiratraiva kriyate'linda --- || 41 ||
[Analyze grammar]

puṣpābhāsastadā jñeyaḥ prāsādaścārudarśanaḥ |
puṣpābhāsaḥ || athāsya kriyate bhadra malindā --- || 42 ||
[Analyze grammar]

--- viśālako nānāprāsādājjāyate śubhaḥ |
viśālakaḥ || athāsya kriyate bhadra yuktasya --- varjitaḥ || 43 ||
[Analyze grammar]

tadā saṃkīrṇako nāma prāsādaḥ parikīrtitaḥ |
saṃkīrṇakaḥ || yadā saṃkīrṇakasyaiva nandikā samabhāgikī || 44 ||
[Analyze grammar]

kriyate nirgameṇaiva mahānandastadā bhavet |
mahānandaḥ || vistāreṇa samaśca syānnandikānirgamo yadā || 45 ||
[Analyze grammar]

nandyāvarta iti jñeyaḥ prāsādaḥ sa tadā budhaiḥ |
nandyāvartaḥ || antarikṣaṣaṭkam || saubhāgyamatha vakṣyāmaḥ sa syāddvādaśabhiḥ padaiḥ || 46 ||
[Analyze grammar]

uttamo viṃśatirhastā madhyamo daśa pañca ca |
kanīyātrisan daśa mānena saubhāgyo mānatastridhā || 47 ||
[Analyze grammar]

garbhaścaturbhirbhāgaiḥ syādbhadraṃ tadvistṛteḥ samam |
bhadra syārdhena tilakāḥ karṇāḥ kāryā dvibhāgikāḥ || 48 ||
[Analyze grammar]

dve dve pade vidhātavyastathaikaikasya nirgamaḥ |
bhadrā ṇāṃ nirgamaṃ yadvā vidadhyādekabhāgikam || 49 ||
[Analyze grammar]

bhāgikā garbhabhittistu dvipadā ca pradakṣiṇā |
bhāgikī bāhyabhittiḥ syājjaṅghocchrāyaḥ padāni ṣaṭ || 50 ||
[Analyze grammar]

bhāgikā mekhalā proktā tanmadhye śikharaṃ bhavet |
mallacchādyaṃ ca madhye syācchṛṅgasya śikharasya ca || 51 ||
[Analyze grammar]

ekabhāgocchritaṃ tacca mañjaryāstviha vistṛtiḥ |
garbhabhittisamā kāryā saptabhāgā samucchritiḥ || 52 ||
[Analyze grammar]

ūrdhvaṃ dvitīyaśṛṅgasya pūrvavanmūlamañjarī |
aṇḍakādyaṃ yathoktaṃ syātsaubhāgyo'yaṃ prakīrtitaḥ || 53 ||
[Analyze grammar]

saubhāgyaḥ || vidhīyate yadāsyaiva vinā bhadra malindakaḥ |
tadā vibhaṅgako nāma prāsādaḥ syātsuśobhanaḥ || 54 ||
[Analyze grammar]

vibhaṅgakaḥ || yadi bhadra sya niṣkāsaḥ kriyate'sya tadā punaḥ |
prāsādo vibhavo nāma jāyate paramottamaḥ || 55 ||
[Analyze grammar]

vibhavaḥ || bhāgadvayaviniṣkrāntā nandikā kriyate yadi |
tadā vadanti bībhatsasaṃjñaṃ prāsādamuttamam || 56 ||
[Analyze grammar]

bībhatsaḥ || yadā nirgamavistārasamā bhavati nandikā |
śrītuṅga iti vijñeyastadā prāsādasattamaḥ || 57 ||
[Analyze grammar]

śrītuṅgaḥ || yadā tvalindako'syaiva kriyate na vinirgataḥ |
prāsādo mānatuṅgākhyastadānīmupajāyate || 58 ||
[Analyze grammar]

mānatuṅgaḥ || brūmo'tha sarvatobhadraṃ daśadhā taṃ vibhājayet |
ṣaḍvidhāntyā bhavejjyeṣṭhaḥ kanīyān daśabhiḥ karaiḥ || 59 ||
[Analyze grammar]

hastaistathāṣṭādaśabhirmadhyamaḥ parikīrtitaḥ |
karṇā dvibhāgikāḥ kāryā alindāḥ ṣaṭpadonmitāḥ || 60 ||
[Analyze grammar]

caturbhāgānin bhadrā ṇi vibhāgastadvinirgamaḥ |
garbhabhittirbahirbhittirandhārī ca padaṃ padam || 61 ||
[Analyze grammar]

gargbhastu ṣoḍaśapada ityevaṃ chanda īritaḥ |
vistārārdhena jaṅghā syānmekhalā caikabhāgikā || 62 ||
[Analyze grammar]

prathamaṃ kalpayecchṛṅgaṃ vistārātsārdhamucchritam |
dvitīyaśṛṅgaṃ tatrālpaṃ pūrvaśṛṅgasya madhyagam || 63 ||
[Analyze grammar]

prācchritā ṣaḍāyāmyā suraḥśikhamiṣyate |
kartavyaṃ mūlaśikharaṃ tadvaccopariśṛṅgayoḥ || 64 ||
[Analyze grammar]

mañjaryā vibhajedbhāgaṃ vistāraṃ daśadhā budhaḥ |
skandhaḥ ṣaḍbhāgavistāro dhanurgrīvāṇḍakādikam || 65 ||
[Analyze grammar]

śrīvatsasyeva tatkāryaṃ mañjarī bhāgamānataḥ |
kramārdhaṃ vā pañcasiṃha --- rūpairvibhūṣitā || 66 ||
[Analyze grammar]

ityuktaḥ sarvatobhadraḥ --- kalyāṇakārakaḥ |
sarvatobhadraḥ || alindaśobhitaṃ bhadraṃ yadāsyaiva vidhīyate || 67 ||
[Analyze grammar]

tadā bāhyodaro nāma prāsādapravaro bhavet |
bāhyodaraḥ || yadyalindo na bhavati bhadra mekaṃ tu nirgatam || 68 ||
[Analyze grammar]

syānniryūhodaro nāma prāsādapravarastadā |
niryūhodaraḥ || yadā na tatra bhadraṃ syānnandikānirgamo bhavet || 69 ||
[Analyze grammar]

bhadra kośaṃ tadā vidyātṣaṣṭhaṃ prāsādamuttamam |
bhadra kośaḥ || sarvatobhadra ṣaṭkam |
citrakūṭamatha brūmastaṃ bhajedaṣṭabhiḥ padaiḥ || 70 ||
[Analyze grammar]

kuryātkarebhyo'ṣṭābhyastaṃ yāvatsyāddhastaviṃśatiḥ |
karṇabhāgikavistārāḥ śeṣālindati vistṛtiḥ || 71 ||
[Analyze grammar]

bhadraṃ catuṣpadaṃ vidyādbhāgenaikena nirgatam |
bhāgena nirgato'lindo bhihttyandhāryaḥ padaṃ padam || 72 ||
[Analyze grammar]

dvipado'sya bhavedgarbhastalacchatti samaśikhamiṣyate |
aṇḍakaṃ bhāgikaṃ kāryaṃ kramācca kramasaṃvṛtā || 73 ||
[Analyze grammar]

ūrdhvaṃ dvitīyaśṛṅgasya kartavyā mūlamañjarī |
saptabhāgodayā prāgvadbhāgaṣaṭkaṃ tathāyatā || 74 ||
[Analyze grammar]

prāsādamīdṛśaṃ kuryāccitrakūṭaṃ pramāṇataḥ |
citrakūṭaḥ || bhadrā gavaviniṣkrā tasyaiva yadā bhavet || 75 ||
[Analyze grammar]

prāsādo vimalo nāma tadānīmupajāyate |
vimalaḥ || alindastu yadāsyaiva bhadra hīno vidhīyate || 76 ||
[Analyze grammar]

tadānīṃ harṣaṇo nāma prāsādaḥ sa vijāyate |
harṣaṇaḥ || kriyate tu yadāsyaiva kūrparaṃ bhāganirgamam || 77 ||
[Analyze grammar]

tadānīṃ bhadra saṃkīrṇaḥ prāsādo jāyate śubhaḥ |
bhadra saṃkīrṇaḥ || asyaiva tu yadā bhadraṃ bhāgenaikena nirgatam || 78 ||
[Analyze grammar]

bhavettadānīṃ prāsādo nāmnā bhadra viśālakaḥ |
bhadra viśālakaḥ || --- bhadrai śca vinā yadā tveṣa vidhīyate || 79 ||
[Analyze grammar]

tadānīṃ bhadra viṣkambhaḥ prāsādaḥ syātsusvapradaḥ |
bhadra viṣkambhaḥ || citrakūṭādiṣaṭkam || caturaśre same kṣetre vibhakte'ṣṭabhiraṣṭakaiḥ || 80 ||
[Analyze grammar]

prāsādaṃ cayedvā ujjayantaṃ suśobhanam |
padamekaṃ bhavetkarṇastilakantāvadeva ca || 81 ||
[Analyze grammar]

sabhittigarbhamānena bhadraṃ kuryādvicakṣaṇaḥ |
bāhyabhittirbhavedbhāgaṃ bhāgamekaṃ pradakṣiṇā || 82 ||
[Analyze grammar]

bhāgikā garbhabhittiśca garbhamadhye catuṣpadam |
pañcabhāgonmitā jaṅghā bhāgaṃ tatraiva mekhalā || 83 ||
[Analyze grammar]

kartavyaṃ bhāgikaṃ śṛṅgaṇḍakaṃ cārdhabhāgikam |
dvitīyaṃ sāṇḍakaṃ śṛṅgaṃ tatsamaṃ padamadhyagam || 84 ||
[Analyze grammar]

mallacchādyaṃ vidhāṭavyamutsedhenārdhabhāgikam |
padotsedhaṃ ca śikharaṃ garbhabhittisamaṃ bhavet || 85 ||
[Analyze grammar]

bhāgikaḥ kalaśaḥ kāryo dhvajaśaṃ ---sya tatsamaḥ |
etasya mūlaśikharaṃ kuryāt ṣaḍbhāgavistṛtam || 86 ||
[Analyze grammar]

bhāgādhikasamutsedhaṃ kāryaṃ kalyāṇamicchatā |
ūrdhvaṃ rtilakaśṛṅgasya śikharaṃ syātpadocchritam || 87 ||
[Analyze grammar]

pañcāśadvistṛtaṃ śeṣaṃ śrīvatsasyeva kārayet |
ityeṣa kathitaḥ samyagujjayanto'bhidhānataḥ || 88 ||
[Analyze grammar]

kāryo'yaṃ sarvadevasya prāsādaḥ śubhalakṣaṇaḥ |
ujjayantaḥ || citrakūṭā yathotpannāḥ prāsādā vimalādayaḥ || 89 ||
[Analyze grammar]

ujjayantāttathā pañca meruprabhṛtayo matāḥ |
meruśca mandaraścaiva kailāsaḥ kumbha eva ca || 90 ||
[Analyze grammar]

gṛharāja iti proktāḥ prāsādāste sulakṣaṇāḥ |
aṣṭottaramihoddiṣṭaṃ prāsādānāṃ śataṃ budhaiḥ || 91 ||
[Analyze grammar]

jyeṣṭhamadhyakaniṣṭhānāṃ sādhārāṇāṃ tathaiva ca |
teṣvalindairyutāḥ kecid bhadraiḥ kecicca veṣṭitāḥ || 92 ||
[Analyze grammar]

kecidvarṇasamāḥ kāryāḥ prāsādāḥ sarvaśobhanāḥ |
sarve'pyete vidhātavyā bhāgapratiṣṭhitāḥ || 93 ||
[Analyze grammar]

koṇā na viṣamāḥ kāryā vargabhedaśca neṣyate |
ekahastā dvihastā --- ye prakīrtitāḥ || 94 ||
[Analyze grammar]

yakṣanārāgṛhādīnāṃ rakṣasāṃ ca bhavanti te |
bhāgena dhūmaḥ sratu tredhā vinirdiśet || 95 ||
[Analyze grammar]

jyeṣṭhaṃ madhyaṃ kanīyaśca jñeyaṃ taccāṃśamānataḥ |
jyeṣṭhaṃ sādhatrihastaṃ syāttrihastaṃ madhyamaṃ viduḥ || 96 ||
[Analyze grammar]

sārdhahastadvayamitaṃ kanīyastadvidhīyate |
trihastaṃ jyeṣṭhamaparaṃ madhyaṃ hastasamanvitam || 97 ||
[Analyze grammar]

ardhahastaṃ kanīyaśca mānaṃ bhāgasya kīrtitam |
jyeṣṭho bhāgo dvihastaḥ syātpādonaṃmadhyamaḥ karam || 98 ||
[Analyze grammar]

kanīyān madhyamārdhena bhāgamānamidaṃ karaiḥ |
ṣaḍanvitāstriṃśadamī vicitrāḥ |
śrīkūṭakādyātithitā gravāt || prāsādamukhyā iha ṣaṭkaprabhedā |
bhinnā --- saha maṇḍapaiśca || 99 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 60: śrīkūṭādiṣaṭtriṃśatprāsāda-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: