Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 44: sthapati-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha sthapatilakṣaṇaṃ nāma catuścatvāriṃśo'dhyāyaḥ |
sthāpatyamucyate'smābhiridānīṃ prakramāgatam |
jñātena yena jñāyante sthapatīnāṃ guṇāguṇāḥ || 1 ||
[Analyze grammar]

śāstraṃ karma tathā prajñā śīlaṃ ca kriyayānvitam |
lakṣyalakṣaṇayuktārthaśāstraniṣṭho naro bhavet || 2 ||
[Analyze grammar]

sāmudraṃ gaṇitaṃ caiva jyotiṣaṃ chanda eva ca |
sirājñānaṃ tathā śilpaṃ yantrakarmavidhistathā || 3 ||
[Analyze grammar]

etānyaṅgāni jānīyādvāstuśāstrasya buddhimān |
śāsrānusāreṇābhyudya lakṣaṇāni ca lakṣayet || 4 ||
[Analyze grammar]

prasiddhaśāstradṛṣṭāntairvāstujñānaṃ prasādhayet |
vāstunaḥ sasirāvaṃśairmarmavedhaiḥ suniścitaiḥ || 5 ||
[Analyze grammar]

vāstudvārakṣaṇān bhūyaḥ sarvān jānāti śāstrataḥ |
yastu śāstramavijñāya prayoktā sthapatirbhavet || 6 ||
[Analyze grammar]

hantavyaḥ sa svayaṃ rājñā mṛtyuvadrā jahiṃsakaḥ |
mithyājñānādahaṅkārī śāstre caivākṛtaśramaḥ || 7 ||
[Analyze grammar]

akālamṛtyurlokasya vicaredvasudhātale |
yastu kevalaśāstrajñaḥ karmasvapariniṣṭhitaḥ || 8 ||
[Analyze grammar]

sa muhyati kriyākāle dṛṣṭvā bhīrurivāhavam |
kevalaṃ karma yo vetti śāstrārthaṃ nādhigacchati || 9 ||
[Analyze grammar]

so'cakṣuriva nīyeta vivaśo'nyena vartmasu |
karma vāstuvidheḥ sthānaṃ mānamunmānameva ca || 10 ||
[Analyze grammar]

kṣetrajāti ca karmāṇi lumālekhācaturdaśa |
catvāro gaṇḍikācchedānvṛttacchedeṣu saptasu || 11 ||
[Analyze grammar]

suśliṣṭaṃ sandhisandhānairadharottarasaṃyutam |
bāhyarekhānvitaṃ śuddhaṃ yo jānāti sa karmavit || 12 ||
[Analyze grammar]

śāstrakarmasamartho'pi sthapatiḥ prajñayā vinā |
phaleyuḥ karmabhiranyābhiḥ syānnirmada iva dvipaḥ || 13 ||
[Analyze grammar]

pratyutpannamatiryaḥ syādvāhataḥ sthapatistathā |
karmakāle na muhyetsa prajñānenopabṛṃhitaḥ || 14 ||
[Analyze grammar]

aprajñeyaṃ durālokaṃ gūḍhārthaṃ bahuvistaram |
prajñāpotaṃ samāruhya prājño vāstuniraṃ taret || 15 ||
[Analyze grammar]

jñānavāṃśca tathā vāgmī karmasvapi ca niṣṭhitaḥ |
evaṃ yukto'pi na śreyān yadi śīlavivarjitaḥ || 16 ||
[Analyze grammar]

roṣād dveṣāttathā lobhānmohādrā gāttathaiva ca |
anyacintyatvamāyāti duḥśīlānāmavikṣayāt || 17 ||
[Analyze grammar]

śīlavān pūjito loke śīlavān sādhusammataḥ |
śīlavān sarvakarmārhaḥ śīlavān priyadarśanaḥ || 18 ||
[Analyze grammar]

śīlādhāne paraṃ yatnamādhitiṣṭhetsthapatiḥ sadā |
tataḥ karmāṇi sidhyanti janayanti śubhāni ca || 19 ||
[Analyze grammar]

tathācāṣṭavidhaṃ karma jñeyaṃ sthapatinā sadā |
ālekhyaṃ lekhyajātaṃ ca dārukarma cayastathā || 20 ||
[Analyze grammar]

pāṣāṇasiddhahemnāṃ ca śilpaṃ karma tathaiva ca |
ebhirguṇaiḥ samāyuktaḥ sthapatiryāti pūjyatām || 21 ||
[Analyze grammar]

sthāpatyamaṅgairidamaṣṭabhiryaścaturvidhaṃ vetti viśuddhabuddhiḥ |
sa śilpināṃ saṃsadi labdhapūjaḥ parāṃ pratiṣṭhāṃ labhate cirāyuḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 44: sthapati-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: