Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 15: rājaniveśa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha rājaniveśo nāma pañcadaśo'dhyāyaḥ |
kṛte puraniveśe'tha catuḥṣaṣṭipadāśraye |
niyuktaparikhāsālagopurāṭṭālake'pi ca || 1 ||
[Analyze grammar]

vibhaktarathye paritaḥ pravibhājitacatvare |
kramādantarbahiḥ kḷptadevatāyatanasthitau || 2 ||
[Analyze grammar]

prāgudakpravaṇe deśe prāgdvārābhyunnate'thavā |
yaśaḥ śrīvijayādhāyi maitraṃ padamadhiṣṭhitam || 3 ||
[Analyze grammar]

yathāvarṇakramāyātaṃ caturaśraṃ samaṃ śubham |
puramadhyādaparatodiksthaṃ kuryānnṛpālayam || 4 ||
[Analyze grammar]

durgeṣu bhūvaśātkāryaṃ yadvā dikṣvaparāsvapi |
vivasvadbhūdharāryamṇāṃ kāryamanyatame pade || 5 ||
[Analyze grammar]

tricatvāriṃśatā yukte jyeṣṭhaṃ syāddve dhanuḥśate |
madhyaṃ śataṃ tu dvāṣaṣṭiḥ śataṃ sāṣṭakamantimam || 6 ||
[Analyze grammar]

jyeṣṭhe pure vidhātavyaṃ jyeṣṭhaṃ rājaniveśanam |
madhyame madhyamaṃ kāryaṃ kāniṣṭhaṃ ca kanīyasi || 7 ||
[Analyze grammar]

prākāraparikhāguptaṃ cārukānti samantataḥ |
tamaṅgabhramaniryūhasudṛḍhāṭṭālakānvitam || 8 ||
[Analyze grammar]

ekāśītyā padairbhaktaṃ vidheyaṃ nṛpamandiram |
rājamārgaṃ samāśritya vāstudvāramudaṅmukham || 9 ||
[Analyze grammar]

yuktyānayaiva kartavyamanyadiksaṃśraye'pi ca |
bhallāṭapadavartyasya gopuradvāramiṣyate || 10 ||
[Analyze grammar]

tatpuradvāravistārocchrāyasammitamiṣṭadam |
mahendraṃ dvāramicchanti niviṣṭasya mahīdhare || 11 ||
[Analyze grammar]

vaivasvate puṣpadantamaryaṇi ca gṛhakṣatam |
anyeṣveṣāmaparataḥ pradakṣiṇapadeṣvatha || 12 ||
[Analyze grammar]

anyānyapi svāsu dikṣu dvārāṇyevaṃ prakalpayet |
ābhimukhye ca sarveṣāṃ śasyante gopurāṇi ca || 13 ||
[Analyze grammar]

tadīyanagaradvārādviṃśatyaṃśojjhitāni vā |
pakṣadvārāṇi sugrīve jayante mukhyanāmni ca || 14 ||
[Analyze grammar]

vitathe'tha bhramāṃstadvadvidadhīta pradakṣiṇān |
vāstau vibhakte puravatkḷpte'marapadavrajaiḥ || 15 ||
[Analyze grammar]

tatra maitrapadasthāne niveśāyāvanīpateḥ |
prāsādaḥ prāṅmukhaḥ kāryo yathāvatpṛthivīñjayaḥ || 16 ||
[Analyze grammar]

śrīvṛkṣaṃ sarvatobhadraṃ muktakoṇamathāparam |
yamicchennṛpatiḥ kuryātprāsādaṃ śubhalakṣaṇam || 17 ||
[Analyze grammar]

śālāparikramopetakarmāntairapi cānvitam |
tatra prācyāṃ bhavedgehamādityapadasaṃśritam || 18 ||
[Analyze grammar]

dharmādhikaraṇaṃ satye vyavahārekṣaṇāya ca |
bhṛśe ca koṣṭhāgāraṃ syādambare mṛgapakṣiṇām || 19 ||
[Analyze grammar]

agneḥ kakubhamāśritya kāryaṃ vāyormahānasam |
sabhājanāśrayaṃ pūṣṇi vidadhyādbhojanāspadam || 20 ||
[Analyze grammar]

sāvitre vādyaśālā syātsavitṛsthāśca vandinaḥ |
carmāṇi vitathe kuryāttadyogyānyāyudhāni ca || 21 ||
[Analyze grammar]

svarṇarūpyādikarmāntānvidadhīta gṛhakṣate |
yāmye dakṣiṇato guptiṃ koṣṭhāgāraṃ ca kalpayet || 22 ||
[Analyze grammar]

prekṣāsaṅgītakāni syurgandharve vāsaveśma ca |
kāryā vaivasvate śālā rathānāṃ dantināṃ tathā || 23 ||
[Analyze grammar]

paścimottarabhāgasthāṃ vāpīmapi ca kārayet |
vāyau sugrīvapadayorgandharvasya ca bāhyataḥ || 24 ||
[Analyze grammar]

kuryādantaḥpurasthānaṃ prākāravalayāvṛtam |
kuryāttadgopuradvāramudagāsyaṃ jayābhidhe || 25 ||
[Analyze grammar]

kāryaḥ sthapatinā caiva prāsādaścāparāṅmukhaḥ |
krīḍādolālayānbhṛṅge kumārībhavanaṃ tathā || 26 ||
[Analyze grammar]

nṛpāntaḥpuramicchanti mṛge pitrye tvavaskaram |
nṛpastrīṇāmupasthānagṛhamindra pade viduḥ || 27 ||
[Analyze grammar]

sugrīvapadasaṃsaktamariṣṭāramiṣṭadam |
dvāsthasugrīvapitryaṃ śapaścādbhāge manoharā || 28 ||
[Analyze grammar]

vigheyāśokavanikā snānadhārāgṛhāṇi ca |
latāmaṇḍapasaṃyuktāḥ syuratraiva latāgṛhāḥ || 29 ||
[Analyze grammar]

dāruśailāśca vāpyaśca puṣpavīthyaḥ sukalpitāḥ |
puṣpadante bhavedyantrakarmāntaḥ puṣpaveśma ca || 30 ||
[Analyze grammar]

varuṇasya pade kuryādvāpīpānagṛhāṇi ca |
syātkoṣṭhāgāramasure śoṣe tvāyudhamandiram || 31 ||
[Analyze grammar]

bhāṇḍāgāraṃ tu raudrā khye vidadhyātsthapatiḥ śriye |
ulūkhalaśilāyantrabhavanaṃ pāpayakṣmaṇi || 32 ||
[Analyze grammar]

dārukarmāntamapyāhuḥ śreyase rājayakṣmaṇi |
syādoṣadheradhiṣṭhānaṃ roge diśi nabhasvataḥ || 33 ||
[Analyze grammar]

nāgānāṃ śasyate sthānaṃ pade nāgasya sūribhiḥ |
bhavanti mukhye vyāyāmanāṭyacitragṛhāṇi ca || 34 ||
[Analyze grammar]

gavāṃ sthānaṃ tathā kṣīragṛhaṃ bhallāṭanāmani |
udakpradeśe saumyasya purodhaḥsthānamiṣyate || 35 ||
[Analyze grammar]

rājño'bhiṣecanaṃ cātra dānādhyayanaśāntayaḥ |
cāmaracchatradhāma syānmantraveśma ca bhūdhare || 36 ||
[Analyze grammar]

kāryiṇāṃ cātra kāryāṇi sthitaḥ paśyennarādhipaḥ |
vidheyā mandurāśvānāmuttaraṃ pārśvamāśritā || 37 ||
[Analyze grammar]

mahīdharapadasyaiva yathāvaddakṣiṇāmukhī |
kāryā sarvatra cāśvānāṃ śālā rājño yathāgṛham || 38 ||
[Analyze grammar]

viśato dakṣiṇena syādvāmena ca viṣāṇinām |
veśmāni rājaputrāṇāṃ vidadhyāccarakābhidhe || 39 ||
[Analyze grammar]

atraiva vidyādhigamaśālāścaiṣāṃ niveśayet |
nṛpasya māturaditisthāne kuryānniveśanam || 40 ||
[Analyze grammar]

pṛthagatraiva śibikāśayyāsanagṛhaṃ viduḥ |
nṛpadvipānāṃ śastā syādāpe sadanakalpanā || 41 ||
[Analyze grammar]

abhiṣecanakaṃ sthānamihaiva syādviṣāṇinām |
āpavatsapade haṃsakrauñcasārasanāditāḥ || 42 ||
[Analyze grammar]

syuḥ phullābjavanāḥ svacchasalilāḥ salilāśayāḥ |
pitṛvyamātulādīnāṃ kāryaṃ ditipade gṛham || 43 ||
[Analyze grammar]

anyeṣāmapi cātraiva sāmantānāṃ mahīpateḥ |
aiśānyāmanalasthāne vocchritastambhavedikam || 44 ||
[Analyze grammar]

kāryaṃ devakulaṃ cāru suśliṣṭamaṇikuṭṭimam |
parjanyasya pade horājyotirvidgṛhamiṣyate || 45 ||
[Analyze grammar]

jaye senāpaterveśma vidheyaṃ vijayapradam |
dvāraṃ prākāramāśritya pade'ryamṇaḥ praśasyate || 46 ||
[Analyze grammar]

prāgdakṣiṇāśritaṃ śastrakarmāntaṃ śastramatra ca |
vibhuñcedbrahmaṇaḥ sthānamindra dhvajayutaṃ nṛṇām || 47 ||
[Analyze grammar]

tatrāśubhāni veśmāni niveśāścāsukhāvahāḥ |
gavākṣastambhaśobhinyo vidheyāścānukāmataḥ || 48 ||
[Analyze grammar]

sabhā yathādikprabhavā nṛpaveśmābhiguptaye |
sarvatra nṛpateḥ saudhānnṛpasaudhasya sammukhā || 49 ||
[Analyze grammar]

paścādbhāgāśritā yadvā śālā kāryā viṣāṇinām |
ityāspadaṃ surapadāspadakalpamādya- |
metadyathāvadanutiṣṭhati yaḥ sadaiva |
sa kṣmāmimāṃ bhujabalakṣapitāripakṣaḥ |
saptāmburāśiraśanāṃ nṛpatiḥ praśāsti || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 15: rājaniveśa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: